समाचारं

अहं वी.आइ.पी.सदस्यः अभवम्, परन्तु मया क्रीतानि वस्तूनि महत्तराणि अभवन् ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन उपभोक्तारः संवाददातृभ्यः अवदन् यत् ई-वाणिज्य-मञ्चस्य वीआईपी-सदस्यत्वेन केषाञ्चन वस्तूनाम् क्रयणकाले वास्तविकं मूल्यं असदस्य-उपयोक्तृणां अपेक्षया अधिकं भवति एषा घटना सामाजिकमाध्यमेषु शीघ्रमेव प्रसृता, अनेके उपभोक्तृभिः तुलनात्मकानि स्क्रीनशॉट्-पत्राणि स्थापितानि, येषु वीआईपी-सदस्यता-अधिकारः नामस्य योग्यः नास्ति इति ज्ञापयन्ति स्म, ते अपि विनोदं कृतवन्तः यत् "किं मया दत्तं सदस्यता-शुल्कं मम क्रयणं महत्तरं कर्तुं?"

भिन्न-भिन्न-उपयोक्तृणां मूल्यानि एकस्मिन् समये भिन्नानि सन्ति, सदस्यानां मूल्यानि अ-उपयोक्तृणां अपेक्षया अधिकं भवन्ति, बहुवारं भ्रमणानन्तरं मूल्यानि स्वयमेव वर्धन्ते... बहवः नेटिजनाः प्रश्नं कुर्वन्ति यत् ते बृहत्-आँकडैः "हताः" सन्ति वा, अथवा मञ्च-नियमानाम् समस्या अस्ति वा इति ?

सदस्यमूल्यं असदस्यमूल्यात् अधिकं वा ?

उपभोक्तृसमाचारानुसारं सः तस्य सहकारिभिः सह ई-वाणिज्यमञ्चे एकमेव वस्त्रखण्डं क्रीतवन्, परन्तु तेषां मूल्यानि भिन्नानि आसन् “अहं प्रतिवर्षं मञ्चे मम ८८vip सदस्यतां पुनः चार्जं कर्तुं धनं व्यययामि, परन्तु आदेशः समाप्तः मम सहकर्मीणाम् अपेक्षया कतिपयानि डॉलरं महत्तरं भवति इति अयं VIP अर्थः कुत्र?"

उपभोक्तृणा प्रदत्तस्य आदेशस्य स्क्रीनशॉट् अनुसारं सः एकस्मिन् निश्चिते मञ्चभण्डारे ग्रीष्मकालीनशीर्षस्य आदेशं दत्तवान् मुखपृष्ठे ज्ञातं यत् कूपनस्य अनन्तरं मूल्यं ७१.०९ युआन् आसीत्, यत्र ४ युआन्, एन अनन्य 88vip 95% छूटः, तथा च 12.1 युआन् छूटस्य आधिकारिकः 13% छूटः सहकारिभिः क्रीतं मूल्यं 70.41 युआन् इति दर्शितं भवति, न्यूनतमं मूल्यं च 67.3 युआन् इति दर्शितम् अस्ति।


संवाददाता कारणं पृष्ट्वा ग्राहकसेवाद्वारा दत्तं उत्तरम् आसीत् यत् कदाचित् समानानां वस्त्राणां वर्णाः भिन्नाः सन्ति, व्यापारिभिः निर्धारितमूल्यानि अपि भिन्नानि भविष्यन्ति।

एषा स्थितिः आकस्मिकः नास्ति इति सत्यापयितुं संवाददाता उपभोक्तृरूपेण ई-वाणिज्यमञ्चे ओलम्पिकटी-शर्ट्, ओलम्पिकपरिधीयशुभकरः, कम्प्यूटरमेजचटाई इत्यादीनां उत्पादानाम् अन्वेषणं कृतवान्, सदस्यानां मूल्यानि च... असदस्याः अपि तथैव आसन्।


संवाददाता द्वयोः खातायोः प्रवेशं कृतवान्, एकः VIP कृते, एकः गैर-VIP कृते, उत्पादेषु प्रदर्शितानि मूल्यानि च समानानि आसन् ।

