समाचारं

खरब डॉलरस्य दिग्गजः वेलिंग्टन इन्वेस्टमेण्ट् प्रबन्धनम्, नवीनतमं वक्तव्यम्

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] खरब-डॉलर-मूल्यकं सम्पत्ति-प्रबन्धन-विशालकायः वेलिंग्टन-निवेश-प्रबन्धनम् : बहु-रणनीति-निवेश-विभागः निवेशकान् अधिकं स्थिरं प्रतिफलं प्रदातुं शक्नोति

चीन कोष समाचार वू जुआनजुआन

खरब डॉलर सक्रिय सम्पत्ति प्रबन्धन दिग्गजवेलिंग्टन निवेश प्रबन्धन वरिष्ठः प्रबन्धनिदेशकः कोषप्रबन्धकः च रोबर्टो जे.इशः अद्यैव चाइना फण्ड् न्यूज इत्यनेन सह अनन्यसाक्षात्कारं स्वीकृतवान् तथा च अवदत् यत् वैश्विकं स्थूल-आर्थिक-वातावरणं अधिकं अस्थिरं जातम्, बहु-रणनीति-उत्पादैः विकासस्य अवसराः प्रारब्धाः। सः अवदत् यत् कोषप्रबन्धकानां मूल्याङ्कनकाले क्षमतायाः भाग्यस्य च भेदः करणीयः, प्रतिफलस्य आधारेण नायकानां न्यायः कर्तुं न शक्यते । कोषप्रबन्धकानां गुणात्मकमूल्यांकनार्थं निष्कर्षं प्राप्तुं दीर्घकालीननिरीक्षणस्य आवश्यकता भवति, कार्यस्य अस्य भागस्य स्थाने कृत्रिमबुद्धिः कठिना भवति

रोबर्टो जे इश् इत्यनेन उक्तं यत् अस्मिन् वर्षे आरम्भात् चीनस्य शेयरबजारे पुनर्प्राप्तिप्रवृत्तिः दृश्यते, वेलिंग्टन इन्वेस्टमेण्ट् इत्यस्य ग्राहकाः चीनीयसम्पत्तौ अधिका रुचिं लभन्ते। यदा स्थावरजङ्गम-उद्योगे अनिश्चितता वर्तते तदा सम्प्रति सः सकारात्मक-लक्षणं पश्यति ।

वेलिंग्टन इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यनेन चीनदेशे २००७ तमे वर्षात् संस्थागतग्राहकानाम् सेवाः प्रदत्ताः सन्ति । २०२२ तमस्य वर्षस्य जुलैमासे वेलिंग्टन-निवेशस्य पञ्जीकरणं योग्य-घरेलु-सीमित-साझेदारस्य (QDLP) इति रूपेण अभवत् । अद्यैव वेलिंग्टन इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यनेन चीनदेशस्य एसेट् मैनेजमेण्ट् एसोसिएशन् इत्यत्र चतुर्थं क्यूडीएलपी उत्पादं पञ्जीकृतम्, चीनदेशे योग्यनिवेशकानां धनं संग्रहणं कृत्वा विदेशीयबाजारेषु निवेशः कृतः।


चीनस्य सम्पत्तिषु दीर्घकालीनवृद्धेः अवसराः वर्धन्ते

चीनकोषसमाचारः : चीनीयविपण्यस्य केषु पक्षेषु भवतः ग्राहकाः रुचिं लभन्ते?

