समाचारं

गृहक्रयणार्थं "शून्यपूर्वभुक्तिः" पुनः आगता, अनेकस्थानेषु नियामकप्रधिकारिणः तस्य पृष्ठतः जोखिमानां विषये चेतयन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 5 अगस्त (रिपोर्टर ली जी) सुस्त-अचल-सम्पत्-विपण्ये गृह-क्रेतृणां ध्यानं आकर्षयितुं बहवः अचल-सम्पत्-विकासकाः "0 डाउन-पेमेण्ट्"-गृहक्रयण-क्रियाकलापाः आरब्धाः येन तेषां विपण्यां प्रवेशः त्वरितः भवति परन्तु आकर्षकप्रतीतस्य “0 down payment” इत्यस्य पृष्ठतः वस्तुतः बहवः जोखिमाः सन्ति येषां अवहेलना कर्तुं न शक्यते ।

अस्मिन् विषये नियामकप्रधिकारिभिः अनेकस्थानेषु "शून्यपूर्वभुगतान" गृहक्रयणस्य सम्भाव्यजोखिमानां विषये चेतावनीः जारीकृताः सन्ति ।

अगस्त ५ दिनाङ्के झेङ्गझौ नगरपालिका आवाससुरक्षा तथा अचलसम्पत् प्रशासन ब्यूरो इत्यनेन जोखिमचेतावनी जारीकृता यत् केचन अचलसंपत्तिपरियोजनाभिः हालमेव नियमानाम् उल्लङ्घनेन "0 डाउन पेमेण्ट्" गृहक्रयणक्रियाकलापाः आरब्धाः येन एतादृशः व्यवहारः आनेतुं शक्यते आर्थिकहानिः तथा गृहक्रेतृणां कानूनीजोखिमाः, नगरं आवाससुरक्षाब्यूरो "शून्यपूर्वभुगतान"गृहक्रयणसम्बद्धानां जोखिमानां विषये चेतावनी जारीकृतवती।

झेङ्गझौ आवास प्रबन्धन ब्यूरो इत्यस्य अनुसारं "शून्यपूर्वभुगतानम्" प्रायः अचलसम्पत्विकासकम्पनीभिः अथवा अचलसम्पत्मध्यस्थैः पूर्वमेव भुगतानं अग्रिमरूपेण दत्त्वा, अथवा वस्तुतः गृहस्य मूल्यं वर्धयित्वा, तथा च मध्ये एकस्मात् बैंकात् पूर्वभुगतानं प्राप्य बंधकऋणस्य रूपम् ।

२०१७ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः, केन्द्रीयबैङ्कः, चीन-बैङ्किंग-नियामक-आयोगः च संयुक्तरूपेण "गृहक्रयणवित्तपोषणस्य नियमनस्य सूचनां, धनशोधनविरोधी कार्यस्य सुदृढीकरणस्य च सूचना" (जियानफाङ्ग [२०१७] न .

झेङ्गझौ नगरपालिका आवास प्राधिकरणस्य मतं यत् "0 पूर्वभुक्तिः" न केवलं मौलिकरूपेण गृहक्रेतृणां कृते अल्पकालिकधनस्य अभावस्य समाधानं कर्तुं न शक्नोति, अपितु सामान्यतया यिन-याङ्ग-अनुबन्धेषु हस्ताक्षरं कृत्वा गृहमूल्यानां अतिमूल्यांकनम् इत्यादीनां अवैधक्रियाकलापानाम् अपि सहायतायाः आवश्यकता भवति एतेन न केवलं गृहक्रेतृणां ऋणव्याजः मासिकबन्धकपुनर्भुक्तिभारः च वर्धते, अपितु ऋणधोखाधडस्य अधिकं कानूनीजोखिमः अपि भवति विकासकेन गृहक्रेता च हस्ताक्षरिते गृहक्रयणसन्धिविषये कानूनीविवादाः सन्ति, अतः पक्षद्वयं आपराधिकरूपेण उत्तरदायी भवितुम् अर्हति ।

तस्मिन् एव काले "0 डाउन पेमेण्ट्" इत्यस्मिन् सम्बद्धाः केचन अवैधकार्यक्रमाः ऑनलाइन-अनुबन्धे स्पष्टतया सहमताः न भवितुम् अर्हन्ति, ते च कानूनेन रक्षिताः न सन्ति एकदा अचलसम्पत्विकासकम्पनयः स्वप्रतिज्ञां पूरयितुं असफलाः भवन्ति तथा च बङ्काः ऋणानुमोदनप्रक्रियाः सम्पन्नं कर्तुं असफलाः भवन्ति तदा गृहक्रेतृणां आर्थिकहानिः भविष्यति, गृहक्रेतृणां कृते कानूनीदावानां अनुसरणं कठिनं भविष्यति

अतः, Zhengzhou नगरपालिका आवास प्रशासन ब्यूरो गम्भीरतापूर्वक सर्वान् अचलसंपत्तिविकासकम्पनीन् चेतयति यत् सर्वेषां अचलसंपत्तिमध्यस्थानां कानूनविनियमानाम् अनुसारं व्यावसायिकक्रियाकलापं कर्तव्यं अचलसंपत्तिविकासकम्पनीनां तथा अचलसम्पत्मध्यस्थाः ये नियमानाम् उल्लङ्घनं कुर्वन्ति तथा च "0 पूर्वभुगतानम्" कुर्वन्ति " वाणिज्यिक-आवासस्य विक्रयणं कानून-विनियमानाम् अनुसारं भृशं निबद्धं भविष्यति। , यदि परिस्थितयः गम्भीराः सन्ति तर्हि ते सम्बन्धितविभागेभ्यः समर्पिताः भविष्यन्ति, कानूनानुसारं दण्डः च क्रियते। तत्सह तेषां अवैधक्रियाकलापाः क्रेडिट् सञ्चिकायां समाविष्टाः भविष्यन्ति, जनसामान्यं च प्रकटिताः भविष्यन्ति।

