समाचारं

2023 BYD Denza N7 संस्करणं 1.2 OTA धक्कायति: यातायातप्रकाशस्य उल्टागणना, इत्यादीनि योजितम्।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञातं यत् BYD इत्यनेन २०२३ तमस्य वर्षस्य Denza N7 इत्यस्य कृते १.२ OTA संस्करणं धक्कायितम्, यत् मुख्यतया २ नूतनानि कार्याणि योजयति यथा रेड लाइट् उल्टागणना, ३ अनुकूलनानि च


IT Home इत्यस्य मुख्यानि अद्यतनानि निम्नलिखितरूपेण सन्ति ।

  • यात्रां सुचारुतया कर्तुं नूतनं यातायातप्रकाशस्य उल्टागणनाकार्यं योजितम् अस्ति;

  • मोबाईलफोन एनएफसी कार कुञ्जीनां कृते स्वरमार्गदर्शनं योजितम्, येन संचालनं सुलभं जातम्;

  • स्मार्ट प्रसारण-आयतन-परिधिं अनुकूलितं कुर्वन्तु, यत् "वाहन-सेटिंग्स्-स्मार्ट-स्मारकम्" इत्यत्र समायोजितुं शक्यते;

  • मोबाईलफोनस्य वायरलेस् चार्जिंग प्रॉम्प्ट् कार्यं अनुकूलितं कुर्वन्तु, वायरलेस् चार्जिंग एनिमेशनं निष्कासयन्तु, केवलं स्थितिपट्टिकायां चार्जिंग् स्थितिं प्रदर्शयन्तु;

  • यात्रीतालकार्यं अनुकूलितं कुर्वन्तु।

ज्ञातव्यं यत् एतत् अद्यतनं २३ Denza N7 मॉडल्-मध्ये प्रयोज्यम् अस्ति ये उच्च-अन्त-स्मार्ट-ड्राइविंग-पैकेज्-सहितं उच्च-गति-स्मार्ट-ड्राइविंग्-पैकेज्-इत्यनेन च सुसज्जिताः न सन्ति, अद्यतः आरभ्य राष्ट्रव्यापीरूपेण प्रसारितं भविष्यति |. 23 डेन्जा एन 7 मॉडल् उच्चस्तरीय बुद्धिमान् चालन संकुलं उच्चगति बुद्धिमान् चालन संकुलं च उपलभ्यते नूतनं डेन्जा एन 7 मॉडलं पूर्वं उन्नयनं कृतम् अस्ति।


२०२३ तमस्य वर्षस्य BYD Denza N7 शुद्धविद्युत्शिकारस्य SUV इत्यस्य प्रारम्भः गतवर्षस्य जुलैमासे अभवत्, यस्य आधिकारिकमार्गदर्शिकमूल्यं ३०१,८०० युआन् तः आरभ्यते । सम्पूर्णा श्रृङ्खला ९१.३९२kWh लिथियम आयरन फॉस्फेट् बैटरी पैक् इत्यनेन सह मानकरूपेण आगच्छति ।सीएलटीसी परिचालनक्षेत्रस्य सहनशक्तिः क्रमशः ६३०/७०२कि.मी.

आन्तरिकस्य दृष्ट्या डेन्जा एन ७ षट् पटलैः सुसज्जितम् अस्ति, यत्र १७.३ इञ्च् केन्द्रीयनियन्त्रणपर्दे, १०.२५ इञ्च् एलसीडी इन्स्ट्रुमेण्ट् पैनल, १०.२५ इञ्च् यात्रिकमनोरञ्जनपर्दे, एआर-एचयूडी तथा च द्वयपक्षीयस्मार्ट एयरवेण्ट् प्रदर्शनं, तथा Devialet Audio, सम्पूर्णे कारमध्ये उच्चस्तरीय NAPPA चर्म, विद्युत् सूर्यच्छादनम् इत्यादिभिः सह मानकरूपेण आगच्छति।