समाचारं

UBS इत्यस्य नवीनतमं मतम् : अमेरिकी-आर्थिकमन्दतायाः चिन्ता अतीव प्राक् अस्ति, जापानी-विपण्यस्य च “नवीन-उतार-चढावानां” विषये सावधानता आवश्यकी अस्ति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी अर्थव्यवस्था मन्दगतिषु पतति इति नवीनचिन्ता पूंजीविपण्ये श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलां प्रेरितवती, एशियायाः विपण्येषु "कृष्णसोमवासरः" इति दुःखं जातम्

अमेरिकीश्रमविभागेन अद्यतनदत्तांशैः ज्ञातं यत् अमेरिकीबेरोजगारीदरः अप्रत्याशितरूपेण ४.३% यावत् वर्धितः । दुर्बलनौकरीप्रतिवेदनेन निवेशकानां चिन्ता अधिका आर्थिकमन्दतायाः विषये वर्धिता, येन वैश्विकशेयरबजाराः आतङ्क-प्रवेश-मोडे प्रेषिताः।

एशिया-प्रशांत-विपण्ये अगस्त-मासस्य ५ दिनाङ्के निक्केइ-सूचकाङ्कः, दक्षिणकोरिया-कम्पोजिट्-सूचकाङ्कः च सर्किट्-ब्रेकर्-इत्यस्य प्रवर्तनं कृतवन्तः । तेषु निक्केई २२५ सूचकाङ्कः एकदा १३% अधिकं पतितः, दिने ४७०० बिन्दुभ्यः अधिकं पतितः । दक्षिणकोरियादेशस्य जीईएम सूचकाङ्कः ८% न्यूनः भूत्वा सर्किट् ब्रेकरः प्रवृत्तः, २० निमेषपर्यन्तं व्यापारः स्थगितः ।

उबीएस वैश्विकमुख्यनिवेशपदाधिकारी मार्क हेफेले अद्यैव अवदत् यत्, "अस्माकं विश्वासः अस्ति यत् चिन्ता (अमेरिका-अर्थव्यवस्थायाः मन्दतायाः विषये) अकालम् अस्ति।" सः उल्लेखितवान् यत् जुलैमासे अमेरिकीरोजगारदत्तांशः पूर्वविपण्यप्रत्याशान् न पूरयति स्म, परन्तु "दत्तांशखण्डे अधिकं पठितुं अविवेकी भविष्यति" इति

मार्क हाईफिल् इत्यनेन यत् कारणं दत्तं तत् अस्ति यत् अमेरिकादेशे अद्यतनकाले दुर्बलाः श्रमदत्तांशाः कार्यविपण्ये तूफानस्य ऋतुस्य प्रभावस्य कारणेन भवितुम् अर्हन्ति अमेरिकी अर्थव्यवस्था मृदु-अवरोहणं प्रति गच्छति, न तु संकोचनं प्रति गच्छति इति वयं मन्यामहे इति सः अवदत् ।

जापानी-शेयर-बजारस्य हाले दुर्बल-प्रदर्शनस्य विषये यूबीएस-संस्थायाः ५ अगस्त-दिनाङ्के प्रकाशितस्य नवीनतम-शोध-प्रतिवेदने उक्तं यत् वर्तमानकाले निवेशकानां बहुभिः चिन्ताभिः सह निवारणं कर्तव्यं भवति, यत्र जापान-बैङ्केन नीतेः अप्रत्याशित-कठिनीकरणं, विनिमयस्य तीव्र-क्षयः च सन्ति जापानी येनस्य विरुद्धं अमेरिकी-डॉलरस्य दरं जापानी-निर्यातकानां अर्जनस्य क्षतिं कर्तुं शक्नोति, अमेरिकी-अर्थव्यवस्थां च मन्दगतिम् अवाप्नुयात् ।

यूबीएस इत्यस्य अपेक्षा अस्ति यत् डॉलर-येन्-विनिमय-दरः १५०-अङ्कात् बहु न्यूनः अस्ति चेत् निवेशकानां भावनां पुनः प्राप्तुं अधिकं समयः भवितुं शक्नोति ।

जोखिमविमुखता विपण्येषु भारं करोति

गतशुक्रवासरे (अगस्त-मासस्य २) अमेरिकी-समूहस्य, बाण्ड्-उत्पादनस्य च द्वयोः अपि न्यूनता अभवत्, तथा च दुर्बल-रोजगार-आँकडानां कारणेन निवेशकानां चिन्ता उत्पन्ना यत् फेडरल् रिजर्व् व्याज-दरेषु अतीव विलम्बेन कटौतीं करिष्यति, अमेरिकी-अर्थव्यवस्था मन्दगतिषु पतति इति।

