समाचारं

द्वितीयत्रिमासे महती हानिः, बोइङ्ग् "परिवर्तनं" करोति, नूतनस्य मुख्याधिकारिणः किं "उष्णं आलू" अस्ति?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्कात् आरभ्य बोइङ्ग् इत्यस्य नूतनः मुख्यकार्यकारी रोबर्ट् “केली” ऑर्टबर्ग् कार्यभारं स्वीकुर्यात् ।

बोइङ्ग् इत्यस्य सम्प्रति गहनसुरक्षाविश्वसनीयतासंकटः अस्ति, द्वितीयत्रिमासे बोइङ्ग् इत्यनेन "सेनापतयः परिवर्तयितुं" निर्णयः कृतः ततः परं वित्तस्य अपेक्षया अभियांत्रिकीविषये पृष्ठभूमिः विद्यमानः ओर्टबर्ग् बहिः सन्तुष्टुं शक्नोति विश्वं पुनः प्राप्तुं च बोइङ्ग् विषये विश्वासः?

INSEAD इत्यस्य वैश्विकप्रौद्योगिक्याः नवीनतायाश्च प्राध्यापकः Yves Doz यः बहुवर्षेभ्यः Boeing इत्यस्य अध्ययनं कृतवान् सः अवदत् यत् वैश्विकनवाचारस्य विषये तस्य शोधस्य तथा च निगमशासनस्य विफलतायाः विषये ज्ञातं यत् 2000 तमस्य दशकस्य आरम्भे रणनीतिकदिशि द्वौ प्रमुखौ परिवर्तनौ कम्पनीयाः भविष्यं प्रभावितवन्तौ।

सः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् कम्पनीयाः समक्षं सर्वाधिकं आव्हानं वर्तते यत् तस्याः आपूर्तिव्यवस्थायाः जटिलतायाः विकेन्द्रीकरणस्य च कारणेन उत्पद्यमानानां गुणवत्तानियन्त्रणसमस्यानां निवारणं कथं करणीयम् इति


६४ वर्षीयः दिग्गजः यः गम्भीरक्षणे आहूतः आसीत्

यथा पूर्वं उक्तं, द्वितीयत्रिमासे बोइङ्ग्-संस्थायाः १.४ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां महती हानिः अभवत्, यत् गतवर्षस्य तस्मिन् एव काले १४९ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः प्रायः १० गुणा अभवत् द्वितीयत्रिमासे बोइङ्ग् इत्यनेन ९२ विमानानि वितरितानि, यत् वर्षे वर्षे ३२% न्यूनता अभवत् ।

यतो हि बोइङ्ग्-विमानानाम् सुरक्षायाः गुणवत्तायाः च वर्धमानेन संवीक्षणेन समस्याग्रस्ता कम्पनी लाभप्रदतां प्राप्तुं पर्याप्तं विमानं उत्पादयितुं न शक्नोति।

अस्मिन् परिस्थितौ ३१ जुलै दिनाङ्के बोइङ्ग्-संस्थायाः घोषणा अभवत् यत् विमानन-उद्योगस्य दिग्गजः ओर्ट्बर्ग् अगस्त-मासस्य ८ दिनाङ्कात् बोइङ्ग्-सङ्घस्य मुख्यकार्यकारीपदं स्वीकुर्यात् ।

