समाचारं

२.५ अब्ज अमेरिकीडॉलर् मूल्याङ्कनस्य एआइ यूनिकॉर्नस्य प्रमुखः गूगलं प्रति "प्रत्यागच्छति"

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अगस्तमासस्य २ दिनाङ्के, स्थानीयसमये, लोकप्रियभूमिका-निर्वाहक-AI-सहचर-उत्पाद-एकशृङ्ग-कम्पनी Character.AI-इत्यनेन मूल-प्रबन्धन-परिवर्तनानि अभवन्, तथा च संस्थापकद्वयं स्वस्य पुरातन-नियोक्तुः Google-इत्यत्र प्रत्यागतवन्तौ

Character.AI इत्यनेन आधिकारिकघोषणायां उक्तं यत् संस्थापकौ Noam Shazeer, Daniel De Freitas च, तथैव शोधदलस्य केचन सदस्याः च गूगल-सङ्गतिं करिष्यन्ति। कम्पनीयाः सामान्यपरामर्शदाता डोमिनिक पेरेला अन्तरिम मुख्यकार्यकारीरूपेण कार्यं करोति ।

२०२२ तमस्य वर्षस्य सितम्बरमासे शेजरः फ्रेटास् च Character.AI इति संस्थां स्थापितवन्तौ यत् उपयोक्तृभ्यः सेट् चरित्रव्यक्तित्वैः सह चैट्बोट् सेवाः प्रदातुं शक्नुवन्ति । Character.AI मञ्चे AI पात्राणि राजनैतिकव्यक्तिः, व्यापारिक-उद्यमाः, प्रसिद्धाः अथवा आभासी-एनिमेशन-पात्राणि इत्यादीनि चित्राणि आच्छादयन्ति । एतानि AI वर्णप्रतिमाः उपयोक्तृभिः निर्मिताः भवन्ति, अन्येषां अनुभवाय, उपयोगाय च समुदायाय विमोचिताः भवन्ति । अस्मिन् वर्षे जूनमासस्य अन्ते Character.AI इत्यनेन नूतनं call function प्रारब्धम्, येन उपयोक्तारः AI-पात्रैः सह स्वर-वार्तालापं कर्तुं शक्नुवन्ति ।

Character.AI इत्यनेन घोषणायाम् उक्तं यत् संस्थापकस्य गमनानन्तरं कम्पनीयाः अधिकांशः दलः उत्पादानाम् निर्माणं सेवां च करिष्यति, निरन्तरं च भविष्यति।

ब्लूमबर्ग् इत्यस्य मते अस्मिन् विषये परिचितानाम् उद्धृत्य Character.AI इत्यस्य वर्तमानमूल्याङ्कनं प्रायः २.५ अब्ज अमेरिकीडॉलर् अस्ति, यत् पूर्वमूल्याङ्कनं १ अर्ब अमेरिकीडॉलर् इत्यस्मात् महत्त्वपूर्णतया अधिकम् अस्ति

अस्मिन् समये चेजर्-फ्रेटास्-योः गूगल-सङ्गतिः करियर-मार्गे "पुनरागमनस्य" बराबरम् अस्ति ।

प्रसिद्धेषु "अष्टपरिवर्तकेषु" एकः इति नाम्ना, २०१७ तमे वर्षे गूगल-संस्थायां कार्यं कुर्वन् आसीत् शाजरः स्वसहकारिभिः सह "Attention is all you need" इति पत्रं सह-लेखितवान्, येन बृहत् मॉडलस्य आधारः स्थापितः तरंगं। पश्चात् अस्य पत्रस्य अष्टौ लेखकाः स्वव्यापारस्य आरम्भार्थं गूगलतः "पलायिताः" ।

२०१८ तः २०२१ पर्यन्तं फ्रेटास् गूगल-संस्थायां सॉफ्टवेयर-इञ्जिनीयररूपेण अपि कार्यं कृतवान् ।

