समाचारं

Video

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून ग्लोबल ५०० इति नवीनतमसूची प्रकाशिता ।

अस्मिन् वर्षे कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ सन्ति, ये गतवर्षस्य अपेक्षया ९ न्यूनाः सन्ति । २०२३ तमे वर्षे सूचीस्थानां कम्पनीनां कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् अस्ति, गतवर्षे सूचीस्थानां १४२ कम्पनीनां तुलने कुलराजस्वं प्रायः ६% न्यूनीकृतम् अस्ति सूचीस्थानां ५०० कम्पनीनां औसतात् अधिकं ।

२१ डाटा न्यूज लैब इत्यस्य आँकडानुसारं गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे क्षेत्रे कुल २२ कम्पनयः फॉर्च्यून ग्लोबल ५०० इत्यस्य कृते शॉर्टलिस्ट् कृताः सन्ति, यत्र २०२३ तमे वर्षे कुलराजस्वं प्रायः १.३९ खरब अमेरिकीडॉलर्, कुललाभः ९१.९ अरब अमेरिकीडॉलर् च अभवत् .

भौगोलिकदृष्ट्या सूचीस्थेषु ग्रेटर बे एरिया कम्पनीषु तेषां मुख्यालयः "पञ्च खरबनगरेषु" केन्द्रितः अस्ति, शेन्झेन् इत्यत्र ९ कम्पनयः सन्ति, ग्रेटर बे एरिया इत्यस्मिन् प्रथमस्थाने सन्ति, तदनन्तरं ६ हाङ्गकाङ्गतः पञ्च कम्पनयः अस्मिन् सूचौ सन्ति, फोशान्, डोङ्गगुआन् च एकैकं कम्पनी विश्वस्य शीर्ष ५०० कम्पनीषु स्थानं प्राप्नोति ।

तेषु शीर्षस्थाने स्थापिता कम्पनी चाइना पिंग एन् इन्शुरेन्स् कम्पनी लिमिटेड् अस्ति, यस्याः परिचालन-आयः १४५.८ अमेरिकी-डॉलर् अस्ति, तदनन्तरं चाइना रिसोर्सेस्, चाइना साउथर्न् पावर ग्रिड्, हुवावे च ७२, ७८, १०३ च स्थाने अस्ति क्रमशः ।

एआइए २०२४ तमे वर्षे फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् नूतना ग्रेटर बे एरिया कम्पनी अभवत्, यस्य परिचालनराजस्वं २०२३ तमे वर्षे ३४.९ अरब अमेरिकीडॉलर् अभवत्, सूचीयां ४४६ तमे स्थाने अस्ति

ज्ञातव्यं यत् वाहन-उद्योगः निरन्तरं उत्तमं प्रदर्शनं कुर्वन् अस्ति, BYD इत्यस्य श्रेणी उच्छ्रितः अस्ति ।

चीनस्य नूतन ऊर्जावाहन-उद्योगे अग्रणी-कम्पनीरूपेण BYD, यस्य मुख्यालयः Pingshan, Shenzhen-नगरे अस्ति, सा ग्रेटर-बे-क्षेत्रस्य कम्पनी अस्ति, या अस्मिन् क्रमाङ्कने सर्वाधिकं सुधारं कृतवती अस्ति अस्मिन् वर्षे BYD इत्यस्य राजस्वं गतवर्षे ६३ अरब अमेरिकीडॉलर् तः ८५.१ अब्ज अमेरिकी डॉलरं यावत् वर्धितम्, येन तस्य क्रमाङ्कनं ६९ स्थानेषु उन्नतम् अभवत् । BYD पूर्वमेव २०२३ तमे वर्षे सर्वाधिकं उन्नतं क्रमाङ्कनं प्राप्तवती चीनीयकम्पनी अस्ति, यस्याः क्रमाङ्कनं २०२२ तमे वर्षे तुलने २२४ स्थानैः महत्त्वपूर्णतया उन्नतम् अस्ति ।