अस्मिन् विषये मञ्चग्राहकसेवा पत्रकारैः अवदत् यत् मालस्य मूल्यं व्यापारिभिः निर्धारितं भवति तथा च नूतनग्राहकैः, पुरातनग्राहकैः, कूपनैः, मञ्चक्रियाकलापैः च प्रभावितं भवितुम् अर्हति यत्र एकमेव उत्पादं भिन्नमूल्येषु क्रियते, तदर्थम् मञ्चेन अद्यापि तत्सम्बद्धानि सूचनानि न प्रदत्तानि। "यदि VIP उपयोक्तुः क्रयणं महत् भवति तर्हि समस्यानिवारणार्थं प्रस्तुतीकरणपृष्ठे विवरणं पश्यितुं शक्नुवन्ति।"


समीक्षाः।

सामाजिकमञ्चेषु बहवः नेटिजनाः अपि एतादृशान् अनुभवान् साझां कृतवन्तः तेषां मतं यत् वीआईपी सदस्यत्वेन न केवलं ते अतिरिक्तलाभान् न प्राप्नुवन्ति, अपितु ते मञ्चेन "हताः" अभवन्, अर्थात् मञ्चः तेषां विश्वासस्य उपयोगं पुरातनप्रयोक्तृरूपेण करोति स्म to provide higher prices.

ई-वाणिज्य-मञ्चाः बहुधा “परिचिततां मारयितुं” विवादे पतन्ति ।

प्रारम्भिक अमेजन प्राइम इत्यस्मात् आरभ्य अनेके ई-वाणिज्यमञ्चाः "छूट" इति बैनरेण सशुल्कसदस्यतां उद्घाटितवन्तः । सम्प्रति सर्वेषु प्रमुखेषु घरेलुई-वाणिज्यमञ्चेषु सशुल्कसदस्यताव्यवस्थाः आरब्धाः सन्ति । उदाहरणार्थं, २०१५ तमे वर्षे जेडी डॉट कॉम इत्यनेन २०१६ तमे वर्षे PLUS सदस्यतां प्रारब्धम्, २०१७ तमे वर्षे सदस्यता मॉडल् विस्फोटं कर्तुं आरब्धम्, २०१८ तमे वर्षे नेटईज काओला, सनिङ्ग् डॉट कॉम, नेटईज यांक्सुआन् इत्यादयः क्रीडायां प्रवेशं कृतवन्तः; , अलीबाबा इत्यनेन 88VIP सदस्यः भवतु इति प्रारब्धम्।

Taobao 88VIP उदाहरणरूपेण गृहीत्वा, 1,000 अथवा अधिकं दुष्टमूल्यं येषां उपयोक्तारः 88 युआन/वर्षस्य वार्षिकशुल्कं दत्त्वा 88VIP सदस्याः भवितुम् अर्हन्ति (अन्यथा 888 युआन/वर्षं भवति)। 88VIP सदस्याः विविधाः छूटाः भोक्तुं शक्नुवन्ति, तथा च कथ्यते यत् ते वर्षे प्रायः 2,000 युआन् यावत् औसतेन रक्षितुं शक्नुवन्ति; सदस्यः यस्य मूलमूल्यं 199 युआन् अस्ति, अर्थात् उपयोक्तृभ्यः अधिकं उपभोगं व्ययितुं प्रोत्साहयितुं उपभोगबिन्दुप्रणाल्याः माध्यमेन। अन्यस्य उदाहरणस्य कृते, NetEase इत्यस्य सावधानीपूर्वकं चयनितं द्विगुणं बिन्दुः अनन्यमोचनं च, Pinduoduo इत्यस्य धन-बचने मासिकं कार्डं च, सर्वे उपभोक्तृभ्यः अधिकं क्रेतुं अधिकानि अंकाः अर्जयितुं च मार्गदर्शनं कुर्वन्ति एकस्यैव क्रयणस्य कृते सदस्यप्रयोक्तारः सामान्यप्रयोक्तृणां अपेक्षया अधिकानि बिन्दून् आनन्दयन्ति, अतः तेषां उपभोगार्थं अधिका प्रेरणा भवति ।