रोबर्टो जे इश् . अस्मिन् वर्षे आरम्भात् चीनीयविपण्ये सकारात्मकविकासानां श्रृङ्खला दृश्यते । अप्रैलमासे राज्यपरिषद् "पूञ्जीबाजारस्य पर्यवेक्षणस्य सुदृढीकरणं, जोखिमनिवारणं, उच्चगुणवत्तायुक्तविकासं च प्रवर्तयितुं च अनेकाः मताः" जारीकृतवन्तः, येषां नाम पूंजीबाजारे नूतनाः "राष्ट्रीयनवविनियमाः" इति उच्यन्ते नवीनं "राष्ट्रीयनवविनियमाः" सूचीकृतकम्पनीभ्यः लाभांशस्य, स्टॉक-पुनर्क्रयणस्य च माध्यमेन स्वस्य लाभांश-भुगतान-अनुपातं वर्धयितुं प्रोत्साहयति । अस्मिन् वर्षे एतावता चीनीयसूचीकृतकम्पनीभिः स्टॉकपुनर्क्रयणस्य संख्यायां महती वृद्धिः अभवत्, कुलपुनर्क्रयणराशिः च अभिलेखात्मके उच्चस्थाने अस्ति तदतिरिक्तं चीनस्य सूचीकृतानां कम्पनीनां समग्रगुणवत्तां सुधारयितुम् अस्याः नीतिः सूचीविच्छेदप्रक्रियाम् अपि त्वरितवती अस्ति ।

आर्थिकपुनरुत्थानस्य चालनं सर्वकारस्य प्राथमिकता अस्ति। अस्मिन् वर्षे आरम्भात् एव सर्वकारेण मौद्रिक-वित्तनीतीनां श्रृङ्खला जारीकृता, यत्र नीतिव्याजदराणि न्यूनीकर्तुं, एकखरब-युआन्-कुलमूल्येन विशेषसरकारीबन्धनानि निर्गन्तुं च अचलसम्पत्-उद्योगस्य दृढं समर्थनं प्राप्तम्, क्रयप्रतिबन्धानां शिथिलीकरणं, बंधकव्याजदराणां न्यूनीकरणम् इत्यादीनि उपायानि प्रवर्तन्ते तदतिरिक्तं आवासस्य सूचीं न्यूनीकर्तुं भवनानां वितरणं सुनिश्चित्य च सर्वकारेण उपायाः अपि प्रवर्तन्ते । एते उपायाः आत्मविश्वासं वर्धयितुं साहाय्यं करिष्यन्ति।

अस्मिन् वर्षे प्रथमार्धे चीनदेशेन ५% सकलराष्ट्रीयउत्पादवृद्धिः अभवत् । अस्मिन् वर्षे आर्थिकस्थित्या नीति-अनुकूलनस्य सुधारस्य च स्थानं प्रकाशितम्, चीनस्य सम्पत्ति-दीर्घकालीन-वृद्धेः अवसराः अपि सृज्यन्ते |.

स्थूल उतार-चढावः वर्धन्ते

विविधाः रणनीतयः विकासस्य अवसरान् आलिंगयन्ति

चीनकोषसमाचारः - वर्तमानवैश्विकस्थूलवातावरणे विविधरणनीतयः काः सम्भावनाः सन्ति?

रोबर्टो जे इश् . वैश्विकनिवेशकानां बहु-रणनीति-हेज-फण्ड्-मध्ये रुचिः वर्धते । बहु-रणनीति-उत्पादानाम् लक्ष्यं रणनीति-समूहेषु विविध-प्रकाशनं प्रदातुं भवति । एकेन रणनीत्याः तुलने तस्य जोखिम-पुरस्कारवक्रं अधिकं स्थिरं भवति । कतिपयेषु विपण्यस्थितौ बहु-रणनीति-निधिः एक-रणनीति-निधिभ्यः अपेक्षया दुष्टतरं प्रदर्शनं कर्तुं शक्नोति । यथा - यदा कश्चन विशेषः रणनीतिवर्गः अधिकं उदकं पातयति तदा बहु-रणनीति-रणनीतिः तालमेलं स्थापयितुं न शक्नोति । परन्तु सर्व-एक-समाधानं अन्विष्यमाणानां निवेशकानां कृते अस्य विकल्पस्य मूल्यं वर्तते ।

