समाचारं

हैनन् १६ दैहिककोशिकाक्लोन्ड् शूकराणां प्रथमसमूहं प्राप्नोति

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हाइको, अगस्त 3 (रिपोर्टर लुओ जियांग तथा वांग कुन्फू) रिपोर्टर 3 दिने हैनान प्रान्तीय विज्ञान प्रौद्योगिकी विभागात् ज्ञातवान् यत् जियांगक्सी कृषि विश्वविद्यालये सूअर आनुवंशिक सुधारस्य जर्मप्लाज्म नवीनतायाः च राष्ट्रीयमुख्यप्रयोगशाला जमे- संरक्षित श्वेत वुझिशान् शूकरस्य कर्ण ऊतकस्य नमूनाः कोशिकाविच्छेदनस्य पुनरुत्थानप्रौद्योगिक्याः माध्यमेन, परमाणुस्थानांतरणक्लोनिंगप्रौद्योगिक्याः सह मिलित्वा, 16 दैहिककोशिकानां क्लोनिंगशूकराणां प्रथमः बैचः प्राप्तः। एतेन आफ्रिकादेशस्य शूकरज्वरस्य विनाशकारीप्रभावेण पीडितानां श्वेतरेखायुक्तानां वुझिशान्-शूकराणां सामूहिकपुनः प्रादुर्भावस्य आरम्भः अभवत्

वुझिशान्-शूकरः मम देशस्य अद्वितीयः लघुशूकरजातिः अस्ति, अयं हैनान्-प्रान्तस्य वुझिशान्-क्षेत्रस्य मूलनिवासी अस्ति, अस्य त्रयः भिन्नाः कोट-वर्णाः सन्ति : कृष्णा मेघः आच्छादितः हिमः, शुद्धः कृष्णः श्वेतश्च । १९६० तमे दशके वुझिशान्-शूकराः एकलक्षं जनाः आसन् ततः परं तेषां क्रमेण न्यूनता अभवत्, १९८९ तमे वर्षे विलुप्ततायाः मार्गे आसन् । १९९८ तमे वर्षे हैनान्-कृषिविज्ञान-अकादमी-संस्थायाः वुझिशान्-शूकर-संसाधन-संरक्षण-कृषिक्षेत्रस्य स्थापना अभवत् । परन्तु आफ्रिकादेशस्य शूकरज्वरस्य प्रभावात् श्वेतपञ्चाङ्गुली पर्वतशूकरः पुनः विलुप्ततायाः मार्गे अस्ति ।

श्वेतस्य वुझिशान् शूकरस्य समूहपुनर्प्राप्त्यर्थं हैनान् प्रान्तीयविज्ञानप्रौद्योगिक्याः विभागेन चीनीयविज्ञानस्य अकादमीयाः शिक्षाविदः हुआङ्ग लुशेङ्गः हैनान्नगरे शिक्षाविदः कार्यस्थानकं स्थापयितुं आमन्त्रितः, तथा च जियाङ्गक्सी कृषिविश्वविद्यालयेन सह सहकार्यं कृतवान्, युन्नान कृषिविश्वविद्यालयः, कृषिविज्ञानस्य हैनान अकादमीः अन्यसंस्थाः च जियांगसी कृषिविश्वविद्यालयस्य शूकरस्य आनुवंशिकसुधारस्य उपरि निर्भराः भवेयुः , लघुशूकरस्य प्रयोगात्मकपशुकरणं तथा विदेशीयअङ्गप्रत्यारोपणम्।

पशुदैहिककोशिकाक्लोनिङ्गविशेषज्ञः युन्नानकृषिविश्वविद्यालयस्य उपाध्यक्षः च वेई होङ्गजियाङ्गः अवदत् यः परियोजनायां भागं गृहीतवान् यत् कार्यस्य कठिनता कर्णस्य ऊतकनमूनानां उच्चगुणवत्तायुक्तानि जीवितकोशिकानि प्राप्तुं वर्तते ये ५ वर्षाणाम् अधिकं कालात् जमेन स्थापिताः सन्ति . तस्मिन् समये सीमितनमूनाजमस्य स्थितिः, संगृहीतनमूनानां सीमितसंख्या च इति कारणतः उच्चगुणवत्तायुक्तानि व्यवहार्यकोशिकानि प्राप्तुं समाधानस्य निरन्तरं अन्वेषणं अनुकूलनं च आवश्यकम् आसीत् शिक्षाविदः हुआङ्ग लुशेङ्गस्य दलस्य साहाय्येन दलेन श्वेतवर्णीय-वुझिशान्-शूकरेभ्यः उच्चगुणवत्तायुक्तानि जीवितानि कोशिकानि प्राप्तानि, अन्ततः दैहिककोशिकाक्लोन्ड्-शूकराणां एतानि समूहानि सफलतया प्राप्तानि

चीनकृषिविश्वविद्यालयस्य पशुधनस्य कुक्कुटस्य जैविकप्रजननस्य राष्ट्रियमुख्यप्रयोगशालायाः निदेशकः झाओ याओफेङ्गः अवदत् यत् शूकराः मनुष्याः च शारीरिक आकारे संरचनायां च, शरीरविज्ञाने, प्रतिरक्षाविज्ञाने, जीनोमस्य च विषये अत्यन्तं समानाः सन्ति, तथा च मानवविकासप्रक्रियाणां, जन्मजातस्य, अध्ययनार्थं आदर्शाः सन्ति रोगाः रोगजनकप्रतिक्रियाः च तन्त्राणां जैवचिकित्साप्रतिमानानाम् अङ्गदातृणां टीका-औषध-निर्माणे च महती क्षमता वर्तते । वुझिशनशूकरस्य, विशेषतः श्वेतस्य वुझिशनशूकरस्य, सम्भाव्यचिकित्साप्रतिरूपरूपेण अङ्गप्रत्यारोपणदातृरूपेण च अत्यन्तं महत्त्वपूर्णं जर्मप्लाज्मसंसाधनमूल्यं भवति (उपरि)