समाचारं

इदं कर्मचारी नूतनकार्यं सम्मिलितवान् केवलं १० दिवसाः अभवन्, परन्तु अद्यापि सः स्वस्य वेतनं न प्राप्तवान् अद्यापि कम्पनीं १२०,००० युआन् दातव्यः अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : श्रमिक दैनिक

विस्तृतकार्यअनुभवयुक्तः उच्चशिक्षितः वित्तीयप्रबन्धकः लघुसूक्ष्म उद्यमेन मूल्यवान् आसीत्, कम्पनीयाः वित्तीयप्रबन्धकरूपेण च नियुक्तः अप्रत्याशितरूपेण कम्पनीयां सम्मिलितस्य केवलं १० दिवसाभ्यन्तरे दूरसञ्चारस्य धोखाधड़ी अभवत् कम्पनीयाः प्रायः दशलाखं युआन् हानिः अभवत् ।

अधुना एव बीजिंग-नगरस्य डैक्सिङ्ग्-मण्डलस्य जनन्यायालये अस्य श्रमविवादप्रकरणस्य श्रवणं कृतम् । वित्तीयप्रबन्धकः केवलं १० दिवसान् यावत् कार्ये अस्ति, अद्यापि तस्य वेतनं न प्राप्तवान्, परन्तु तस्य कम्पनीयाः लक्षशः युआन् हानिः क्षतिपूर्तिः कर्तव्या अस्ति?


दूरसञ्चार धोखाधड़ीं सम्मुखीकृत्य कम्पनीवित्तीयप्रबन्धकस्य सूचनाचित्रम्

प्रकरण परिचय

एकः लघुः सूक्ष्मः च प्रौद्योगिकीकम्पनी कम्पनीयाः वित्तीयप्रबन्धनस्य मानकीकरणाय अनुभविनां वित्तीयप्रबन्धकस्य नियुक्तिं कर्तुम् इच्छति तथा च कम्पनीयाः स्वस्थतया विकासे विकासे च सहायतां कर्तुम् इच्छति।

भर्तीसूचना प्रकाशितस्य किञ्चित्कालानन्तरं कम्पनी सोङ्ग रु (छद्मनाम) इत्यस्य रिज्यूमे प्राप्तवती । उच्चशिक्षायाः, समृद्धकार्यानुभवस्य च कारणात् सोङ्ग रु साक्षात्कारं सफलतया उत्तीर्णं कृत्वा वित्तीयप्रबन्धकरूपेण कम्पनीयां सम्मिलितवती ।

कम्पनीयाः कैशियर-पदं नासीत् ।

कम्पनीयां सम्मिलितस्य १० तमे दिने कम्पनीयाः मानवसंसाधननिदेशकः कम्पनीयाः कानूनीप्रतिनिधिः "लुओ" इति दावान् कृत्वा ईमेलं प्राप्तवान्, यस्मिन् कम्पनीयाः नवीनतमकर्मचारिणां सूचीं संकलितुं पृष्टवान् कर्मचारिणां नाम, पदं, सम्पर्कसूचना च, सूची च पूर्वोक्ते "लुओ" इत्यस्य प्रेषण-ईमेल-सङ्केते प्रेषणीया ।

उपर्युक्तं ईमेलं प्राप्य मानवसंसाधननिदेशकः अतीव भ्रमितः आसीत्, यतः ईमेलसङ्केतः राजीनामा दत्तस्य कर्मचारीनः आसीत् ततः परं मानवसंसाधननिदेशकः केवलं पुनरावृत्तिप्राप्त्यर्थं ईमेलपतेः उपयोगं करोति स्म, तथा च कम्पनीयाः कानूनीप्रतिनिधिः लुओ आसीत् एतत् अनभिज्ञः । किञ्चित् संकोचस्य अनन्तरं मानवसंसाधननिदेशकः स्वस्य ईमेल-सङ्केतस्य उपयोगेन नवीनतमं कार्मिकसूचीं "लुओ" इत्यनेन निर्दिष्टे ईमेल-सङ्केते प्रेषितवान् । उपर्युक्तं ईमेल प्रेषयित्वा मानवसंसाधनपरिवेक्षकः लुओ इत्यस्मै पूर्वोक्तं ईमेलं लुओ इत्यस्मै प्रेषणस्य स्थितिं सूचयितुं WeChat सन्देशं प्रेषितवान्, परन्तु लुओ इत्यनेन उपर्युक्तस्य WeChat सन्देशस्य उत्तरं न दत्तम्

