समाचारं

एकस्मिन् दिने एव ए-शेयर-कम्पनीद्वयं अन्वेषणस्य अधीनम् अभवत्!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


एकस्मिन् दिने एव ए-शेयर-कम्पनीद्वयं अन्वेषणस्य अधीनं स्थापितं, येषु क्रमशः अवैधसूचनाप्रकटीकरणं, कम्पनी-शेयरस्य अल्पकालीनव्यापारः च अभवत्

फुडान् फुहुआ (६००६२४) इत्यनेन अगस्तमासस्य ५ दिनाङ्के सायं घोषितं यत् कम्पनीयाः कृते चीनप्रतिभूतिनियामकआयोगात् अगस्तमासस्य ५ दिनाङ्के "प्रकरणस्य सूचना" प्राप्ता। यतः कम्पनीयाः अवैधसूचनाप्रकटीकरणस्य शङ्का आसीत्, अतः चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं उद्घाटयितुं निर्णयः कृतः ।


फुडान् फुहुआ इत्यनेन उक्तं यत् सम्प्रति कम्पनीयाः उत्पादनं परिचालनं च सामान्यम् अस्ति। अन्वेषणकालस्य कालखण्डे कम्पनी चीनप्रतिभूतिनियामकआयोगस्य अन्वेषणेन सह सक्रियरूपेण सहकार्यं करिष्यति, प्रासंगिककायदानानां विनियमानाञ्च प्रावधानानाम् सख्यं अनुपालनं करिष्यति, नियामकआवश्यकतानां च सख्यं अनुपालनं करिष्यति, तथा च स्वस्य सूचनाप्रकटीकरणदायित्वं समये एव निर्वहति।

फुडान् फुहुआ इत्यस्य पूर्ववर्ती १९८४ तमे वर्षे स्थापिता फुडान् विश्वविद्यालयस्य विज्ञानप्रौद्योगिकीविकासकम्पनी आसीत् । १९९२ तमे वर्षे जूनमासे अस्य कम्पनीयाः पुनर्गठनं कृत्वा १९९३ तमे वर्षे जनवरीमासे शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृतम् ।देशस्य विश्वविद्यालयेषु प्रथमा सूचीकृता कम्पनी आसीत्

सितम्बर २०२० तमे वर्षे उच्चशिक्षासंस्थाभिः सह सम्बद्धस्य उद्यमव्यवस्थायाः केन्द्रसर्वकारस्य सुधारभावनानुसारं फुडानविश्वविद्यालयेन स्वस्य सर्वाणि कम्पनीभागाः शाङ्घाई फेङ्गक्सियन इन्वेस्टमेण्ट् (समूह) कम्पनी लिमिटेड् इत्यस्मै निःशुल्कं स्थानान्तरितम्, तथा च कम्पनीयाः नियन्त्रणं कृतम् shareholder इत्यस्य परिवर्तनं Shanghai Fengxian Investment (Group) Ltd इति कृतम् ।

फुडान फुहुआ एकः कम्पनी अस्ति या जैवचिकित्साक्षेत्रे बहुवर्षेभ्यः गभीररूपेण संलग्नः अस्ति अस्य मुख्यव्यापारः औषधसंशोधनविकासः, उत्पादनविक्रयणं च कवरं करोति । अन्तिमेषु वर्षेषु कम्पनी क्रमेण निरन्तरं प्रौद्योगिकीनवाचारस्य, विपण्यविस्तारस्य च माध्यमेन उद्योगे प्रतिस्पर्धात्मकस्थानं स्थापितवती अस्ति ।

जुलैमासात् आरभ्य फुडान् फुहुआ इत्यस्य शेयरमूल्ये असामान्यं उतार-चढावः विपण्यस्य ध्यानं आकर्षितवान् । डिस्कं दर्शयति यत् १७ जुलैतः २५ जुलैपर्यन्तं सप्तव्यापारदिनेषु कम्पनीयाः शेयरमूल्यं ५२% अधिकं वर्धितम्, विगतमासे षड्वारं ड्रैगन-टाइगर-सूचौ च अस्ति


फुडान् फुहुआ इत्यनेन २५ जुलै दिनाङ्के सायंकाले घोषितं यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्के, जुलै-मासस्य २४ दिनाङ्के, २०२४ तमे वर्षे जुलै-मासस्य २५ दिनाङ्के च कम्पनीयाः स्टॉक्-मध्ये ३०% अधिकं सञ्चितवृद्धिः अभवत्, अल्पकालीनरूपेण च स्टॉक्-मूल्ये महती उतार-चढावः अभवत् कम्पनीयाः स्वपरीक्षणानन्तरं कम्पनीद्वारा प्रकटितविषयान् विहाय अस्याः घोषणायाः तिथौ यावत् कम्पनीयाः दैनिकनिर्माणसञ्चालने बाह्यवातावरणे च अन्ये कोऽपि प्रमुखाः परिवर्तनाः न अभवन्