६४ वर्षीयः ओर्टबर्ग् पूर्वः यांत्रिक अभियंता अस्ति यस्य एयरोस्पेस् तथा रक्षाक्षेत्रेषु ३० वर्षाणाम् अधिकः अनुभवः अस्ति सः "दिग्गजः" अस्ति यः १९८३ तमे वर्षात् विमानन उद्योगे कार्यं कुर्वन् अस्ति, यदा सः टेक्सास् इन्स्ट्रुमेण्ट्स् इत्यत्र आसीत् सः १९८७ तमे वर्षे परियोजनाप्रबन्धकरूपेण रॉकवेल् कोलिन्स् इत्यत्र सम्मिलितः, २०१३ तमे वर्षे च कम्पनीयाः मुख्यकार्यकारी अभवत् । स्वस्य कार्यकाले सः रॉकवेल् कोलिन्स् इत्यस्य यूनाइटेड् टेक्नोलॉजीज कार्पोरेशन तथा रेथियोन् कम्पनी इत्यनेन सह विलयस्य सुविधां दत्त्वा रेथियोन् टेक्नोलॉजीज इत्यस्य निर्माणं कृतवान् । विलयस्य समाप्तेः अनन्तरं ओर्टबर्ग् २०२१ तमे वर्षे रेथियन् टेक्नोलोजीस् इति संस्थां त्यक्त्वा गमिष्यति ।

सिन्हुआ न्यूज एजेन्सी विदेशीयमाध्यमानां समाचारानाम् उद्धृत्य अवदत् यत् बोइङ्ग् इत्यनेन ओर्टबर्ग् इत्यस्य कृते ६५ वर्षाणां अनिवार्यनिवृत्तिवयः रद्दः कृतः।

"अस्मिन् प्रतिष्ठितकम्पनीयां सम्मिलितुं अहं गभीरं सम्मानितः विनम्रः च अस्मि" इति ओर्टबर्ग् इत्यनेन वक्तव्ये उक्तं यत्, "अस्माकं उद्योगे अग्रणीः च इति नाम्ना बोइङ्ग् इत्यस्य गौरवपूर्णः समृद्धः च इतिहासः अस्ति, अहं च कम्पनीयाः सह कार्यं कर्तुं प्रतिबद्धः अस्मि १७०,००० समर्पिताः कर्मचारीः अस्माकं सर्वोच्चप्राथमिकतारूपेण सुरक्षां गुणवत्तां च कृत्वा एतां परम्परां अग्रे सारयन्ति एव।"

बोइङ्ग् अध्यक्षः स्टीवेन् मोलेन्कोफ् इत्यनेन विज्ञप्तौ उक्तं यत्, "ओर्टबर्ग् एकः अनुभवी नेता अस्ति यः एयरोस्पेस् उद्योगे गहनतया सम्मानितः अस्ति तथा च सशक्तदलानां निर्माणे, परिचालनस्य च सिद्धः अभिलेखः अस्ति" इति बोइङ्ग् अध्यक्षः स्टीवेन् मोलेन्कोप्फ् इत्यनेन विज्ञप्तौ उक्तं यत्, "वयं तस्य सह कार्यं कर्तुं प्रतीक्षामहे यतः सः बोइङ्ग् इत्यस्य नेतृत्वं करोति अस्य दीर्घकालीन-इतिहासस्य एषः महत्त्वपूर्णः कालः” इति ।

एकतः बोइङ्ग्-संस्थायाः कठोरतमः आलोचकः अपि ओर्ट्बर्ग्-इत्यस्य नियुक्तौ आशां पश्यति ।

बोइङ्ग् ७३७ मैक्स-दुर्घटनायाः पीडितानां परिवारानां वकीलः रोबर्ट् क्लिफोर्डः अवदत् यत् - "बोइङ्ग्-संस्थायाः नूतन-सीईओ-नियुक्तिः विश्वस्य जनानां यात्रा-सुरक्षायाः कृते महत्त्वपूर्णः आवश्यकः च क्षणः अस्ति

सः अवदत् यत् पूर्वकार्यकारीणां, "किमपि न करणीयम्" इति संचालकमण्डलस्य च अधीनं बोइङ्ग्-कम्पनी "मन्दी" अभवत् ।

क्लिफोर्डः अपि अवदत् यत् - "यद्यपि ओर्टबर्ग् उद्योगस्य अन्तःस्थः अस्ति तथापि सः बोइङ्ग्-इत्यस्य बहिः आगतः, तथा च, उद्योगे सुप्रतिष्ठा अस्ति इति भाति" इति ।