ततः किञ्चित्कालानन्तरं मानवसंसाधननिदेशकेन प्रयुक्तस्य पूर्वोक्तस्य ईमेलपतेः "लुओ" इत्यस्मात् द्वितीयः ईमेलः प्राप्तः, यस्मिन् मानवसंसाधननिदेशकं तत्क्षणमेव वित्तीयप्रबन्धकं सोङ्ग रु इत्यनेन सह सम्पर्कं कृत्वा सोङ्ग रु इत्यनेन कस्मिंश्चित् QQ समूहे सम्मिलितुं प्रासंगिकं कार्यं कर्तुं च आग्रहं कर्तुं अनुरोधः कृतः व्यवस्थाः । उपर्युक्तं ईमेलं प्राप्य मानवसंसाधननिदेशकः तत्क्षणमेव WeChat मार्गेण Song Ru इत्यस्मै सम्पर्कं कृत्वा Song Ru इत्यस्मै द्वितीयस्य ईमेलस्य विषयवस्तुं सूचितवान्। पूर्वोक्तसूचना प्राप्तस्य अनन्तरं सोङ्ग रु तत्क्षणमेव निर्दिष्टे QQ समूहे सम्मिलितवान् ।

निर्दिष्टे QQ समूहे सम्मिलितस्य अनन्तरं सोङ्ग रु इत्यनेन ज्ञातं यत् समूहे केवलं कम्पनीयाः कानूनी प्रतिनिधिः "लुओ" तथा च कस्यचित् व्यवसायस्य प्रभारी व्यक्तिः "चेन्" इति द्वयोः हस्ताक्षरस्य विषये QQ समूहे संवादः अभवत् अनुबन्धः निक्षेपस्य प्रत्यागमनं च।

Song Ru QQ समूहे सम्मिलितस्य अनन्तरं "Luo" इत्यनेन तत्क्षणमेव QQ समूहे @Song Ru इति पोस्ट् कृतम्: "भवन्तः तत्र सन्ति वा? मम उत्तरं प्राप्तम्।" सुश्री एस: "अहम् अत्र अस्मि।" "लुओ": "अधुना अद्यत्वे कम्पनीयाः खाते कियत् धनं उपलब्धम् इति पश्यन्तु, स्क्रीनशॉट् गृहीत्वा अत्र मम कृते प्रेषयन्तु।" सोङ्ग रु इत्यनेन समूहे कम्पनीयाः खाताशेषस्य स्क्रीनशॉट् प्रेषितः । उपर्युक्तं स्क्रीनशॉट् प्राप्त्वा "लुओ" QQ समूहे @songru इत्यस्मै अग्रे गतः: "सज्जाः भवन्तु, पश्चात् श्री लुओ इत्यस्मै ८५८,००० युआन्-रूप्यकाणां धनवापसीं व्यवस्थापयन्तु।" "चेन्" इत्यनेन अपि तत्क्षणमेव क्यूक्यू समूहे लुओ इत्यस्य खातासङ्ख्या, बैंकसूचना च प्रेषिता यत् "एषा लुओमहोदयस्य धनवापसीसूचना अस्ति" इति ।

सोङ्ग रु इत्यनेन तत्सम्बद्धस्थितिं व्यक्तिगतरूपेण सत्यापयितुं लुओ वा चेन् वा न प्राप्ता, न च तेषां सह वीचैट् मार्गेण वा दूरभाषेण वा तत्सम्बद्धां स्थितिं सत्यापितं न केवलं, सोङ्ग रु अपि तत्क्षणमेव कम्पनीयाः पूर्वबाह्यभुगतान DingTalk प्रणाली अनुमोदनप्रक्रियाणां अनुसरणं विना स्थानान्तरणकार्यं संचालितवान्, कम्पनीयाः खातेः ८५८,००० युआन् निर्दिष्टलेखे स्थानान्तरितवान्, तथा च स्थानान्तरणस्य स्क्रीनशॉटं समूहे QQ प्रेषितवान् उपर्युक्तानि कार्याणि सम्पन्नं कृत्वा Song Ru तत्क्षणमेव QQ chat group तः निष्कासितम् ।


गीत रु निर्दिष्टे QQ समूहे सम्मिलितस्य अनन्तरं वञ्चितः आसीत् चित्रे QQ अन्तरफलकदत्तांशः दृश्यते

एतस्मिन् समये सोङ्ग रु सहसा अवगच्छत् यत् सः दूरसञ्चारस्य धोखाधड़ीं प्राप्नोत् स्यात् । घटनायाः वर्षद्वयानन्तरं अपि उपर्युक्तस्य प्रकरणस्य समाधानं न जातम्, कम्पनीद्वारा वञ्चितं ८५८,००० युआन्-रूप्यकाणि अपि न प्राप्तानि

