समाचारं

अनेकस्थानात् स्पष्टम् अस्ति यत् अहं आगामिशनिवासरे कार्यं कर्तुं गमिष्यामि

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः- लुओयाङ्ग रेडियो तथा दूरदर्शनस्थानकम्, वी ताइझोउ, पिंगडिंगशान् सूक्ष्मसमाचारः, चांगजियांग दैनिकः, दाहे समाचारः इत्यादयः।

१० अगस्त
किक्सी महोत्सवः चीनदेशस्य पारम्परिकः उत्सवः अस्ति

परन्तु शनिवासरः एव भवति

अनेकस्थानेषु विवाहपञ्जिकाः स्पष्टाः सन्ति
अस्मिन् शनिवासरे सामान्यतया कार्यं कुर्वन्तु

नवविवाहितानां विवाहपञ्जीकरणार्थम् आवेदनं कुर्वन्तु

"नगरे केषाञ्चन लोकसेवाविण्डोजानां सेवाघण्टाविस्तारविषये वुहाननगरपालिकसर्वकारस्य सामान्यकार्यालयस्य सूचना" इत्यस्य अनुसारं वुहाननगरस्य सर्वेषु विवाहपञ्जीकरणकार्यालयेषु सर्वदा शनिवासरे विस्तारितासेवाः प्रदत्ताः सन्ति, तथा च कार्यसमये विस्तारिता सेवाकालः ९:००-१६:०० यावत् भवति।

अस्मिन् वर्षे "चीनी-वैलेन्टाइन-दिवसः" शनिवासरे पतति, वुहान-नगरस्य सर्वाणि विवाहपञ्जीकरणकार्यालयाः सेवा-प्रतिश्रुतिं सुनिश्चित्य सामान्यतः शनिवासर-विस्तारित-सेवाः करिष्यन्ति |.

नानजिङ्गस्य विभिन्नेषु जिल्हेषु विवाहपञ्जीकरणकार्यालयाः सामान्यतया सोमवासरात् शनिवासरपर्यन्तं (वैधानिकविश्रामदिनानि विहाय) उद्घाटिताः सन्ति । अतः अगस्तमासस्य १० दिनाङ्के विवाहपञ्जीकरणं कर्तुं शक्यते।


चाङ्गझौ

अगस्तमासस्य १० दिनाङ्के (शनिवासरे) प्रातःकाले चाङ्गझौनगरस्य सर्वेषु जिल्हेषु विवाहपञ्जीकरणकार्यालयाः नवविवाहितानां विवाहपञ्जीकरणार्थं प्रेम्णा अतिरिक्तसमयं कार्यं करिष्यन्ति।


अस्मिन् वर्षे चीनीयवैलेण्टाइन-दिने अगस्त-मासस्य १० दिनाङ्के (शनिवासरे) सुझोउ-नगरस्य विवाहपञ्जीकरणकार्यालयाः सामान्यरूपेण उद्घाटिताः भविष्यन्ति ।

जियांग्सु प्रान्तीयविवाहपञ्जीकरणस्य ऑनलाइननियुक्तिप्रणाल्याः अनुसारं सूझोउनगरस्य सर्वेषु विवाहपञ्जीकरणसंस्थासु सम्प्रति ऑनलाइननियुक्तयः सन्ति ये चीनीयवैलेण्टाइनदिने, अगस्तमासस्य १० दिनाङ्के पूर्णाः सन्ति, परन्तु भवन्तः सङ्ख्यां प्राप्तुं स्थले एव कतारं स्थापयितुं शक्नुवन्ति।

याङ्गझौ

अस्मिन् वर्षे चीनीयवैलेण्टाइन-दिने याङ्गझौ-नगरस्य सर्वाणि विवाहपञ्जीकरण-संस्थानि विवाहपञ्जीकरणव्यापारं सामान्यतया सम्पादयन्ति स्म ।

पिंगडिंगशन

चीनीयवैलेण्टाइन-दिवसस्य दिने अगस्त-मासस्य १० दिनाङ्के पिंगडिङ्गशान्-नगरे १० विवाहपञ्जीकरणकार्यालयाः "उद्घाटिताः" आसन्, दम्पतीनां विवाहपञ्जीकरणाय, उच्चगुणवत्तायुक्तसेवाः च प्रदातुं अतिरिक्तसमयं कार्यं कुर्वन्ति स्म

३० जुलै दिनाङ्के झेङ्गझौ नागरिककार्याणां ब्यूरोतः संवाददातृभिः ज्ञातं यत् ब्यूरो इत्यनेन अद्यैव "चीनीवैलेन्टाइनदिवसस्य विवाहपञ्जीकरणसेवाप्रदानविषये सूचना" जारीकृता, यत्र जिल्ह्यानां काउण्टीनां (नगरानां) नागरिककार्यविभागेभ्यः सक्रियरूपेण प्रतिक्रियां दातुं अनुरोधः कृतः अस्ति जनसामान्यस्य आवश्यकतां कृत्वा विवाहस्य व्यवस्थां कुर्वन्ति पञ्जीकरणकार्यालयः 10 अगस्तदिनाङ्के (चीनीवैलेण्टाइनदिवसः) सामान्यरूपेण उद्घाटितः भविष्यति, तथा च नागरिककार्याणां विभागस्य आधिकारिकजालस्थले विवाहपञ्जीकरणकार्यालये च पूर्वमेव कार्यसूचना स्थापयिष्यति, यत्र स्पष्टीकरणं भविष्यति नियुक्तिपञ्जीकरणस्य मार्गाः समयाः च।

"नवजनाः प्रसन्नाः आगच्छन्तु, सुखेन च पुनरागच्छन्तु।"

लुओयङ्ग

"जनानाम् कृते नागरिकप्रशासनं, जनानां कृते नागरिकप्रशासनम्" इति कार्यदर्शनं गभीररूपेण कार्यान्वितुं जनसमूहस्य आवश्यकतानां सक्रियरूपेण प्रतिक्रियां दातुं च लुओयाङ्गनगरस्य सर्वाणि विवाहपञ्जीकरणकार्यालयाः सामान्यतया विवाहपञ्जीकरणसेवाः १० अगस्तदिनाङ्के (चीनीभाषायां) सम्पादयिष्यन्ति वैलेण्टाइन दिवस)। कार्यालयस्य दूरभाषसङ्ख्यायाः माध्यमेन आवश्यकविवाहपञ्जीकरणकार्यालये नियुक्तिं कृत्वा प्रासंगिकप्रश्नान् पृच्छितुं शक्नुवन्ति।

किक्सी महोत्सव

कथं जीविष्यसि ?