झेङ्गझौ इत्यस्य अतिरिक्तं नानिङ्ग् इत्यनेन "० डाउन पेमेण्ट्" इति घटनायाः विषये जोखिमचेतावनी अपि जारीकृता ।

२८ जुलै दिनाङ्के नगरपालिकजनकाङ्ग्रेसस्य प्रतिनिधिभिः प्रस्तावितानां "ननिङ्गस्य अचलसंपत्तिबाजारे तरलतां उत्तेजितुं सुझावः" इति प्रतिक्रियारूपेण गुआङ्गक्सीनगरस्य नानिङ्ग् नगरपालिका आवासः तथा नगरीय-ग्रामीणविकासब्यूरो "0 down payment for" इति विषयस्य उल्लेखं कृतवान् the first home". Nanning Municipal Housing and Urban-Rural Development Bureau इत्यनेन स्पष्टं कृतं यत् गृहक्रयणस्य "0 down payment" इति पद्धत्या जोखिमाः अनिश्चितताः च सन्ति तथा च गृहक्रयणस्य स्थायिविधिः नास्ति।

विशिष्टजोखिमाः सन्ति: गृहक्रेतृणां उपरि पुनर्भुक्तिदबावः तस्य परिणामेण वर्धयितुं शक्नोति, तथा च तत्र सम्बद्धाः सम्भाव्यकानूनीजोखिमाः;

वस्तुतः गृहक्रयणार्थं क्रेतृणां उत्साहं वर्धयितुं गृहक्रयणस्य सीमां न्यूनीकर्तुं विविधाः उपायाः अन्तिमेषु वर्षेषु उद्भूताः, अनेके विकासकाः च "0 डाउन पेमेण्ट्" गृहक्रयणक्रियाकलापं प्रारब्धवन्तः

"अचलसम्पत्-सम्पत्त्याः 'शून्य-पूर्व-भुगतान' प्रायः तदा दृश्यते यदा विपण्यं निरन्तरं क्षीणं भवति। एतेन प्रतिबिम्बितम् अस्ति यत् केषुचित् स्थानेषु विपण्यम् अद्यापि गर्तात् बहिः न आगतं, अचल-सम्पत्-कम्पनीनां भविष्ये अपर्याप्तः विश्वासः अस्ति Qilin, शोध निदेशक के 58 अंजुके शोध संस्थान .

सीआरआईसी विश्लेषकाः अवदन् यत् "० डाउन पेमेण्ट्" क्रियाकलापस्य अर्थः न भवति यत् "भवन्तः एकं सेण्ट् अपि डाउन पेमेण्ट् न दत्त्वा गृहं क्रेतुं शक्नुवन्ति" इति "उच्चमूल्यांकनस्य उच्चऋणस्य च" त्रीणि परिचालनविधयः सन्ति (गृहक्रयणप्रक्रियायाः समये सम्पत्तिमूल्यांकनमूल्यं वास्तविकव्यवहारमूल्यात् अधिकं कृत्वा यतो हि एतेषां परिचालनानां अनुपालनं प्रश्नाय उद्घाटितम् अस्ति, अतः तेषां निवारणं सुलभम् अस्ति)।

विशेषतः, पूर्व-भुगतान-प्रक्रियायां, पूर्व-भुगतान-किस्तः एकः विपणन-विधिः अस्ति, यः सामान्यतया पूर्व-भुगतानस्य परितः विकासकाः प्रयुक्ताः भवन्ति, व्यवहारे, प्रायः पूर्व-भुगतानस्य न्यून-अनुपातेन सह उपयुज्यते भ्रमणस्य संख्यां च लेनदेनरूपान्तरणं सुधारयति। परन्तु पूर्व-देयता-अनुपातस्य न्यूनतायाः कारणात्, तृतीयपक्षस्य माध्यमेन पूर्व-देयता-किस्त-विधिना च, यत् नियमानाम् अनुपालनं न करोति, तस्मात् प्रायः तत् स्थगितम् अथवा दण्डः अपि भवति

CRIC इत्यस्य शोधस्य अनुसारं एतेषु अधिकांशेषु विपणनक्रियाकलापेषु क्रयशक्तिं वर्धयितुं “शून्यपूर्वभुक्तिः” इति नौटंकीरूपेण उपयोगः भवति, परन्तु वास्तविकपरिणामानां दृष्ट्या ते व्यवहारस्य प्रचारार्थं बहु प्रभाविणः न भवन्ति

उद्योगस्य अन्तःस्थानां मतं यत् गृहक्रयणानां कृते पूर्वभुक्ति-अनुपातस्य न्यूनसीमा न भवितुमर्हति, यथा शून्य-पूर्व-भुगतान-ऋणानि, अनुपालनस्य धारायाम् सन्ति, तेषां पुनर्प्राप्तेः बैनरेण पुनः आगन्तुं न अनुमन्यताम् प्रॉपर्टी मार्केट् इत्यस्य स्थाने अस्माभिः तत्र सम्बद्धानां सम्भाव्यजोखिमानां विषये सजगता भवितुमर्हति।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता ली जी)