चेजर् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् सः गूगल-संस्थायां प्रत्यागत्य गूगल-डीपमाइण्ड्-दलस्य सदस्यः भूत्वा अतीव प्रसन्नः अस्ति । गूगलः अपि अवदत् यत् - "यन्त्रशिक्षणक्षेत्रे उत्कृष्टस्य शोधकर्तुः नोआमस्य पुनरागमनस्य वयं बहु स्वागतं कुर्मः Google DeepMind इति २०२३ तमस्य वर्षस्य एप्रिलमासे जननात्मक-एआइ-तरङ्गस्य प्रतिक्रियारूपेण गूगलस्य उत्पादः अस्ति गूगल ब्रेन तथा डीपमाइण्ड् इत्येतयोः दलद्वयम्।

Character.AI इत्यनेन अपि घोषितं यत् सः Google इत्यनेन सह बृहत् मॉडल् प्रौद्योगिक्याः कृते गैर-अनन्य-अनुज्ञापत्रसम्झौतां कृतवान् अस्ति एषः सम्झौता Character.AI इत्यस्य व्यवसायस्य समर्थनार्थं अधिकं धनं आनयिष्यति।

वस्तुतः यद्यपि Character.AI इति प्रसिद्धम् अस्ति तथापि तस्य वित्तपोषणस्य अभावः चिरकालात् अस्ति । वित्तपोषणस्य अन्तिमः दौरः अद्यापि २०२३ तमस्य वर्षस्य मार्चमासे एव आसीत्, यदा सुप्रसिद्धा उद्यमपुञ्जसंस्था आन्द्रेस्सेन् होरोवित्ज् (A16z) इत्यनेन १५ कोटि अमेरिकीडॉलर्-डॉलर्-मूल्यानां सीरीज-ए-वित्तपोषणस्य नेतृत्वं कृतम्

Character.AI इत्यस्य संस्थापकदलस्य प्रस्थानम् अस्मिन् वर्षे अनेकेषु प्रकरणेषु एकः एव अस्ति यत्र AI एकशृङ्गानाम् प्रमुखाः प्रौद्योगिकीदिग्गजैः नियुक्ताः सन्ति। मार्चमासे एआइ-स्टार्टअप-इन्फ्लेक्शन्-एआइ-इत्यस्य संस्थापकौ "पलायितौ" इति ततः सुलेमानः नवस्थापितस्य माइक्रोसॉफ्ट-कृत्रिम-बुद्धि-विभागस्य नेतृत्वं कृतवान्, यत्र माइक्रोसॉफ्ट-कोपायलट् इत्यादिषु कृत्रिम-बुद्धि-उत्पादेषु केन्द्रितः आसीत् ।

कम्पनीनां अधिग्रहणस्य स्थाने जनान् "अधिग्रहणस्य" रणनीत्या न्यासविरोधी एजेन्सीनां सतर्कता अपि उत्पन्ना अस्ति । जुलैमासे ब्रिटिश-प्रतियोगिता-विपणन-प्राधिकरणेन घोषितं यत् माइक्रोसॉफ्ट-संस्थायाः सुलेमान-इत्यस्य अधिकांश-इन्फ्लेक्शन्-ए.आइ.

संयोगवशं Inflection AI तथा Character.AI इत्येतयोः अपि AI social companion product track इत्यत्र सन्ति । पूर्वं मे २०२३ तमे वर्षे Pi AI इति तथाकथितं "high EQ" AI chatbot उत्पादं प्रारब्धवान्, यत् एतत् एकं सहचररूपेण स्थापयति यत् जनान् भावनात्मकं समर्थनं प्रदाति

एआइ-सहचर-उत्पाद-स्टार्टअप-द्वयं स्वसंस्थापकानाम् त्यागपत्रस्य अनुभवं कृतवन्तौ, येन बाह्यजगत् अपि एआइ-सहचरतायाः व्यावसायिकसंभावनासु शङ्काम् उत्पन्नं कृतवान्

साक्षात्कार एवं लेखन : नन्दू प्रशिक्षु संवाददाता यांग लियू