समाचारं

महिमा, प्रतिक्रिया !

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फंड न्यूज रिपोर्टर जियाहे

यदा Huawei एकलः गतः तदा आरभ्य Honor’s listing इत्यस्य विषये नित्यं अफवाः प्रचलन्ति । अगस्तमासस्य ५ दिनाङ्के ऑनर् इत्यनेन सूचीकरणस्य अफवाः प्रतिक्रियारूपेण उक्तं यत् अस्मिन् वर्षे चतुर्थे त्रैमासिके तदनुरूपं भागधारकसुधारं आरभ्य यथाकालं आईपीओ प्रक्रियां आरभ्यत इति योजना अस्ति।

सम्मानः सूचीकरणयोजनायाः प्रतिक्रियां ददाति

सूचीकरणयोजनायाः विषये ऑनर् इत्यनेन 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्मै प्रतिक्रिया दत्ता तथा च उक्तं यत् ऑनर् सदैव मुक्तपारदर्शिकविकासस्य सिद्धान्तस्य पालनम् करोति तथा च स्वस्य शेयरधारकसंरचनायाः विविधतां निरन्तरं करिष्यति। तस्मिन् एव काले अस्मिन् वर्षे चतुर्थे त्रैमासिके तत्सम्बद्धं संयुक्त-स्टॉक-सुधारं आरभ्यत इति योजना अस्ति, पश्चात् समये च आईपीओ-प्रक्रिया आरभ्यत इति योजना अस्ति, तदनुरूपप्रक्रियायां प्रासंगिकवित्तीयदत्तांशः प्रकटितः भविष्यति

ऑनर् इत्यनेन एतदपि दर्शितं यत् २०२१ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य सामान्य-उद्यमेभ्यः परं शेन्झेन्-सर्वकारेण कम्पनीयाः समर्थनं न प्राप्तम् ।

इदं ज्ञातं यत् Honor नवम्बर् २०२० तमे वर्षे Huawei इत्यस्मात् स्वतन्त्रः भविष्यति, तथा च नवम्बर् २०२३ तमे वर्षे A-share इत्यस्य प्रारम्भिकसूचीकरणस्य पुष्टिं करिष्यति । अस्मिन् काले विपण्यां बहवः अफवाः आसन् यत् ऑनर् "पृष्ठद्वार" सूचीकरणस्य सज्जतां करोति, परन्तु एताः अफवाः अन्ते खण्डिताः ।

गतवर्षस्य नवम्बरमासे ऑनर् इत्यनेन आन्तरिकमण्डलघोषणानां माध्यमेन स्वस्य सूचीकरणमार्गस्य नवीनतमकार्यकारीनियुक्तीनां च घोषणा कृता ।

ऑनर् इत्यनेन घोषणायाम् उक्तं यत् विगतत्रिषु वर्षेषु संचालकमण्डलस्य संचालनप्रबन्धनदलस्य च नेतृत्वे सर्वेषां कर्मचारिणां संयुक्तप्रयत्नेन च कम्पनी द्रुतगत्या रणनीतिकव्यापारविकासं प्राप्तवती, शासनसंरचनायाः निरन्तरं सुधारः अभवत् , प्रबन्धनव्यवस्थायां निरन्तरं अनुकूलितं कृतम् अस्ति, तथा च समग्रप्रतिस्पर्धायां विपण्यस्थितौ च महत्त्वपूर्णं सुधारं कृतम् अस्ति ।

तस्मिन् एव काले यथा यथा ऑनर् इत्यस्य सार्वजनिकविपण्ये प्रवेशस्य योजना क्रमेण कार्यान्विता भवति तथा तथा कम्पनीयाः निदेशकमण्डलं सूचीकृतकम्पनीनां मानकानुसारं समायोजितं भविष्यति, तथा च बोर्डसदस्याः क्रमेण कम्पनीयाः शासनस्य नियामकस्य च अनुकूलतायै विविधतां प्राप्नुयुः नूतनविकासपदे आवश्यकताः सन्ति। वु हुई कम्पनीयाः निदेशकः अध्यक्षश्च कार्यं करिष्यति, पूर्वाध्यक्षः वान बियाओ उपाध्यक्षरूपेण च कार्यं करिष्यति ।

भागधारकाणां संख्या १५ यावत् वर्धिता अस्ति

इदं ज्ञातं यत् Honor इति स्मार्टफोनब्राण्ड् इति २०१३ तमे वर्षे हुवावे इत्यनेन आधिकारिकतया प्रारम्भः कृतः । अन्तर्राष्ट्रीयदत्तांशनिगमेन (IDC) प्रकाशितेन नवीनतमेन त्रैमासिकेन मोबाईलफोननिरीक्षणप्रतिवेदनेन ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य स्मार्टफोनविपण्ये प्रायः ७१.५८ मिलियनं यूनिट् निर्यातितम्, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत्, येन विकासस्य गतिः निरन्तरं भवति तेषु ऑनर् १४.५% विपण्यभागेन सह विपण्यां चतुर्थस्थानं प्राप्नोति ।

नवम्बर २०२० तमे वर्षे हुवावे इत्यनेन समग्ररूपेण स्वस्य ऑनर् व्यावसायिकसम्पत्त्याः विक्रयणस्य निर्णयः कृतः, तस्य अधिग्रहणकर्ता च शेन्झेन् झीक्सिन् न्यू इन्फॉर्मेशन टेक्नोलॉजी कम्पनी लिमिटेड् आसीत् । तस्मिन् एव काले विक्रयणस्य अनन्तरं हुवावे ऑनर् इत्यस्य किमपि भागं न धारयिष्यति, न च स्वस्य व्यापारप्रबन्धने निर्णयनिर्माणे च भागं गृह्णीयात्।

Shenzhen Zhixin नवीन सूचना प्रौद्योगिकी कं, लिमिटेड संयुक्तरूपेण निवेशितं स्थापितं च Shenzhen स्मार्ट सिटी प्रौद्योगिकी विकास समूह तथा 30 अधिकों सम्मान एजेण्ट वितरकों जैसे Tianyin संचार तथा Suning.com द्वारा स्थापित किया गया है।

तियानंचा दर्शयति यत् ऑनर्-शेयरधारकाः १ तः १५ यावत् वर्धिताः सन्ति, तथा च संरचना तुल्यकालिकरूपेण विविधा अस्ति, यत्र स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः, औद्योगिकशृङ्खला-आपूर्तिकर्तारः, तृतीयपक्ष-पूञ्जी इत्यादयः सन्ति तेषु ऑनर् मोबाईलफोनस्क्रीनस्य आपूर्तिकर्तासु अन्यतमः बीओई समूहः, मध्यपूर्वपृष्ठभूमियुक्तः विदेशीयवित्तपोषितः उद्यमः स्मार्ट इन्टरएक्शन्१ होल्डिङ्ग् स्प्वी आरएससी लिमिटेड् च ऑनर् इत्यस्मिन् निवेशं कृतवन्तः


संवाददाता अवलोकितवान् यत् एतया वार्तायां प्रभाविताः तियानिन् होल्डिङ्ग्स् तथा ऐशिडे इत्येतयोः शेयरमूल्यानि आनर् इत्यस्मिन् भागं धारयन्ति, तेषां शेयरमूल्यानि तीव्ररूपेण वर्धितानि। अगस्तमासस्य ५ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं ऐशिडे दैनिकसीमायां आसीत्, तियानिन् होल्डिङ्ग्स् ७.६% अधिकं च आसीत् ।

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)