ओर्टबर्ग् इत्यस्य चयनस्य बोइङ्ग्-विश्लेषकाणां कृते अपि व्यापकप्रशंसा अभवत् । बैंक् आफ् अमेरिका इत्यस्य एयरोस्पेस् विश्लेषकः रॉन् एप्स्टीन् इत्यनेन उक्तं यत्, "एकः व्यक्तिः कम्पनीं परिवर्तयितुं न शक्नोति, परन्तु ओर्टबर्ग् इत्यस्य चयनं बोइङ्ग् इत्यस्य अन्तःस्थस्य चयनात् प्रतिभानां नियुक्तेः उत्तमः उपायः भवितुम् अर्हति" इति

वस्तुतः ओर्टबर्गस्य यांत्रिक-इञ्जिनीयर-रूपेण पृष्ठभूमिः केषाञ्चन कर्मचारिणां कृते उत्साहवर्धकं भवितुम् अर्हति ये बोइङ्ग्-प्रबन्धनस्य आलोचनां कुर्वन्ति यत् अभियांत्रिकी-गुणवत्तायाः अपेक्षया वित्त-विषये अधिकं बलं ददाति

डोङ्गसी चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् पूर्वसम्बद्धैः अन्वेषणैः ज्ञातं यत् बोइङ्ग् इत्यस्य सुरक्षायाः उत्तरदायी कोऽपि बोर्डसदस्यः नास्ति, यत् सर्वेषां विमानसेवानां अन्येषां च अधिकांशस्य एयरोस्पेस् कम्पनीनां मानकप्रथायाः विपरीतम् अस्ति।

सः व्याख्यातवान् यत् बोइङ्ग् इत्यस्य सुरक्षाकर्मचारिसमितिः अस्ति, परन्तु सा संस्था मुख्याधिकारिणा वा संचालकमण्डलेन वा न सम्बद्धा। २०१९ पर्यन्तं बोइङ्ग्-संस्थायाः निदेशकमण्डलं सेवानिवृत्तैः (अमेरिका-देशस्य) सर्वकारीय-अधिकारिभिः पूरितम् आसीत् किन्तु एयरोस्पेस्-विषये विशेषज्ञतायाः अभावः आसीत्, "एरोस्पेस्-इञ्जिनीयरिङ्गस्य अपेक्षया वित्तीय-इञ्जिनीयरिङ्गस्य प्राथमिकता आसीत्" इति

"2020 तमस्य वर्षस्य आरम्भे कार्यभारं स्वीकृतवान् डेव काल्हौन् इत्यनेन एताः दोषाः ज्ञात्वा बोर्डस्य आर्धं भागं नवीनीकरणं कृतम्। तथापि कम्पनीसंस्कृतौ परिवर्तनकारीपरिवर्तनानि कम्पनीयाः कार्याणि प्रविष्टुं समयं गृह्णन्ति। बोइङ्ग् इत्यस्य बोर्डस्य नवीनतमाः निदेशकाः अधुना It इति भवितुं शक्नुवन्ति केवलं तस्य पादं प्रहारं कर्तुं आरब्धवान्” इति डॉन्स् अवदत् ।

सः उदाहरणरूपेण अपि उद्धृतवान् यत् १९९७ तमे वर्षे बोइङ्ग् इत्यनेन मैक्डोनेल् डग्लस् इत्यस्य अधिग्रहणानन्तरं मैक्डोनेल् डग्लस् इत्यस्मात् मुख्यधारासंस्कृतेः कारणात् उत्पादनिर्माणे, विकासे, व्यावसायिकीकरणे च सम्झौतां कर्तुं प्रवृत्तिः अभवत्

