समाचारं

आकस्मिक!युक्रेनियन सेना : रूसी पनडुब्बीम् आहतवती

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः सीसीटीवी न्यूज ग्राहक सन्दर्भ समाचार

युक्रेनदेशस्य सैन्यं कथयति यत् क्रीमियादेशे रूसी-एस-४००-वायुरक्षाप्रणालीं रूसीपनडुब्बीं च आहतम्

अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् यूक्रेनदेशस्य क्षेपणास्त्रसेनायाः तृतीयदिनाङ्के प्रदत्तसूचनानुसारं युक्रेनदेशस्य सेना क्रीमियाक्षेत्रे रूसीएस-४०० वायुरक्षाप्रणालीं, चत्वारि प्रक्षेपकयन्त्राणि च आहतवती गम्भीररूपेण क्षतिग्रस्ताः आसन्।

तदतिरिक्तं सेवास्टोपोल्-बन्दरे युक्रेन-सेना रूसी-कृष्णसागर-बेडायाः पनडुब्बी "रोस्टोव्-ओन्-डॉन्" इति सफलतया आक्रमणं कृतवती, यत् आक्रमणानन्तरं डुबत्

एतावता रूसदेशात् प्रतिक्रिया न प्राप्ता।

ज़ेलेन्स्की : युक्रेनस्य मुख्यानि आवश्यकतानि सन्ति—

अगस्तमासस्य ३ दिनाङ्के मास्कोनगरे आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमञ्चे "टेलिग्राम" इत्यत्र एकं भिडियो स्थापितं यत् रूसदेशेन सह द्वन्द्वस्य समाप्तिः युक्रेनस्य मुख्या माङ्गलिका अस्ति इति।

सः अवदत् यत् - "विदेशमन्त्रालयस्य (राष्ट्रपति) कार्यालयस्य च अन्तर्राष्ट्रीयविशेषज्ञाः अस्माकं विशेषकूटनीतिकक्षमतानां विषये प्रतिवेदनं दत्तवन्तः। एतेषु क्षमतासु युक्रेनदेशं वैश्विकप्रकाशे स्थापयितुं, अस्माकं देशं जनान् च अधिकं समर्थनं प्राप्तुं, यथार्थतया प्रभावीरूपेण च Meet इति च अन्तर्भवति युक्रेनस्य मुख्या आग्रहः – अस्य युद्धस्य शीघ्रं न्याय्यं च समाप्तिः।”

पूर्वं जेलेन्स्की इत्यनेन ब्रिटिशमाध्यमेभ्यः साक्षात्कारे उक्तं यत् रूसीप्रतिनिधिभिः सह शान्तिवार्तालापः कर्तुं शक्यते इति।

क्रेमलिन-प्रवक्ता पेस्कोव् इत्यनेन सूचितं यत् एतेषां शब्दानां प्रयोजनं किम् इति अद्यापि अस्पष्टम् अस्ति, अस्माभिः उज्बेक-पक्षतः ठोस-कार्याणां प्रतीक्षा कर्तव्या |.