समाचारं

चीनदेशस्य तैरणदलः स्वर्णपदकं प्राप्य इतिहासं रचितवान् ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनदेशस्य दलं सर्वोच्चमञ्चे स्थितम् अस्ति

पेरिस् ओलम्पिकस्य तैरणस्पर्धायाः अन्तिमरात्रौ चीनीयतैरणस्य ऐतिहासिकः क्षणः आगतः।

अगस्तमासस्य ५ दिनाङ्के प्रातःकाले बीजिंगसमये पेरिस् ओलम्पिकक्रीडायां आयोजितस्य तैरणस्पर्धायाः पुरुषाणां ४×१०० मीटर् मेडलीरिले-क्रीडायां जू जियायु, किन् हैयाङ्ग, सन जियाजुन्, पान झान्ले च इति चीनीयदलेन ए time of 3 minutes, 27 seconds and 46 seconds , अमेरिका, फ्रान्स इत्यादीनां सशक्तानाम् यूरोपीय-अमेरिकन-दलानां पराजयं कृत्वा, अस्मिन् ओलम्पिक-क्रीडायां चीनीय-तैरण-दलस्य कृते एतत् द्वितीयं स्वर्णपदकं अपि आसीत्

१९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः आरम्भपर्यन्तं अमेरिका-दलेन पुरुषाणां ४×१०० मीटर्-मेड्ले-रिले-क्रीडायां क्रमशः दश-ओलम्पिक-विजयं सम्पन्नम् अस्ति तथापि पेरिस्-ओलम्पिक-क्रीडायां अगस्त-मासस्य ५ दिनाङ्के प्रातःकाले बीजिंग-समये चीनदेशीयाः तरणदलेन अमेरिकादेशस्य ४० वर्षीयं एकाधिकारं भङ्गं कृतम् ।

४० वर्षीयस्य एकाधिकारात् दूरतरं अतिशयोक्तिपूर्णं यत् यदा १९६० तमे वर्षे पुरुषाणां ४×१०० मीटर् मेड्ले-रिले-क्रीडायाः प्रथमवारं ओलम्पिक-क्रीडायां प्रवेशः अभवत्, तदा १९८० तमे वर्षे मास्को-ओलम्पिक-क्रीडां विहाय, अमेरिकी-दलः अस्मिन् स्पर्धायां कदापि न पराजितः


चीनदलस्य चॅम्पियनशिपं जित्वा क्रीडकाः बाहून् उत्थाप्य जयजयकारं कृतवन्तः

अस्मिन् द्वन्द्वयुद्धे प्रत्येकस्य तरणस्य पृष्ठतः पर्याप्ताः विवरणाः कथाः च सन्ति ।

प्रथमे बैकस्ट्रोक् इत्यस्मिन् जू जियायु इत्यस्य विभक्तसमयः ५२.३७ सेकेण्ड् आसीत्, यत् अमेरिकन बैकस्ट्रोक् इत्यस्य दिग्गजः मर्फी इत्यस्मात् ०.०७ सेकेण्ड् द्रुततरः आसीत् । बैकस्ट्रोक् स्पर्धायां बहुवर्षेभ्यः परस्परं युद्धं कुर्वन्तः प्रतिद्वन्द्विनः इति नाम्ना जू जियायुः एकदिनपूर्वं अवदत् यत् सः रिले-क्रीडायां कदापि प्रतिद्वन्द्विनं न पराजितवान्, परन्तु अस्मिन् समये सः स्वसहयोगिनां कृते लाभं प्राप्तवान्, अन्ते च प्रथमं ओलम्पिक-स्वर्णं प्राप्तवान् पदकम् ।

जू जियायुः क्रीडायाः अनन्तरं प्रत्यक्षतया अवदत् यत् "यदि अहं स्वर्णपदकं न प्राप्नोमि तर्हि अहं सर्वदा अतीव उलझितः इति अनुभवितुं शक्नोमि, तत् च मम हृदये ग्रन्थिः भविष्यति। इदानीं मम हृदयस्य ग्रन्थिः उद्घाटिता अस्ति, अहं अनुभविष्यामि।" तरणस्य सारविषये किमपि अनुसरणं कर्तुं अधिकं सहजं भवति।"


जू जियायुः किन् हैयाङ्गः च स्वर्णपदकं प्राप्त्वा उत्साहिताः दृश्यन्ते स्म

यदा किन् हैयाङ्गः कुण्डे कूर्दितवान् तदा आत्ममोक्षस्य कथा आरब्धा ।

एकदा ब्रेस्टस्ट्रोक् इवेण्ट् इत्यस्मिन् मन्दतायाः कारणात् किन् हैयाङ्ग् इत्यस्मै अत्यधिकं दबावः अभवत् "शत-मीटर् ब्रेस्टस्ट्रोक् तरणं कृत्वा अहं वास्तवमेव त्यक्तुम् इच्छामि स्म। अतीव कष्टकरं अनुभूतम्। परन्तु मया तस्य विषये चिन्तितम्। केवलं दृढतायाः कारणात् एव मम अवसरः भविष्यति।" . यदि अहं त्यजामि तर्हि अहं त्यक्ष्यामि।" किमपि अवशिष्टं नास्ति।"

रिले-क्रीडायाः आरम्भात् पूर्वं किन् हैयाङ्गः भावुकतायां नष्टः आसीत्, परन्तु स्वस्य रूपं पुनः प्राप्त्वा पुनः एकवारं फुकुओका-विश्वचैम्पियनशिप-क्रीडायां अजेयः मण्डूकराजा अभवत् - किन् हैयाङ्गः ५७.९८ सेकेण्ड्-समयं तरितवान्, येन चीनीयदलस्य अपि अनुमतिः अभवत् विजयं प्राप्तुं ०.६४ सेकण्ड् इत्यस्य लाभः ।

तान हैयाङ्गः अवदत् - "अहं मन्ये एतत् अस्माभिः कृतं सुन्दरतमं युद्धम् अस्ति!"

