समाचारं

आकस्मिक! सुवर्णस्य रजतस्य च फ़्लैश दुर्घटना! अमेरिकी-समूहस्य विपण्यं विपण्यस्य उद्घाटनात् पूर्वं क्षीणम् अभवत्, "अन्तर्जालकेबलस्य प्लग्-विच्छेदनं" च तात्कालिकम् आसीत्!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


"कृष्णसोमवासरस्य" आतङ्कः निरन्तरं प्रसृतः, सुवर्णरजतयोः सुरक्षितस्थानसम्पत्त्याः अपि दुर्घटना अभवत् ।

प्रेससमये अन्तर्राष्ट्रीयस्पॉट्-सुवर्णस्य अल्पकालीनरूपेण ५६ डॉलरात् अधिकं न्यूनता अभवत्, प्रति औंसं २३८५.८५ डॉलरं यावत् । स्पॉट् रजतस्य ६% अधिकं पतनं जातम्, अधुना प्रति औंसं २६.८१५ डॉलरं भवति । इति



अलोहधातुः अपि सर्वत्र पतितः, यत्र COMEX ताम्रं ३% अधिकं पतितम् । लण्डन्-नगरस्य गैर-लौह-धातु-वायदाः पतनं निरन्तरं भवति स्म, यत्र लुन्-टिनस्य प्रायः ३%, लुन्-जस्ताः २% अधिकं न्यूनः अभवत्, लुन्-एल्युमिनियमः, लुन्-निकेलः, लुन्-सीसः च १% अधिकं पतितः

लण्डन् धातुविनिमयस्य नवीनतमवैश्विकसूचीदत्तांशस्य अनुसारं ताम्रस्य मालवस्तु २५१,३५० टन अस्ति, यत् २ वर्षाणाम् अधिकेषु ११ मासेषु च नूतनं उच्चतमं भवति, यत् ४,८५० टनवृद्धिः अस्ति इति

हालस्य इन्वेण्ट्री परिवर्तनस्य आँकडानुसारं एलएमई ताम्रस्य इन्वेण्ट्री विगतपञ्चव्यापारदिनेषु सर्वाधिकं वर्धिता, विगत २० व्यापारदिनेषु एलएमई ताम्र इन्वेण्ट्रीषु ३१.५८% वृद्धिः अभवत् एलएमई निकेल-सूची विगत ५ व्यापारदिनेषु ४.७७%, विगत २० व्यापारदिनेषु १२.५% च वर्धिता ।

ताम्रस्य, निकलस्य च सूचीनां वृद्धिः मन्दवैश्विकनिर्माण-उद्योगस्य पुष्टिं करोति । इति


एशिया-प्रशांत-बाजारेषु पतनेन प्रभावितानां शेयर-बजाराणां दृष्ट्या यूरोपीय-शेयर-बजाराणां सामूहिकरूपेण उद्घाटनसमये पतनं जातम् । इति


अमेरिकी-शेयर-सूचकाङ्क-वायदाः विपण्यस्य उद्घाटनात् पूर्वं तीव्ररूपेण पतितः । एकदा नास्डैकस्य १०० लघु-कैप-सूचकाङ्कस्य वायदा ६% अधिकं न्यूनीभूता, प्रेस-समये अयं क्षयः ४.६१% यावत् संकुचितः । इति

व्यक्तिगत-स्टॉकस्य दृष्ट्या बृहत्-अमेरिका-प्रौद्योगिकी-समूहाः प्रथमतया विक्रय-अवस्थायाः शिकाराः अभवन् तथा च मार्केट्-उद्घाटनात् पूर्वं तीव्ररूपेण न्यूनाः अभवन्, एनवीडिया-इत्यस्य ९% अधिकं न्यूनता, गूगल-ए प्रायः ४%, टेस्ला ५% अधिकं पतितः । एप्पल् ७% अधिकं पतितः, बैंक् आफ् अमेरिका च प्रायः ६% न्यूनः अभवत् ।


अगस्तमासस्य ५ दिनाङ्के अपराह्णे अनेके दलालीभिः एकं दस्तावेजं जारीकृतं यत् रात्रौ सत्रे अमेरिकी-शेयर-बजारस्य अपस्ट्रीम-व्यवस्थायां असामान्यतायाः कारणात् अद्यतन-रात्रौ सत्रे व्यापारः स्थगितः अस्ति

अस्मिन् विषये परिचितः एकः व्यक्तिः अवदत् यत् अद्यतनस्य बृहत् लेनदेनस्य परिमाणस्य कारणात् रात्रौ सत्रे अपस्ट्रीम-व्यवस्था असामान्यः आसीत् । अद्य रात्रौ अमेरिकी-शेयर-बजारस्य उद्घाटनानन्तरं प्रत्येकस्य दलाली-संस्थायाः प्रणाल्याः दबावं सहितुं शक्नुवन्ति वा इति कुञ्जी।

फ्यूटु होल्डिङ्ग्स् इत्यनेन एकं वक्तव्यं जारीकृतं यत् "प्रियग्राहकाः, अमेरिकी-स्टॉक-रात्रि-व्यापारस्य अपस्ट्रीम-प्रणाल्यां असामान्यतायाः कारणात् अद्यतन-रात्रौ व्यापार-सत्रे व्यापारः स्थगितः अस्ति । प्रभावस्य व्याप्तौ अधिकांशः दलालीः सन्ति ये रात्रौ व्यापार-सेवाः प्रदास्यन्ति । वयं स्मः संचारार्थं अपस्ट्रीम इत्यनेन सह सम्पर्कं कुर्वन् भवद्भ्यः असुविधायाः कृते वयं क्षमायाचनां कुर्मः” इति ।

टाइगर ब्रोकर्स् इत्यनेन निवेशकानां कृते अपि सन्देशः जारीकृतः यत् "अमेरिका-देशस्य स्टॉक-नाइट्-व्यापार-विनिमय-प्रणाल्यां असामान्यतायाः कारणात् अद्यतन-रात्रौ व्यापार-सत्रे व्यापारः स्थगितः अस्ति । एतत् अवगम्यते यत् ये सर्वे दलालाः रात्रौ व्यापारस्य समर्थनं कुर्वन्ति ते प्रभाविताः सन्ति । वयं सम्पर्कं कुर्मः संचारस्य विनिमयः।भवतः कृते असुविधायाः कृते क्षम्यतां।”

Watcher.Guru इत्यस्य अनुसारं Robinhood इत्यनेन २४ घण्टानां व्यापारः स्थगितः अस्ति।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्