२०२० तमे वर्षे एव केचन नेटिजनाः समस्यां उजागरितवन्तः यत् कस्यचित् वीआईपी सदस्यतायाः मूल्यं साधारणप्रयोक्तृणां मूल्यात् अधिकं भवति । तस्मिन् समये प्रतिक्रियायां उक्तं यत् अस्याः घटनायाः कारणं अस्ति यत् मञ्चेन नूतनानां उपयोक्तृभ्यः प्रदत्तस्य प्रथमस्य आदेशस्य "नवागतस्य अनन्यमूल्यं" उत्पादपृष्ठे सम्यक् न प्रदर्शितं, येन केचन उपयोक्तारः एकमेव उत्पादं इति दुर्बोधं कुर्वन्ति भिन्नानि मूल्यानि आसन्। तत्र बृहत्दत्तांशहत्या इति किमपि नास्ति इति बोधितम् ।

एतादृशाः घटनाः पुनः पुनः अभवन्, मञ्चस्य "परिचिततायाः बृहत् आँकडा-हत्या" इति विषये जनसंशयाः अनन्ताः सन्ति । Black Cat Complaints Platform इत्यत्र "big data killing" तथा "VIP members" इत्यस्य विषये शिकायतां सामान्यानि सन्ति, यत्र कुलम् 7,000 तः अधिकाः सन्ति, येषु Ele.me, Dewu, Alibaba, Vipshop, उपभोक्तुः एतादृशविषयेषु चिन्ता असन्तुष्टिः च इति दर्शयन्।

बृहत् आँकडा "परिचिततां मारयति" अथवा विभेदितं विपणनम्?

यदा धनस्य रक्षणस्य दावान् कुर्वती सदस्यता “उच्चमूल्यानां” सह समीकरणं भवति तदा एतेन सदस्यतायाः विशेषाधिकारस्य उपभोक्तृणां अपेक्षाः भङ्गाः भवन्ति इति न संशयः । यथार्थतः प्रायः कोऽपि मञ्चः न स्वीकुर्वति यत् सः बृहत् आँकडाहत्यायां प्रवृत्तः अस्ति । यथा, केचन मञ्चाः दावन्ति यत् एतत् बृहत्-दत्तांश-विपणनं न, अपितु भिन्न-भिन्न-उपयोक्तृणां कृते विभेदित-विपणनम् अस्ति ।

सीसीटीवी फाइनेन्स इत्यस्य अनुसारं एकदा एकस्याः विशालस्य शॉपिंग वेबसाइट् इत्यस्य विपणनक्षेत्रे कार्यं कृतवान् एकः कर्मचारी अवदत् यत्, “ई-वाणिज्य-कम्पनीनां कृते तेषां आय-स्तरस्य उपभोग-अभ्यासानां च आधारेण उपयोक्तृभ्यः लक्ष्यीकरणस्य एषः सर्वाधिकः सामान्यः उपायः अस्ति अनुप्रयोगेन सह उपयोक्तुः अन्तरक्रियायाः व्यवहारविवरणाः, यथा सूचनानां टङ्कनस्य आवृत्तिः, अन्वेषणकीवर्ड्स इत्यादयः, अस्मिन् समये उपयोक्तुः मालस्य वा सेवायाः वा माङ्गल्याः तात्कालिकतां प्रतिबिम्बयितुं शक्नुवन्ति, तथा च केचन व्यापारिणः गतिशीलं प्लवमानं करिष्यन्ति एतस्याः सूचनायाः आधारेण मूल्यवृद्धिः भवति ।

विशेषज्ञानाम् अनुसारं बृहत्दत्तांशैः परिचितः भवितुं सर्वाधिकं महत्त्वपूर्णं सोपानं ग्राहकैः सह अतीव "परिचितः" भवितुं विभेदितविकल्पान् च प्रदातुं शक्यते बृहत् आँकडा परिपक्वता सामान्यविभेदमूल्यनिर्धारणात् भिन्ना भवति यदा उपभोक्तृणां ज्ञातुं उपक्रमस्य च अधिकारस्य अवहेलनां करोति तदा उपभोक्तृणां आँकडानां योगदानस्य मूल अभिप्रायस्य अपि उल्लङ्घनं करोति ।


बेइहाङ्ग विश्वविद्यालयस्य विधिविद्यालयस्य सहायकप्रोफेसरः पेई वेइ इत्यनेन उक्तं यत् स्वयं बृहत् आँकडानां दृष्ट्या तस्य पृष्ठतः घटना वस्तुतः भिन्नमूल्यनिर्धारणम् अस्ति। यत् वयं विरक्ताः स्मः तत् मूल्यनिर्धारणं भिन्नं यस्य वैधः आधारः नास्ति ।

