समाचारं

फॉर्च्यून ग्लोबल ५०० इत्यस्य २०२४ तमे वर्षे संस्करणं घोषितम् अस्ति : एप्पल् द्वितीयं सर्वाधिकं लाभप्रदं भवति, एन्विडिया च प्रथमवारं सूचीयां अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


विश्वस्य शीर्षकम्पनीनां नवीनतमे फॉर्च्यून ५०० सूचीयां वालमार्ट् प्रथमस्थाने अस्ति, एन्विडिया, चेरी, पिण्डुओडुओ इत्यादयः कम्पनयः प्रथमवारं सूचीयां दृश्यन्ते

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून् पत्रिकायाः ​​नवीनतमं फॉर्च्यून ग्लोबल ५०० सूचीं प्रकाशितम् । सूची दर्शयति यत् अस्मिन् वर्षे १३३ चीनीयकम्पनयः सूचीयां सन्ति, गतवर्षस्य १४२ कम्पनीभ्यः ९ न्यूनाः, येषु १२८ मुख्यभूमिचीनदेशस्य (हाङ्गकाङ्गसहितः), गतवर्षस्य अपेक्षया ७ न्यूनाः सन्ति अस्मिन् वर्षे अमेरिकादेशस्य कुलम् १३९ कम्पनयः अस्मिन् सूचौ सन्ति, ये गतवर्षस्य अपेक्षया ३ अधिकाः सन्ति, सर्वेषु देशेषु प्रथमस्थानं प्राप्नुवन्ति । सूचीयां कम्पनीनां संख्यायाः दृष्ट्या जापानदेशः तृतीयस्थाने अस्ति, यत्र कुलम् ४० कम्पनयः सन्ति, यत् गतवर्षस्य अपेक्षया एकं न्यूनम् अस्ति ।

क्रमाङ्कनेन ज्ञायते यत् वालमार्ट्-संस्था एकादशवर्षं यावत् परिचालन-आयस्य दृष्ट्या विश्वस्य बृहत्तमा कम्पनी अभवत्, यस्य राजस्वं ६४८.१ अब्ज-अमेरिकन-डॉलर्-रूप्यकाणि अभवत्, अमेजन-कम्पनी च चीन-देशस्य राज्य-जाल-निगमः तृतीयस्थानं प्राप्तवान्, चतुर्थ-स्थाने च पञ्चमम्। अस्मिन् वर्षे प्रथमवारं सूचीयां स्थापितानां कम्पनीनां मध्ये कुलम् ४३ "नवीनानि पुनः सूचीकृतानि च" कम्पनयः सन्ति । चीनीयकम्पनीषु चेरी, हाङ्गझौ औद्योगिकनिवेशसमूहः, पिण्डुओडुओ च प्रथमवारं सूचीयां सन्ति ।


राजस्वद्वारा शीर्ष १२ कम्पनयः

फॉर्च्यूनस्य अनुसारं पूर्ववर्षस्य तुलने फॉर्च्यून ग्लोबल ५०० कम्पनीनां परिचालनस्थितौ अधिकं सुधारः अभवत्, यत्र पञ्चसु पक्षेषु सूचकाः सन्ति : राजस्वं, लाभः, कुलसम्पत्तयः, शुद्धसम्पत्तयः, कर्मचारिणां संख्या च सुधरति तेषु २०२३ तमे वर्षे शीर्ष ५०० कम्पनीनां कुलसञ्चालनराजस्वं ४०.९९ खरब अमेरिकीडॉलर् इति अभिलेखं प्राप्तवान् शीर्ष ५०० कम्पनयः।

२०२३ तमे वर्षे सूचीस्थानां सर्वेषां कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे २.३% वर्धते, प्रायः २.९७ खरब अमेरिकीडॉलर् यावत् । २०२२ तमे वर्षे अपेक्षया कुललाभस्य किञ्चित् न्यूनत्वस्य अतिरिक्तं, सूचीस्थैः ५०० कम्पनीभिः फॉर्च्यून ग्लोबल ५०० सूचीयाः स्थापनायाः अनन्तरं कुलसम्पत्त्याः, कुलशुद्धसम्पत्त्याः, कुलकर्मचारिणां संख्यायाः च दृष्ट्या नूतनाः अभिलेखाः स्थापिताः