“बोइङ्ग् इत्यनेन स्वस्य व्यापारप्रतिरूपे मौलिकं परिवर्तनं आरब्धम् अस्ति : अमेरिकीविमाननिर्मातृरूपेण आरभ्य बोइङ्ग् विश्वे नित्यं वर्धमानानाम् भागिनानां उपठेकेदारानाञ्च समन्वयं कर्तुं प्रयतते कम्पनीयाः नेतारः एतत् न अवगत्य, ते भवितुम् अर्हन्ति ७४७ दशकपूर्वं विकासे यत् आसीत् तस्मात् अधिकं जोखिमं स्वीकृत्य” इति सः स्पष्टीकरोति स्म ।

पदं स्वीकृत्य नूतनानां अधिकारिणां कृते कष्टप्रदाः विषयाः

किं ज्ञातव्यं यत् २०१९ तः बोइङ्ग्-कम्पनी लाभप्रदतां न प्राप्तवान् ।

ततः परं तस्य मूलसञ्चालनहानिः कुलम् ३३.३ अब्ज डॉलरः अभवत्, यत् विश्लेषकाणां पूर्वानुमानात् दूरम् अतिक्रान्तम् इति आँकडानुसारम् । बोइङ्ग्-कम्पनी लाभप्रदतां प्रति प्रत्यागन्तुं कठिनं समयं प्राप्स्यति यावत् सः नियामकानाम् आश्वस्तं कर्तुं न शक्नोति यत् सः स्वविमानैः सुरक्षा-गुणवत्ता-विषयान् सम्बोधितवान् इति।

अस्मिन् वर्षे बोइङ्ग्-संस्थायाः स्वीकृतं यत् २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य, मार्च-मासस्य २०१९ तमस्य वर्षस्य च ७३७ मैक्स-विमानस्य दुर्घटनाद्वयं यस्मिन् कुलम् ३४६ जनाः मृताः, डिजाइन-दोषाणां कारणेन अभवन् तानि दुर्घटनानि, डिजाइनस्य निवारणाय यः समयः व्यतीतः, तस्य कम्पनीयाः २० अरब डॉलरात् अधिकं व्ययः अभवत् ।

अधुना एव बोइङ्ग्-संस्था अपराधं स्वीकुर्वितुं सहमतः अस्ति अमेरिकी-न्यायविभागेन बोइङ्ग्-सङ्घस्य सह अपराध-सम्झौतां जुलै-मासस्य २४ दिनाङ्के संघीय-न्यायालये प्रस्तुतम् ।सम्झौते बोइङ्ग्-संस्था स्वीकृतवती यत्, याचनस्य प्रक्रियायां अमेरिका-देशस्य "धोखाधड़ीं कर्तुं षड्यंत्रं कृतवान्" तस्य ७३७ मैक्स मॉडलस्य कृते विमानयोग्यता प्रमाणीकरणं, २४३.६ मिलियन डॉलर दण्डं स्वीकृतवान् ।

बोइङ्ग् इत्यनेन आगामिषु वर्षत्रयेषु अनुपालनसुधारार्थं न्यूनातिन्यूनं ४५५ मिलियन अमेरिकीडॉलर् निवेशयितुम् अपि प्रतिज्ञा कृता अस्ति । प्ली एग्रीमेण्ट् इत्यस्मिन् बोइङ्ग् इत्यस्य सुधारप्रगतेः विषये प्रतिवर्षं जनसामान्यं प्रति प्रतिवेदनं दातुं त्रिवर्षीयस्य कार्यकालस्य कृते स्वतन्त्रस्य निरीक्षकस्य नियुक्तिः अपि आवश्यकी अस्ति।

परन्तु सामान्यतया विश्लेषणं दर्शयति यत् एतेन बोइङ्ग् इत्यस्य धनहानिः निरन्तरं भविष्यति यतोहि सः केवलं वर्तमानस्य उत्पादनस्तरस्य लाभप्रदः न भवितुम् अर्हति ।