वयं क्षेत्रेषु, क्षेत्रेषु, प्रतिभूतिषु च अधिकाधिकं विपण्य-अस्थिरता, अधिक-महङ्गानि, अधिक-विषमता च सह नूतन-निवेश-वातावरणे प्रवेशं कुर्मः |. पारम्परिकाः सम्पत्तिवर्गाः आव्हानानां सामनां कर्तुं शक्नुवन्ति, तथा च हेज फण्ड् इत्यस्य अद्वितीयविकासस्य अवसराः सन्ति । २०२२ तमे वर्षे स्टॉक् तथा बाण्ड् प्रदर्शनं सकारात्मकं सहसंबन्धं दर्शयिष्यति। तस्मिन् समये फेडरल् रिजर्व् इत्यनेन व्याजदराणि आक्रामकरूपेण वर्धितानि इति समये एव द्वयोः सम्पत्तिवर्गयोः तीव्रः पतनं जातम् । यदि महङ्गानि अपेक्षितापेक्षया अधिकं हठिनः सिद्धा भवन्ति तर्हि स्थिर-आय-सम्पत्तयः इक्विटी-जोखिमस्य निवारणाय संघर्षं कर्तुं शक्नुवन्ति ।

वयं न सूचयामः यत् निवेशकाः "60% स्टॉक्, 40% बाण्ड्" इत्यस्य पारम्परिकं पोर्टफोलियो आवंटनं परित्यजन्ति। पोर्टफोलियो अधिकं लचीलं भवितुम् आवश्यकं भवति तथा च जोखिमस्य, पुनरागमनस्य च चालकानां संख्यां वर्धयितुं महत्त्वपूर्णम् अस्ति।

चीनकोषसमाचारः वर्तमानबाजारवातावरणे कथं सशक्तं बहुरणनीतिविभागं निर्मातव्यम्? काः सम्पत्तिः वा रणनीतयः वा अत्यावश्यकाः सन्ति ?

रोबर्टो जे इश् . विदेशेषु हेज फण्ड् प्रबन्धकानां कृते प्रतिभूतिऋणदानं, उत्तोलनं, व्युत्पन्नं च इत्यादीनां साधनानां धनं भवति । ते पारम्परिकसम्पत्त्याः (स्टॉक, बाण्ड्) अपेक्षया भिन्नं जोखिम-पुरस्कारवक्रं निर्मातुं समर्थाः भवन्ति । यदा एतेषां साधनानां सावधानीपूर्वकं उपयोगः भवति तदा एते हेज फण्ड् बहु-सम्पत्त्याः विभागे पारम्परिकसम्पत्तौ महत् परिवर्तनं भवितुम् अर्हन्ति ।

विदेशेषु हेज फण्ड् प्रबन्धकाः जोखिम-प्रतिफलस्य उद्देश्यं प्राप्तुं भिन्नाः पद्धतयः स्वीकुर्वन्ति वयं रणनीतयः त्रयः वर्गाः विभजामः।

प्रथमं दीर्घकालीनः स्टॉकः तथा च मार्केट-तटस्थः रणनीतिः अस्ति: येषां स्टॉकानां मूल्यवृद्धिः अपेक्षिता भवति तथा च स्टॉक्स् अथवा क्षेत्राणां विक्रयणं (अथवा "विक्रयणं") कुर्वन्तु येषां मूल्यह्रासः अपेक्षितः अस्ति। इक्विटी दीर्घ-लघु-रणनीतीनां प्रबन्धकानां इक्विटी-बाजारस्य दिग्-संपर्कः भवति, यस्य परिणामः अधिक-अस्थिरता भवितुम् अर्हति परन्तु कुल-प्रतिफलस्य उत्तम-स्रोतः अपि प्रदातुं अपेक्षितम् अस्ति

द्वितीयं ऋणदीर्घ-लघु-रणनीतिः अस्ति: सम्बन्धित-वित्तीय-उपकरणानाम् (यथा स्टॉक् अथवा बाण्ड्) मध्ये मूल्य-अन्तरस्य लाभं ग्रहीतुं विनिर्मितम् अस्ति तथा च समग्रं विपण्य-उद्घाटनं लघु वा तटस्थं वा निर्वाहयितुम्। एतेन तुल्यकालिकं स्थिरं प्रतिगमनवक्रं भवितुं शक्नोति तथा च सम्भाव्यतया प्रतिफलस्य भिन्नः स्रोतः प्रदातुं शक्नोति ।