शीर्ष १० सर्वाधिकलाभप्रदकम्पनयः

लाभस्य दृष्ट्या सऊदी अरामको सर्वाधिकं लाभप्रदं कम्पनी अस्ति, यस्य लाभः १२०.६९९ अरब अमेरिकी डॉलरः अस्ति, तथा च बर्कशायर तृतीयस्थाने अस्ति । जेपी मॉर्गन चेस, चीननिर्माणबैङ्कः, मेटा तथा चीनस्य कृषिबैङ्कः।

आँकडानुसारं सूचीयां स्थापितानां कम्पनीनां द्वितीयतृतीयांशं तथा तेषां राजस्वं लाभं च अमेरिका, चीन, जापानदेशेभ्यः आगच्छति । अस्मिन् वर्षे सूचीयां १३३ चीनीयकम्पनीनां मध्ये २०२३ तमे वर्षे कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् अस्ति, यत् गतवर्षे सूचीस्थानां १४२ कम्पनीनां तुलने प्रायः ६% न्यूनता अस्ति संयुक्तराज्यसंस्थायाः अपेक्षया न्यूनम् तथा सूचीस्थानां ५०० कम्पनीनां ५.९ अब्ज अमेरिकीडॉलर्-रूप्यकाणां औसतलाभः ।

व्यापारक्षेत्रेषु चीनीयकम्पनयः "आटोमोबाइल-वाहन-भागाः" इति क्षेत्रे अधिकं प्रमुखतया विकसिताः, यत्र कुलम् १० चीनीय-वाहन-वाहन-भाग-कम्पनयः नवीनतमसूचौ प्रविष्टाः सन्ति एतेषु १० कम्पनीषु प्रथमवारं चेरी ३८५ तमे स्थाने अस्ति, यस्य राजस्वं ३९.१ अब्ज अमेरिकीडॉलर् अस्ति । अन्येषां नवकम्पनीनां अधिकांशः क्रमाङ्कनम् अपि वर्षे वर्षे वर्धितः तेषु BYD इत्यस्य राजस्वं २०२२ तमे वर्षे ६३ अरब अमेरिकी डॉलरतः ८५.१ अब्ज अमेरिकीडॉलर् यावत् वर्धितम्, तस्य क्रमाङ्कनं ६९ स्थानैः सुधरितम् तस्मिन् एव काले २०२३ तमे वर्षे प्रथमवारं सूचीयां स्थित्वा अस्मिन् वर्षे CATL इत्यस्य राजस्वं ४८.८ अब्ज अमेरिकीडॉलर् तः ५६.६ अब्ज अमेरिकीडॉलर् यावत् वर्धितम् । जीली इत्यस्य राजस्वमपि ६०.४ अब्ज अमेरिकीडॉलर् तः ७०.४ अब्ज अमेरिकी डॉलरपर्यन्तं वर्धितम्, तस्य क्रमाङ्कनं च ४० स्थानैः सुधरितम् ।

तदतिरिक्तं अन्तर्जालक्षेत्रे बृहत्कम्पनीनां समग्रक्रमाङ्कनं वर्धितम् अस्ति । पञ्चसु अन्तर्जाल-विशालकायेषु अलीबाबा-नगरं विहाय, यत् द्वौ स्थानौ पतितः, जेडी डॉट् कॉम्, टेन्सेन्ट्, मेइटुआन् च सर्वेषां क्रमाङ्कनं सुदृढं कृतम् । मेइटुआन् चीनदेशस्य कम्पनी अभवत् या सूचीयां सर्वाधिकं सुधारं कृतवती, ८३ स्थानानि कूर्दित्वा ३८४ स्थानं प्राप्तवती । जेडी डॉट कॉम अपि पुनः १५३.२१७ अरब अमेरिकी डॉलरस्य राजस्वेन सह सूचीयाः शीर्ष ५० मध्ये प्रविष्टवान्, यत् ४७ तमे स्थाने अभवत्, यत् चीनस्य पिंग एन् इन्शुरन्स ग्रुप् इत्यस्य ५३ स्थानं प्राप्तवान्