अस्मिन् परिस्थितौ कम्पनीयाः सोङ्ग रु च उत्तरस्य धोखाधड़ीयाः उत्तरदायित्वस्य विषये विवादः अभवत् । कम्पनी मन्यते यत् सोङ्ग रुः १० वर्षाणाम् अधिकवित्तीयअनुभवयुक्तः व्यावसायिकः इति नाम्ना वित्तीयप्रबन्धकस्य कारणेन परिचर्यायाः कर्तव्यं निर्वहितुं असफलः अभवत्, कम्पनीयाः महतीं हानिः च अभवत्, यस्य प्राथमिकदायित्वं तस्य वहितव्यम् सोङ्ग रु इत्यस्य मतं यत् सः किमपि उत्तरदायित्वं न वहति यतोहि कम्पनीयाः वित्तीयव्यवस्थायां लूपहोल्स् सन्ति, तदनुरूपं कार्यजोखिमं हानिञ्च कम्पनीयाः एव वहितव्यम्

निराशायां कम्पनी श्रममध्यस्थतायै श्रमविवादमध्यस्थताआयोगाय आवेदनं कृतवती । श्रवणानन्तरं श्रमविवादमध्यस्थतासमित्या कम्पनीयाः ८५८,००० आरएमबी-रूप्यकाणां धोखाधड़ीयां सोङ्ग रु इत्यस्य घोर लापरवाही इति निर्णयः कृतः, सोङ्ग रु इत्यनेन कम्पनीं १२८,७०० आरएमबी क्षतिपूर्तिः दातव्या इति निर्णयः कृतः श्रमविवादमध्यस्थतासमित्याः उपर्युक्तनिर्णयेन उभयपक्षः असन्तुष्टौ भूत्वा न्यायालयं गतवन्तौ।

परीक्षण प्रक्रिया

विवादानन्तरं न्यायालयेन निर्णयः कृतः यत् यदि कश्चन श्रमिकः इच्छया वा स्थूलतया वा नियोक्तुः आर्थिकहानिम् करोति तर्हि नियोक्तुः अधिकारः अस्ति यत् सः श्रमिकात् तदनुसारं क्षतिपूर्तिं कर्तुं आग्रहं करोति। अस्मिन् सन्दर्भे सोङ्ग रु इत्यस्याः कम्पनीयां सम्मिलितस्य पूर्वं वित्तीयकार्यस्य १० वर्षाणाम् अधिकः अनुभवः आसीत् अतः सा कम्पनीयाः वित्तीयप्रबन्धिकारूपेण कार्यं कृतवती अतः वित्तीयकार्यस्य व्यावसायिकतायाः कठोरतायाश्च कार्यं कृतवती तथा जोखिमनिवारणक्षमता, एकदृष्ट्या सोङ्ग रुजुन् कम्पनीयाः सामान्यवित्तीयकर्मचारिणां अन्यकर्मचारिणां च अपेक्षया अधिकं भवितुमर्हति, तथा च दूरसञ्चारधोखाधड़ी इत्यादीनां वित्तीयकार्यजोखिमानां कृते अपि अधिका सतर्कता, परिचर्यायाः कर्तव्यं च भवितुमर्हति।

सोङ्ग रु कम्पनीयां सम्मिलितस्य अनन्तरं समये एव कम्पनीयाः कृते मानकीकृतवित्तीयव्यवस्थां निर्मातुं असफलतां प्राप्तवती, तथा च पूर्वं कदापि कार्यविषयेषु संवादं कर्तुं QQ सॉफ्टवेयरस्य उपयोगं न कृतवती आसीत्, अस्मिन् प्रकरणे सम्बद्धे QQ समूहे सा कम्पनीयाः खातं पृच्छति स्म, अपलोड् च कृतवती तत्सम्बद्धानां कर्मचारिणां आवश्यकतानुसारं संतुलनं कृतवान्, तथा च स्थितिं अधिकं सत्यापितं विना तथा च सामान्यं DingTalk प्रणाली अनुमोदनप्रक्रियाम् अकुर्वन् कम्पनीतः विशालधनराशिं स्थानान्तरितवान्।

अस्मिन् क्रमे सोङ्ग रुवित्तीयकर्मचारिणां रूपेण परिचर्यायाः ध्यानस्य च आवश्यकानि उचितानि च कर्तव्यानि निष्पादयितुं, तथैव कार्यदायित्वं, कर्तव्यनिष्पादने तेषां दोषाः च स्थूलप्रमादस्य स्तरं प्राप्तवन्तः, अतः सोङ्ग रु इत्यनेन अस्य कृते कम्पनीं प्रति क्षतिपूर्तिदायित्वं वहितव्यम्।