अन्ते स्थूल-रणनीतयः सन्ति : स्थूल-आर्थिक-आँकडानां प्रवृत्तीनां आधारेण व्यापारः अथवा आर्थिकनीति-परिवर्तनस्य आधारेण व्यापारः तथा च विभिन्नेषु सम्पत्ति-वर्गेषु निवेशः उपरितः अधः दृश्यस्य आधारेण विपण्यस्य उतार-चढावस्य कारणेन आनितान् अवसरान् ग्रहीतुं समुचितसाधनानाम् उपयोगं कुर्वन्तु । इति

कोषप्रबन्धकानां मूल्याङ्कनकाले अस्माभिः भाग्यस्य सामर्थ्यस्य च भेदः करणीयः

चीनकोषसमाचारः - एफओएफ-विभागस्य संचालनकाले भवन्तः अन्तर्निहितसम्पत्त्याः चयनं कथं कुर्वन्ति? अधिकप्रतिफलस्य अनुसरणेन सह पोर्टफोलियोजोखिमस्य सन्तुलनं कथं करणीयम्?

रोबर्टो जे इश् .अस्माकं प्रक्रिया विशिष्टभूमिकालक्ष्यं प्राप्तुं सर्वाधिकं उपयुक्तं हेजफण्ड् प्रकारस्य चयनं कर्तुं तथा च समग्रनिवेशलक्ष्यं प्राप्तुं भिन्नरणनीतिषु आधारितं पोर्टफोलियो निर्मातुं विनिर्मितम् अस्ति।

अस्माकं रूपरेखायाः अन्तर्गतं, अन्तर्निहित-हेज-फण्ड्-द्वारा निर्णीताः भूमिकाः चतुर्षु वर्गेषु विभक्ताः भवितुम् अर्हन्ति: प्रथमं, निरन्तर-प्रतिफलं: स्थिर-प्रतिफलनं प्रदातुं यत् कालान्तरे चक्रवृद्धि-व्याज-वृद्धिं प्राप्तुं शक्नोति द्वितीयं, रिटर्न-वर्धनम्: निवेश-विभागस्य समग्र-प्रदर्शने सुधारः , विविधीकरणं: पोर्टफोलियो व्यापकतां वर्धयति तथा च प्रतिफलस्य स्वतन्त्रस्रोतान् योजयति तथा च, अधोगतिसंरक्षणम्: प्रमुखबाजारक्षयस्य समये हानिः न्यूनीकरोति।

यथा, दीर्घ-लघु-इक्विटी-रणनीतयः प्रतिफल-वर्धनस्य अनुसरणार्थं उपयोक्तुं शक्यन्ते, परन्तु सामान्यतया अधः-पक्ष-संरक्षणाय उपयुक्ताः न भवन्ति । स्थूल-रणनीतयः अधो-संरक्षणं विविधीकरणं च दातुं शक्नुवन्ति, परन्तु सामान्यतया निरन्तरं प्रतिफलं न ददति । सापेक्षिकमूल्यरणनीतिः निरन्तरप्रतिफलस्य अनुसरणं कर्तुं निवेशविभागे स्थिरं आयप्रवाहं प्रदातुं च उपयुक्ता अस्ति।

वेलिंग्टन इन्वेस्टमेण्ट्स् इत्यस्य एफओएफ अन्तर्निहितस्थानेषु जोखिमेषु च वास्तविकसमयदृश्यतां प्रदाति, यत् वास्तविकसमये जोखिमप्रबन्धनं पर्यवेक्षणं च सक्षमं करोति । समग्रं पोर्टफोलियो एक्सपोजरं कार्यप्रदर्शनं च अवगन्तुं वयं विविधलेन्सद्वारा एक्सपोजरस्य जोखिमस्य च निरीक्षणं कुर्मः, तथा च सुनिश्चितं कुर्मः यत् पोर्टफोलियो आवंटनं स्थिरं प्रतिफलं समुचितविविधीकरणं च प्रदाति। वयं नियमितरूपेण परिदृश्यविश्लेषणं तनावपरीक्षणं च कुर्मः।

परिमाणात्मकसूचकानाम् अतिरिक्तं वयं नियमितरूपेण रणनीतयः गुणात्मकविश्लेषणमपि कुर्मः तथा च निवेशसंकल्पनाः, प्रक्रियाः, शैल्याः, वर्तमाननिवेशदृष्टिकोणाः/स्थानविनियोगाः च अवगन्तुं पोर्टफोलियोप्रबन्धकैः सह संचारं निर्वाहयामः।

चीनकोषसमाचारः - शोधदलेन सह कथं संवादं करोति ?