जुलैमासे अमेरिकीरोजगारप्रतिवेदने ज्ञातं यत् गैर-कृषि-रोजगारस्य वृद्धिः केवलं ११४,००० इत्येव अभवत्, यदा तु बेरोजगारी-दरः पूर्वमासे ४.१% तः ४.३% यावत् वर्धितः, यत् मे-मासे अद्यतननिम्नतमस्य ३.४% तः तीक्ष्णं पुनः उत्थानम् अभवत्

"यद्यपि ऐतिहासिकमानकेन बेरोजगारीदरः अद्यापि तुल्यकालिकरूपेण न्यूनः अस्ति तथापि पूर्वं बेरोजगारीदरस्य एतादृशी तीव्रवृद्धिः प्रायः आर्थिकवृद्धौ आकस्मिकं मन्दतां जनयति।

परन्तु सः इदमपि मन्यते यत् "व्यक्तिगतदत्तांशस्य अतिव्याख्या साधु रणनीतिः नास्ति" इति .

मार्क हाईफिल् इत्यनेन अपि उल्लेखः कृतः यत् अमेरिकी-रोजगार-रिपोर्ट्-दत्तांशैः विपण्यं निराशं जातम्, अतः उच्चव्याजदराणि अत्यधिककालं यावत् निर्वाहयितुम् मार्केट्-चिन्ताः अधिकाः भविष्यन्ति

"फेडस्य लक्ष्यं प्रति महङ्गानि निरन्तरं पतन्ति इति अद्यतनसाक्ष्यं दृष्ट्वा वयं मन्यामहे यत् फेडस्य कृते पूर्वं अपेक्षितापेक्षया शीघ्रं व्याजदरेषु कटौतीं कर्तुं प्रेरणा कारणं च अस्ति" इति सः उल्लेखितवान्।

विपण्यां एकं मतं वर्तते यत् फेडरल् रिजर्वः सेप्टेम्बरमासात् आरभ्य व्याजदरेषु कटौतीं आरभेत, व्याजदरेषु कटौतीनां खिडकी च समीपं गच्छति, येन विपण्यस्य अस्थिरता वर्धते।

यूबीएस भविष्यवाणीं करोति यत् फेडरल् रिजर्व् अस्मिन् वर्षे व्याजदरेषु १०० आधारबिन्दुभिः कटौतीं करिष्यति, अधिकतया सितम्बरमासे ५० आधारबिन्दुकटनेन आरभ्यते, येन अमेरिकी अर्थव्यवस्था मन्दतां परिहरितुं शक्नोति तथा च वृद्धिदरः २% प्रवृत्तिदरस्य समीपे एव तिष्ठति।

अमेरिकी-शेयर-प्रवृत्तेः विषये मार्क-हाइफिल् इत्यस्य मतं यत् अमेरिकी-शेयर-बजारः अल्पकालीनरूपेण अस्थिरः एव भवितुम् अर्हति, परन्तु हाले सुधारस्य अनन्तरं विशेषतया प्रौद्योगिकीक्षेत्रे जोखिम-प्रतिफलने सुधारः अभवत्

"यदि अमेरिकी आर्थिकवृद्धेः मन्दीकरणस्य विषये निवेशकानां चिन्ता, व्याजदरवक्रस्य पृष्ठतः फेडरल् रिजर्वस्य च पश्चात्तापः निरन्तरं तीव्रताम् अवाप्नोति, तथा च कृत्रिमबुद्धेः विकासः अपेक्षां न पूरयति, तर्हि अपि विपण्यस्य अधः गन्तुं स्थानं भवितुम् अर्हति" इति सः अवदत्

"किन्तु गतपतनस्य सदृशं यदा आर्थिक-अतितापस्य विषये चिन्ता, फेड-अधिकार-कठिनता च एस एण्ड पी ५००-मध्ये १०% न्यूनतां जनयति स्म, तदा वयं मन्यामहे यत् वृद्धेः विषये वर्तमान-विपण्य-चिन्ता अपि अतिक्रान्ताः सन्ति।

भावनात्मकमरम्मतं अधिकं समयं लभते

विदेशेषु विपण्येषु विशालः आघातः एशिया-प्रशांतविपण्यं प्रति प्रसारितः अस्ति ।

अमेरिकी आर्थिकदृष्टिकोणः अपेक्षितापेक्षया दुर्गतिः, फेडरल् रिजर्वस्य व्याजदरेषु विलम्बेन कटौती, जापानस्य बैंकेन व्याजदरेषु वृद्धिः इत्यादिभिः बहुभिः कारकैः प्रभावितः जापानस्य टोक्यो-शेयर-बजारः अगस्त-मासस्य ५ दिनाङ्के अपि क्षीणः अभवत्, गतसप्ताहे द निक्केइ-इत्यस्य क्षयः निरन्तरं जातः २२५ सूचकाङ्कः एकदा १३% अधिकेन पतितः, तथा च जापानस्य Topix The downward index circuit breaker तन्त्रं प्रेरयति ।