न्यायालयेन अपीलं अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतम् चित्रे गवेल् सञ्चिका दृश्यते।

परीक्षण परिणाम

न्यायालयेन श्रमसम्बन्धस्य अधीनतालक्षणं, सोङ्ग रु इत्यस्य दोषस्य प्रमाणं आयस्तरं च, तथैव वित्तीयस्थितीनां अयुक्तनिर्धारणं, कम्पनीयाः अनियमितप्रबन्धनं च व्यापकरूपेण विचार्य, सोङ्ग रु इति निर्धारितं चहानिक्षतिपूर्तिं प्रति दायित्वस्य किञ्चित् भागं वहितुं अर्हति,यथायोग्यं कम्पनीं १२८,७०० आरएमबी क्षतिपूर्तिं कर्तुं अपि आदेशः दत्तः ।

सोङ्ग रु न्यायालयेन कृते उपर्युक्तनिर्णयेन असन्तुष्टः भूत्वा अपीलं कृतवान् । विवादानन्तरं द्वितीयस्तरीयन्यायालयेन मूलविचारे प्राप्ताः तथ्याः स्पष्टाः, नियमः च सम्यक् प्रयुक्तः इति निर्णयः कृतः, अतः अपीलं निरस्तं कृत्वा मूलनिर्णयस्य समर्थनं कृतवान्

न्यायाधीशस्य कथनम्

स्वकर्तव्यनिर्वहणस्य प्रक्रियायां श्रमिकाः अनिवार्यतया कार्यत्रुटयः करिष्यन्ति तथा च नियोक्तुः आर्थिकहानिः अपि करिष्यन्ति तथापि श्रमसम्बन्धस्य विशेषतां विचार्य तथा च सामान्यव्यापारजोखिमान् विचार्य यत् नियोक्तुः सहनीया, यदि श्रमिकः तदनुरूपं हानिम् अनुभविष्यति भूतः,यदि केवलं मामूली वा साधारणी वा प्रमादः भवति तर्हि तस्य परिणामतः हानिः कर्मचारिणा न वह्यते, तदनुरूपं हानिः नियोक्तुः सामान्यव्यापारजोखिमरूपेण गण्यते।यदि श्रमिकस्य तदनुरूपं हानिः भवति तर्हियदि इच्छया अथवा स्थूलप्रमादः भवति तर्हि नियोक्तुः अधिकारः अस्ति यत् कर्मचारिणः दोषस्य प्रमाणानुसारं कर्मचारिणः क्षतिपूर्तिदायित्वं वहितुं आग्रहं करोति। . क्षतिपूर्तिस्य विशिष्टराशिविषये न्यायालयः प्रायः श्रमिकस्य व्यक्तिपरकदोषस्य प्रमाणं, तस्य आयस्तरं, दोषेण कृतस्य क्षतिस्य प्रमाणं च विचारयिष्यति, तथैव नियोक्ता निवारकपरिहारं कृतवान् वा (यथा प्रणालीनिर्माणं च process standardization) to prevent or avoid the occurrence of damage , कार्यस्थले शिक्षा प्रशिक्षणं च), तथा च तदनन्तरं हानिः भवितुं वा विस्तारे वा दोषः आसीत् वा इत्यादिषु व्यापकरूपेण विचारः निर्धारितः च भविष्यति।

यत् बोधनीयं तत् अस्तिसुदृढाः सम्पूर्णाः च श्रमनियमाः विनियमाः च श्रमिकानाम् कर्तव्यनिर्वहणे प्रमादात् नियोक्तुः हानिः निवारयितुं न्यूनीकर्तुं वा साहाय्यं करोति । अनुशंसितं यत् नियोक्तारः जोखिमनिवारणं मानकनिर्माणं च महत् महत्त्वं ददतु, अन्तः आरभ्य नियमविनियमयोः निरन्तरं सुधारं कुर्वन्तु, मानकजागरूकतां सुदृढां कुर्वन्तु, व्यावसायिककौशलप्रशिक्षणं व्यावसायिकनीतिशिक्षां च प्रदास्यन्ति, निगमसंस्कृतेः निर्माणे ध्यानं दद्युः, श्रमिकाणां वर्धनं च कुर्वन्तु ' नियोक्तृणां सह पहिचानस्य भावः श्रमिकान् मानकीकृतरीत्या स्वकर्तव्यं कर्तुं प्रेरयति तथा च श्रमसम्बन्धे उभयपक्षेभ्यः परस्परं पदोन्नतिं, परस्परलाभं, साधारणप्रगतिः, विजय-विजयं च प्राप्तुं प्रेरयति।

स्रोतः : "बीजिंग फा अन्तर्जालकार्याणि" WeChat सार्वजनिकलेखम्