व्यापारक्षेत्रे उच्चप्रौद्योगिकीक्षेत्रं वैश्विकप्रौद्योगिकीविकासस्य अग्रणी अस्ति तथा च वैश्विकप्रतियोगितायाः केन्द्रबिन्दुः अस्ति । फॉर्च्यून इत्यस्य वर्गीकरणानुसारम् अस्मिन् व्यापारक्षेत्रे जालम्, संचारसाधनं, अन्तर्जालसेवा, सङ्गणकं, इलेक्ट्रॉनिकं विद्युत् च उपकरणं, अर्धचालकघटकं, सङ्गणकसॉफ्टवेयरं, कृत्रिमबुद्धिः च इति वर्गेषु उद्यमाः समाविष्टाः सन्ति

अस्मिन् क्रमाङ्के कुलम् ३३ उच्चप्रौद्योगिकीयुक्ताः कम्पनयः प्रविष्टाः, येषां औसतसञ्चालनआयः ८८.२ अरब अमेरिकीडॉलर्, औसतलाभः च १४.६ अब्ज अमेरिकीडॉलर् आसीत्, येन ते सर्वाधिकसञ्चालनलाभमार्जिनयुक्तेषु उद्योगेषु अन्यतमाः अभवन् अस्मिन् क्षेत्रे हुवावे अद्यापि चीनीयकम्पनीनां अग्रणी अस्ति, २०२३ तमे वर्षे ९९.४७० अब्ज अमेरिकीडॉलर् विक्रयणं, १२.२७४ अब्ज अमेरिकीडॉलर् लाभः च कृत्वा १०३ तमे स्थाने अस्ति ।

एतेषु ३३ उच्चप्रौद्योगिकीकम्पनीषु १६ अमेरिकन उच्चप्रौद्योगिकीकम्पनयः सन्ति, येषां औसतसञ्चालनआयः १०२.६ अरब अमेरिकीडॉलर्, लाभः च केवलं चत्वारि अमेरिकीप्रौद्योगिकीदिग्गजाः एप्पल्, गूगलस्य मूलकम्पनी अल्फाबेट्, माइक्रोसॉफ्ट, मेटा च सन्ति शुद्धलाभस्य २८२२ अरबं निर्मितवान् । अत्र १७ अ-अमेरिकीय-उच्च-प्रौद्योगिकी-कम्पनयः सन्ति, येषु ६ मुख्यभूमि-चीन-कम्पनयः सन्ति, येषां औसत-सञ्चालन-आयः ७४.६ अमेरिकी-डॉलर्, औसत-लाभः केवलं ६.३ अब्ज-अमेरिकीय-डॉलर् अस्ति

लाभान्तरस्य दृष्ट्या वीजा ५२% अधिकं शुद्धलाभमार्जिनं कृत्वा प्रथमस्थाने अस्ति । सर्वाधिकलाभमार्जिनयुक्तेषु शीर्षपञ्चसु कम्पनीषु त्रीणि अर्धचालक-इलेक्ट्रॉनिकघटक-उद्योगस्य सन्ति, यथा एनवीडिया, टीएसएमसी, ब्रॉडकॉम् च

रिटर्न ऑन इक्विटी (ROE) इत्यस्य दृष्ट्या होम डिपो 1,450% अधिकं इक्विटी रिटर्न् कृत्वा सूचीयां शीर्षस्थाने अस्ति, ओरेकल 792% अधिकं रिटर्न् ऑन इक्विटी इत्यनेन द्वितीयस्थाने कूर्दति, सेन्कोरा तथा एप्पल् इत्येतयोः क्रमेण स्थानं वर्तते तृतीयं चतुर्थं च स्थानम्। सर्वाधिकं इक्विटी-प्रतिफलं प्राप्यमाणानां ५० कम्पनीनां मध्ये केवलं द्वौ चीनीय-कम्पनीः सन्ति : चेरी ३५% इक्विटी-प्रतिफलेन सह ४० तमे स्थाने, पिण्डुओडुओ च ४७ तमे स्थाने अस्ति