समाचारं

2025 BYD सील काकपिट घोषित, “Sardine Orange” आन्तरिकरङ्गः योजितः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञातं यत् BYD Ocean Network Sales Division इत्यस्य महाप्रबन्धकः Zhang Zhuo अद्य 2025 BYD Seal काकपिट् इत्यस्य चित्रं साझां कृतवान्, यत्र नूतनेन "Sardine Orange" इति आन्तरिकरङ्गयोजनया सह।

झाङ्ग झूओ इत्यनेन उक्तं यत् "२०२५ तमस्य वर्षस्य सीलस्य समुद्रीयसौन्दर्यशास्त्रं पुनः विकसितम् अस्ति, तथा च आन्तरिकविन्यासः पूर्णतया नवीनीकृतः अस्ति। रेखाः सुचारुतराः अधिकपरिष्कृताः च सन्ति, दृढपरिचयेन सह, अत्यन्तं फैशनयुक्तं, प्रौद्योगिकीयुक्तं, भविष्यस्य च केबिनवातावरणं निर्माति, सह a शुद्धतर इन्द्रियानुभवाय” इति ।



यथा चित्रात् द्रष्टुं शक्यते, एतत् नूतनं वाहनम्...प्लवमान केन्द्रीय नियन्त्रण पटल , यस्य आसनानि "समुद्र"शैल्या सह सङ्गतेन अद्वितीयेन लहरितबनावटेन मुद्रितानि सन्ति । काकपिट् इत्यस्य अग्रपङ्क्तौ वायरलेस् चार्जिंग्, कपधारकाः, गियर-हन्डलस्य, सुगतिचक्रस्य च परितः बहुविध-भौतिक-बटन-सहिताः सन्ति, येन उपयोक्तृनियन्त्रणं सुलभं भवति



अतः पूर्वं २०२५ तमस्य वर्षस्य BYD Seal” इति ।आकाश बैंगनी"आधिकारिकं चित्रं प्रकाशितम् अस्ति, वर्तमानमाडलात् समग्रः अन्तरः बहु भिन्नः नास्ति। सन्दर्भार्थं विक्रयणार्थं स्थापितस्य सीलस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८००/१८७५/१४६० मि.मी., चक्रस्य आधारः च २९२० मि.मी .विक्रये पृष्ठीयचक्रचालकस्य मॉडलस्य सीएलटीसी चालनपरिधिः माइलेजः ५५०कि.मी.


पूर्वं ज्ञातं यत् BYD Seal 07 DM-i/EV इत्यस्य प्रक्षेपणं अगस्तमासस्य ८ दिनाङ्के भविष्यति, तथा च IT House इत्यनेन अस्मिन् विषये ध्यानं दत्तं भविष्यति, प्रतिवेदनानां अनुवर्तनं च भविष्यति।