तृतीयः भृङ्गप्रहारः चीनीयतैरणस्य चिरकालात् अभावः अस्ति । अस्य स्पर्धायाः कृते सन जियाजुन् सर्वोत्तमः विकल्पः नासीत्, परन्तु यदा मूलप्रत्याशी वाङ्ग चांघाओ अस्वस्थतायाः कारणेन भागं ग्रहीतुं असमर्थः अभवत् तदा अन्तिमे क्षणे तस्य नियुक्तिः अभवत्

सन जियाजुन् विश्वस्य त्रयाणां शीर्षसहयोगिनां पार्श्वे दलस्य कृते स्वस्य प्रदर्शनस्य महत्त्वं अवगच्छति। बटरफ्लाई-स्ट्रोक् इत्यस्मिन् ५१.५२ सेकेण्ड् इति व्यक्तिगतः सर्वोत्तमः समयः प्राप्तः सन जियाजुन् अद्य रात्रौ ५१.१९ सेकेण्ड् इति विभक्तसमयं तरित्वा सर्वोत्तमं दत्तवान् ।

क्रीडायाः अनन्तरं साक्षात्कारे सः प्रथमं गलाघोषं कृतवान्, ततः स्वस्य वरिष्ठभ्रात्रा यान् जिबेइ इत्यनेन सह एकं फोटो बहिः कृतवान् । वर्षत्रयपूर्वं टोक्यो-ओलम्पिक-क्रीडायां यान् जिबेइ अपि क्षेत्रे अश्रुपातं कृतवान् । तस्मिन् समये पुरुषाणां महिलानां च ४×१०० मीटर् मेड्ले रिले स्पर्धायां रजतपदकं प्राप्तवान् यान् जिबेई अवदत् यत् "मम प्रशिक्षकः ओलम्पिकविजेता प्रशिक्षकः न अभवत् इति दुःखदम्। एषः अपि ओलम्पिकविजेता प्रशिक्षकः अभवत् स्वर्णपदकं।"

अधुना सन जियाजुन् स्वस्य वरिष्ठभ्रातुः अपूर्णा इच्छां पूर्णं कृतवान्।


चीनी दलं चॅम्पियनशिपं जित्वा उत्सवं करोति

यदा पान झान्ले जलं प्रविष्टवान् तदा चीनीयदलं प्रथमस्थाने आयोजकफ्रांस्देशात् ०.७५ सेकेण्ड् पृष्ठतः तृतीयस्थानं प्राप्तवान् । मुक्तशैलीखण्डे ०.७५ सेकेण्ड् अन्तरं ग्रहीतुं प्रायः असम्भवं कार्यम् अस्ति । परन्तु यदा भवतः १०० मीटर् मुक्तशैल्यां विश्वस्य द्रुततमः पुरुषः भवति तदा किमपि सम्भवति।

१०० मीटर् फ्रीस्टाइल् अन्तिमपक्षे अपि पान झान्ले द्वितीयस्थानात् १.०८ सेकेण्ड् अग्रे आसीत्, रिले स्पर्धायाः किमपि न । पान झान्ले फ्रीस्टाइल् स्ट्रोक् इत्यस्मिन् ४५.९२ सेकेण्ड् समयं तरितवान्, अन्तिमे २५ मीटर् मध्ये फ्रांस्-अमेरिकन-दलानि अतिक्रान्तवान् ।

फलतः अमेरिकनदलस्य ४० वर्षाणां एकाधिकारः भग्नः अभवत्, चीनदेशस्य स्वर्णपदकं च प्राप्तम् ।

क्रीडायाः अनन्तरं किन् हैयाङ्गः विनयेन अवदत् यत् अद्यापि सुधारस्य स्थानं वर्तते इति । पान झान्ले अधिकं प्रत्यक्षः आसीत् - "अहं विशेषतया तेषां त्रयाणां प्रशंसा करोमि। ते अवदन् यत् ते असन्तुष्टाः वा किमपि। क्रीडा समाप्तम्। चॅम्पियनशिपः अस्माकं अस्ति, अन्ये एव असन्तुष्टाः भवेयुः।

संयोगेन एषा रात्रौ पान झान्ले इत्यस्य २०तमः जन्मदिनः आसीत् । एकवर्षपूर्वं पान झान्ले ४६ सेकेण्ड् यावत् तरितुं जन्मदिनस्य इच्छां कृतवान्, अधुना सः स्वस्य जन्मदिनस्य रात्रौ स्वस्य लक्ष्यं प्राप्तवान् ।

यथा यथा पेरिस् ओलम्पिकस्य तैरणक्रीडायाः समाप्तिः अभवत् तथा तथा चीनीयतैरणदलेन अस्मिन् ओलम्पिके कुलम् १२ पदकानि प्राप्तानि, येषु २ स्वर्णं, ३ रजतपदकानि, ७ कांस्यपदकानि च एकस्मिन् सत्रे प्राप्तानां पदकानां संख्या १० अधिका अभवत् २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां पदकं प्राप्तवान्, यत् प्रतियोगितायाः इतिहासे सर्वाधिकं पदकं प्राप्तवान् ।

तैरणक्षेत्रे कुलम् ४ नवीनविश्वविक्रमाः स्थापिताः, येषु एकः चीनीयदलस्य पान झान्ले इत्यनेन पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां ४६.४० सेकेण्ड् यावत् कृतः