रोबर्टो जे इश् . २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते वेलिंग्टन इन्वेस्टमेण्ट्स् इत्यनेन वैकल्पिकनिवेशरणनीतिषु ३५ अरब डॉलरात् अधिकं प्रबन्धः कृतः, यत् अस्माकं बहु-रणनीति-हेज फण्ड्-समूहस्य आधारं प्रदाति अस्माकं एफओएफ-मध्ये समावेशार्थं रणनीत्याः तदनुरूपशर्ताः पूर्तयितुं आवश्यकाः सन्ति यदा सा पोर्टफोलियोस्य प्रतिफलनस्य जोखिमस्य च उद्देश्येषु भूमिकां निर्वहति इति सिद्धं कर्तुं शक्नोति तर्हि एव सा समावेशस्य योग्या भविष्यति।

वयं एकं शोधरूपरेखां स्वीकुर्मः यत् परिमाणात्मकं गुणात्मकं च अनुसन्धानं संयोजयति, अर्थात् 3R रूपरेखा: भूमिका, जोखिमः अतिरिक्तप्रतिफलं (अवशिष्टं) निर्मातुं क्षमता च।

भूमिका : अन्तर्निहितरणनीतिः चतुर्णां प्रमुखानां भूमिकानां मध्ये का (निरन्तरं प्रतिफलनं, प्रतिफलवर्धनं, विविधीकरणं, अधःपक्षसंरक्षणं च) निर्वहति। जोखिमः : अन्तर्निहितरणनीत्या गृहीतः जोखिमः, यत्र एतेषां जोखिमानां सह सम्बद्धाः जोखिमस्तरः, जोखिमप्रकारः, अतिरिक्तप्रतिफलस्य अवसराः च सन्ति अतिरिक्तप्रतिफलं (अवशिष्टं) निर्मातुं क्षमता : उपनिधिप्रबन्धकस्य क्षमता का भवति ? कोषप्रबन्धकस्य क्षमतायाः भाग्यस्य च भेदं कृत्वा वयं द्रष्टुं शक्नुमः यत् कोषप्रबन्धकस्य कार्यप्रदर्शनस्य कः भागः क्षमतायाः कारणं भवितुम् अर्हति, कस्य भागस्य भाग्यस्य कारणं भवितुम् अर्हति इति।

चीनकोषसमाचारः : सम्प्रति कृत्रिमबुद्धिः कोषप्रबन्धकानां कृते कार्यस्य भागं पूर्णं कर्तुं शक्नोति। कोषप्रबन्धकानां मूल्याङ्कनं कथं करोति ?

रोबर्टो जे इश् . कृत्रिमबुद्धिः परिचालनदक्षतां वर्धयित्वा, निर्णयनिर्माणस्य गुणवत्तायां सुधारं कृत्वा निवेशस्य अतिरिक्तप्रतिफलने योगदानं दत्त्वा उत्पादकताम् वर्धयितुं शक्नोति। कृत्रिमबुद्ध्या प्रतिभूतिषु परिमाणात्मकमूल्यांकने सुधारः भविष्यति इति अपेक्षा अस्ति । परन्तु परिमाणात्मकं मूल्याङ्कनं निवेशनिर्णयपरिदृश्यस्य भागः एव भवति, रणनीतयः गुणात्मकमूल्यांकनमपि अनिवार्यभूमिकां निर्वहति यथा, वयं नियमितरूपेण उपनिधिप्रबन्धकैः सह संवादं कुर्मः यत् तेषां वर्तमाननिवेशविचाराः अवगन्तुं शक्नुमः तथा च ते भिन्नविपण्यवातावरणेषु कथं प्रतिक्रियां ददति इति अवगन्तुं शक्नुमः। सम्प्रति कृत्रिमबुद्ध्या एतत् कर्तुं कठिनम् अस्ति ।

सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)