"जापानी-शेयर-बजारेषु विगत-कतिपयेषु दिनेषु वैश्विक-शेयर-बजारस्य क्षयः अभवत्, अगस्त-मासे प्रकाशितस्य शोध-प्रतिवेदने यूबीएस-विश्लेषणस्य कारणेन येन्-मूल्ये तीव्र-उत्थानस्य पृष्ठभूमिः अभवत् ५ यत् वर्तमानकाले निवेशकानां बहुविधचिन्ताभिः सह निवारणं कर्तव्यं भवति, यत्र जापानस्य बैंकस्य नीतेः अप्रत्याशितकठिनता, येनस्य विरुद्धं अमेरिकी-डॉलरस्य तीव्रः न्यूनता, यत् जापानीनिर्यातकानां अर्जनस्य क्षतिं कर्तुं शक्नोति, अमेरिकी-अर्थव्यवस्थायाः मन्दगतिः च सन्ति

अधुना जापानस्य बैंकेन व्याजदराणि ०.२५% यावत् वर्धयित्वा "अपेक्षाम् अतिक्रान्तम्", अमेरिकीडॉलरस्य विरुद्धं जापानी येन् इत्यस्य विनिमयदरः च तीव्ररूपेण वर्धितः यत् १५० अधिकः अभवत्

यूबीएस इत्यनेन एतस्य विश्लेषणं कृत्वा उक्तं यत् यदि USD/JPY विनिमयदरः १५० इत्यत्र वा ततः परं वा तिष्ठति तर्हि अल्पकालीनरूपेण जापानी-शेयर-बजारस्य पुनरुत्थानं द्रष्टुं शक्नुमः; अधिकं समयः भवितुं शक्नोति।

यूबीएस इत्यनेन अपि उक्तं यत् यदि डॉलर-येन् विनिमयदरः १४५-१५० इति भवति तर्हि जापानस्य सामान्यलाभपूर्वसूचनादबावः निरन्तरं भवितुं शक्नोति।

"अल्पकालीनरूपेण, अस्माकं मतं यत् वर्तमानः Topix स्तरः USD/JPY 150 तः न्यूनः अस्ति, परन्तु अल्पकालीनबाजारस्य अस्थिरता तावत्पर्यन्तं निरन्तरं भवितुमर्हति यावत् USD/JPY स्थिरं न भवति। UBS इत्यस्य मतं यत् "जापानीकम्पनीनां पश्चात्" पुनर्प्राप्तिः भवितुं शक्नोति अक्टोबर् मासे प्रथमार्धस्य अर्जनस्य घोषणां कृतवन्तः, नवम्बरमासे च अमेरिकीराष्ट्रपतिनिर्वाचनानन्तरं अपि ।"

अस्मिन् सन्दर्भे जापानी-शेयर-बजारस्य अस्थिरतायाः प्रति निवेशकाः कथं प्रतिक्रियां ददति ?

जापानीनिवेशकानां निवेशविभागं उदाहरणरूपेण गृहीत्वा यूबीएस-विश्लेषणेन उक्तं यत् फेडरल् रिजर्वस्य आगामिव्याजदरे कटौतीचक्रं, कृत्रिमबुद्धेः विकासस्य निरन्तरसमीक्षा, नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं राजनैतिक-अनिश्चिततायाः वृद्धिः च सर्वेषां तस्य अर्थः अस्ति जापानीनिवेशकाः भवन्तः नूतनानां अस्थिरतायाः कृते सज्जाः भवेयुः, परन्तु अल्पकालीनविपण्यपरिवर्तनस्य विषये अतिप्रतिक्रियां परिहरन्तु।

अस्मिन् सन्दर्भे यूबीएस अनुशंसति यत् निवेशकाः सशक्तप्रतिस्पर्धात्मकलाभयुक्तेषु कम्पनीषु निवेशं कर्तुं निरन्तरवृद्धिं च केन्द्रीक्रियन्ते, तथैव कृत्रिमबुद्धेः अवसरान् हृत्वा दीर्घकालीननिवेशकाः हेजफण्ड्-निजी-इक्विटी-मध्ये निवेशं कर्तुं विचारयितुं शक्नुवन्ति येन ते रिटर्नस्य नूतनं स्रोतः अन्वेष्टुं शक्नुवन्ति तथा च पोर्टफोलियो मूल्ये अस्थिरतां न्यूनीकर्तुं शक्नोति।

(अयं लेखः China Business News इत्यस्मात् आगतः)