समाचारं

झेंग किनवेन् ! champion! इतिहासं रचयतु !

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - जनानां दैनिकः सीसीटीवी समाचारः सिन्हुआ समाचारसंस्था चीनसमाचारसेवा

अगस्तमासस्य चतुर्थे दिनाङ्कस्य प्रातःकाले बीजिंगसमये

पेरिस ओलम्पिक खेल

टेनिस महिला एकल स्वर्ण पदक मैच

चीनीदलस्य क्रीडकाःझेंग किनवेन

इत्यनेन2:0विजयं प्राप्नोति

क्रोएशियाई खिलाडी वेकिच्

चीनी टेनिस् विजेता

ओलम्पिकमहिलाएकलस्पर्धायां

प्रथमं स्वर्णपदकं इतिहासं रचयति

एतत् चीनदेशस्य प्रतिनिधिमण्डलम् अपि अस्ति

अस्मिन् ओलम्पिकक्रीडायां विजयः प्राप्तः

१६ तमः स्वर्णपदकम्

२००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां महिलायुगल-क्रीडायां ली टिङ्ग्/सन-तिआन्टियन्-इत्यनेन स्वर्णपदकं प्राप्तस्य चीनीय-टेनिस्-दलेन प्राप्तम् अपरं स्वर्णपदकम् अपि अस्तिचीनदेशस्य टेनिसदलेन प्राप्तं प्रथमं ओलम्पिकमहिलाएकलस्वर्णपदकं अपि अस्ति ।





पूर्वसेमीफाइनल्-क्रीडायां प्रथमवारं ओलम्पिक-क्रीडायां भागं गृहीतवान् झेङ्ग-किन्वेन्-इत्यनेन विश्वस्य प्रथम-क्रमाङ्कस्य पोलिश-तारकं स्वियाटेक्-इत्येतत् पराजय्य ६:२, ७:५ इति कुल-अङ्केन सीधा-सेट्-मध्ये अन्तिम-पर्यन्तं गतः झेङ्ग किन्वेन् इत्यनेन १६ वर्षपूर्वं ओलम्पिकक्रीडायां महिलानां एकल-टेनिस्-क्रीडायां ली ना इत्यस्याः उत्तमं प्रदर्शनं भङ्गं कृत्वा ओलम्पिक-टेनिस्-एकल-क्रीडायाः अन्तिम-क्रीडायां प्रवेशः कृतः प्रथमः चीन-क्रीडकः अभवत्

झेङ्ग किन्वेन् इत्यनेन पूर्वं उक्तं यत् सा २०२० तमे वर्षात् ओलम्पिक-कार्यक्रमेभ्यः उत्सुकः अस्ति, अधुना झेङ्ग-किन्वेन्-महोदयाय अभिनन्दनम्! भविष्यं आशाजनकम् अस्ति!