फुडान फुहुआ इत्यनेन अपि १० जुलै दिनाङ्के स्वस्य कार्यप्रदर्शनस्य पूर्वानुमानं स्मरणं कृतम् : वित्तीयविभागस्य प्रारम्भिकगणनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीयाः भागधारकाणां कृते शुद्धलाभः -२२.५ मिलियन युआन् तः -१५ मिलियन युआन् यावत् भविष्यति इति अपेक्षा अस्ति , हानिश्च भविष्यति। "कम्पनी निवेशकानां कृते कृपया अनुरोधं करोति यत् ते गौणविपण्यव्यवहारस्य जोखिमेषु ध्यानं दद्युः, तर्कसंगतनिर्णयान् कुर्वन्तु, परिवर्तनघोषणायां च विवेकपूर्वकं निवेशं कुर्वन्तु।"

तस्मिन् एव दिने हुइयु औषधालयः अपि अन्वेषणस्य अधीनं स्थापितः आसीत् । ५ अगस्तदिनाङ्के सायं हुइयु फार्मास्युटिकल् (६८८५५३) इत्यनेन घोषितं यत् कम्पनीयाः अध्यक्षः महाप्रबन्धकः च डिङ्ग झाओ इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के चीनप्रतिभूतिनियामकआयोगात् “प्रकरणस्य सूचना” प्राप्ता, यतः तस्य अल्पस्य शङ्का आसीत् -term trading in Huiyu Pharmaceutical stocks प्रासंगिककायदानानुसारं तस्य विरुद्धं प्रकरणं दातुं निर्णयः कृतः।


हुइयु फार्मास्युटिकल् इत्यनेन उक्तं यत् एषः विषयः डिंग झाओ इत्यस्य व्यक्तिगतरूपेण अन्वेषणम् अस्ति तथा च निदेशकमण्डलस्य संचालने तथा च दैनिकव्यापारक्रियाकलापयोः महत्त्वपूर्णः प्रभावः न भविष्यति तथा च डिंग झाओ चीनप्रतिभूति नियामकआयोगस्य अन्वेषणं सक्रियरूपेण सहकार्यं करिष्यति।

हुइयु फार्मास्युटिकल् एकः अनुसंधानविकास-सञ्चालितः व्यापकः औषध-कम्पनी अस्ति, यः मुख्यतया अर्बुद-विरोधी-इञ्जेक्शन-औषधानां अनुसंधान-विकास-उत्पादनं, विक्रयणं च कुर्वन् अस्ति ।

एप्रिलमासस्य २९ दिनाङ्के हुइयु फार्मास्युटिकल् इत्यनेन अस्य अल्पकालीनव्यवहारस्य विवरणं प्रकाशितम् । २०२३ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्कात् २०२३ तमस्य वर्षस्य सितम्बरमासस्य २७ दिनाङ्कपर्यन्तं डिङ्ग झाओ इत्यस्य माता यान झाओ इत्यनेन कम्पनीयाः कुलम् १,२३९ भागाः क्रीताः (२ लेनदेनाः), कुलव्यवहारराशिः १७,५०० युआन् इति company's stock (7 transactions) ), संचयी लेनदेनराशिः कुलम् 209,500 युआन् आसीत्, तथा च संचयी लेनदेनस्य आयः 192,100 युआन् आसीत् ।

हुइयु फार्मास्युटिकल् इत्यनेन उक्तं यत्, एतस्य विषये ज्ञात्वा कम्पनी तस्य महत्त्वं दत्तवती, तत्क्षणमेव प्रासंगिकस्थितेः सत्यापनम् अकरोत्, तस्य ज्ञातिभिः च उपर्युक्तानां उल्लङ्घनानां कृते गहनं क्षमायाचनं कृतम्, सत्यापनार्थं च सक्रियरूपेण सहकार्यं कृतम्। सत्यापनानन्तरं डिङ्ग झाओ इत्यस्याः मातुः यान झाओ इत्यस्याः कम्पनीयाः स्टॉक् इत्यस्य क्रयविक्रयस्य विषये किमपि ज्ञानं नासीत् आन्तरिकसूचनाः ज्ञातुं वा आन्तरिकसूचनायाः उपयोगेन लाभं प्राप्तुं व्यक्तिपरक उल्लङ्घनस्य अभिप्रायः नास्ति। तस्मिन् एव काले यान् झाओ इत्यनेन अस्य अल्पकालीनव्यवहारस्य १९२,१०० युआन्-रूप्यकाणां सर्वं धनं कम्पनीं समर्पितम् अस्ति ।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्