कथ्यते यत् केचन व्यापारिणः अपि मोबाईल-अनुप्रयोग-पृष्ठभूमिद्वारा उपयोक्तृणां भौगोलिकस्थान-सूचनाः संग्रहयिष्यन्ति तथा च वास्तविकसमय-विश्लेषणं करिष्यन्ति यदि उपयोक्तुः स्थानस्य समीपे अल्पाः सम्भाव्यप्रतियोगिनः सन्ति तर्हि ते मूल्यं किञ्चित्पर्यन्तं वर्धयिष्यन्ति तदतिरिक्तं, भौगोलिकस्थानसूचना यथा उपयोक्तुः आवासीयपता, कार्यालयस्थानं, नित्यं उपभोगस्थानानि च उपयोक्तुः आयस्तरं व्ययशक्तिं च निर्धारयितुं अपि उपयोक्तुं शक्यन्ते, येन "उपयोक्तृचित्रं" अधिकं सटीकं भवति

राज्यं "परिपक्वान् जनान् मारयन्" बृहत् आँकडानां नियन्त्रणार्थं कार्यवाही करोति।

वस्तुतः यथा यथा ई-वाणिज्यस्पर्धा तीव्रताम् अवाप्नोति तथा तथा "सदस्यता" उपयोक्तृणां कृते स्पर्धां कर्तुं विविधमञ्चानां मुख्यं युद्धक्षेत्रं जातम् । परन्तु सदस्यानां संख्यायां वृद्धेः अत्यधिकं अनुसरणं कृत्वा सदस्याधिकारस्य परिकल्पना, परिपालनं च उपेक्षितुं शक्नोति, येन वीआईपी-शॉपिङ्ग् इत्यादीनां लज्जाजनकपरिस्थितिः अधिका महती भवति

यद्यपि अधिकारी युक्तियुक्तं व्याख्यानं दत्तवान् तथापि विवादः न शान्तः । उपभोक्तृणां उच्चस्तरीयचिन्ता तथा "हत्या"-घटनायाः विषये प्रबलभावनाः सदैव ई-वाणिज्य-मञ्चान् स्मारयति यत् उपभोक्तृणां वैध-अधिकार-हित-रक्षणं सुनिश्चित्य मूल्य-पारदर्शितायाः निष्पक्षतायाः च निरन्तरं सुधारस्य आवश्यकता वर्तते।

अस्मिन् वर्षे प्रकाशितेन "अन्तर्जालस्य अनुचितप्रतिस्पर्धाविरोधिविषये अन्तरिमप्रावधानाः" तथा च "चीनगणराज्यस्य उपभोक्तृअधिकारसंरक्षणकानूनस्य कार्यान्वयनविषये नियमाः" सर्वेऽपि बृहत्दत्तांशस्य "हत्यायाः" प्रतिकारपरिहाराः प्रस्ताविताः सन्ति उदाहरणार्थं, "उपभोक्तृअधिकारसंरक्षणकानूनस्य कार्यान्वयनविनियमाः" इत्यस्य अनुच्छेदः ९, अनुच्छेदः २ स्पष्टतया निर्धारयति यत् संचालकाः उपभोक्तृणां ज्ञानं विना समानव्यवहारशर्तौ समानानां वस्तूनाम् अथवा सेवानां कृते भिन्नानि मूल्यानि वा शुल्कग्रहणमानकानि वा न निर्धारयिष्यन्ति .

ई-वाणिज्य-मञ्चाः सदस्यसेवाव्यवस्थायां लूपहोल्-विषये चिन्तनं कुर्वन्तु, यथार्थतया उपयोक्तृकेन्द्रीकृताः भवेयुः, पारदर्शीः, निष्पक्षाः, बहुमूल्याः च सदस्यसेवाः प्रदातव्याः एवं एव वयं उपभोक्तृणां दीर्घकालीनविश्वासं जित्वा घोरस्पर्धायां स्वस्य विपण्यस्थानं सुदृढं कर्तुं शक्नुमः।

स्रोतः丨पोस्टर न्यूज (प्रतिलिपिधर्मः मूललेखकस्य अस्ति, यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्माभिः सह सम्पर्कं कुर्वन्तु)