ऑर्टबर्ग् इत्यस्य कृते सर्वाधिकं जरुरी विषयः अस्ति यत् वाशिङ्गटनराज्ये स्थिते तस्य वाणिज्यिकविमानसंस्थाने सितम्बरमासे केचन ३६,००० घण्टाकर्मचारिभिः हड़तालस्य सम्भावना। पूर्वं बोइङ्ग् इत्यनेन उक्तं यत् एतेषां श्रमिकाणां प्रतिनिधित्वं कुर्वतः यन्त्रकारसङ्घस्य वेतनस्य विषये "उच्चमागधाः" भविष्यन्ति इति ज्ञातं, परन्तु कम्पनी श्रमिकान् पुरस्कृत्य इच्छुका अस्ति, हड़तालं परिहरितुं च सर्वप्रयत्नाः कुर्वती अस्ति इति।

एप्स्टीन् मन्यते यत् ओर्टबर्ग् बोइङ्ग् कम्पनीं प्रति गच्छति यत् सितम्बरमासे उत्पादनहड़तालस्य सामना कर्तुं शक्नोति "तस्य रक्षाव्यापारः संघर्षं कुर्वन् अस्ति तथा च तस्य वाणिज्यिकव्यापारः नियामकानाम् जनसामान्यस्य च विश्वासं त्यक्तवान् अस्ति। यदि अस्मिन् त्रैमासिके दुर्बलं प्रदर्शनं करोति तर्हि यदि सः सूचकः अस्ति भविष्यस्य, तर्हि समग्ररूपेण बोइङ्ग् इत्यस्य अद्यापि दूरं गन्तुं वर्तते” इति सः अवदत्।

परन्तु "व्यापारिकविमानानाम् आग्रहः अद्यापि प्रबलः अस्ति, तथा च द्वन्द्वस्य सन्दर्भे (बोइङ्ग्, एयरबस् इत्येतयोः सन्दर्भे) वयं मन्यामहे यत् बोइङ्ग् इत्यनेन लाभार्थी भवितुम् अर्हति इति एप्स्टीन् मन्यते

यथा एप्स्टीन् विश्लेषितवान्, बोइङ्ग्-संस्थायाः रक्षाव्यापारे अपि समस्याः सन्ति, यस्य परिणामेण तस्य रक्षा-अन्तरिक्ष-सुरक्षा-व्यापार-एकके ९१३ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः अभवत्, यत् एकवर्षपूर्वस्य ५२७ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः प्रायः दुगुणा अस्ति

तदतिरिक्तं बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-अन्तरिक्षयानेन प्रथमं मानवयुक्तं उड्डयनं कृतम्, परन्तु अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके गोदी-करणानन्तरं समस्याः अभवन्, यस्य परिणामेण अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अनिर्धारित-पुनरागमन-तिथिं कृत्वा द्वौ अन्तरिक्षयात्रिकौ फसतः बोइङ्ग् इत्यनेन अपि उक्तं यत् "स्टारलाइनर्" इत्यस्य अभियांत्रिकीव्ययस्य वृद्ध्या बोइङ्ग् इत्यस्य हानिः विस्तारः अभवत् ।

डोङ्गसी चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् यथा यथा भागिनेषु निर्भरता वर्धते तथा तथा बोइङ्ग् एकदा प्रणाली एकीकरणे अन्तिमसंयोजने च केन्द्रीभूता, अतः स्वस्य गहन औद्योगिकप्रतिस्पर्धायाः किञ्चित् हानिः अभवत् "बोइङ्ग् इत्यनेन प्रतिद्वन्द्वीभ्यः वर्धमानप्रतिस्पर्धायाः मध्यं कम्पोजिट् प्रति मुखं कृत्वा संक्रमणं अधिकं कठिनं कृतम्, तथैव स्वस्य उपरि व्ययबचने संस्कृतिः अपि आरोपितः। दुर्बलनिगमशासनं, आदेशस्य अतिप्रवाहः, बोर्डरचना च अयुक्तता, सूचनायाः अभावः च बोइङ्ग् इत्यस्य यथार्थतया बोधं मूल्याङ्कनं च कर्तुं न शक्नोति तस्य सम्मुखीभूतानि विविधानि संकटाः” इति ।