समाचारं

विकासकसचेतना: Google Chrome uBlock Origin विज्ञापन अवरोधकं निष्क्रियं करिष्यति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३ दिनाङ्के IT House इति समाचारानुसारं मुख्यविकासकः परिपालकः च रेमण्ड् हिल् इत्यनेन कालमेव GitHub इत्यत्र प्रकाशितं यत् गूगलक्रोम ब्राउजर् इत्यस्य १२७ संस्करणात् आरभ्यuBlock Origin (uBO) विस्तारः "एषः विस्तारः समर्थनस्य समाप्तिम् उद्यतः अस्ति" इति स्मारकं पॉप अप करिष्यति ।


कारणम्‌

IT Home Note: Google इत्यनेन नूतने Chrome ब्राउजरे Manifest v2 इत्येतत् अप्रचलितं कृत्वा Manifest v3 इत्यस्य समर्थनं कृतम् अस्ति ।

uBO विस्तारः सम्प्रति Manifest v2 इत्यस्य आधारेण लिखितः अस्ति, तथा च Manifest v3 संस्करणम् अद्यापि न मुक्तम् अतः Chrome ब्राउज़रः uBO इत्यस्य स्थाने अन्यविस्तारस्य उपयोगं कर्तुं अनुशंसति:


वैकल्पिक योजना

uBlock Origin Lite (uBOL) uBO इत्यस्य सुव्यवस्थितं संस्करणम् अस्ति यत् uBO द्वारा प्रयुक्तानां फ़िल्टरानाम् सूचीं Manifest v3 अनुरूपदृष्टिकोणे परिवर्तयितुं सर्वोत्तमं करोति, विश्वसनीयतायां कार्यक्षमतायां च केन्द्रीकृत्य यथा uBO इत्यस्य प्रथमवारं जून २०१४ तमे वर्षे विमोचनात् परं भवति .

परन्तु ज्ञातव्यं यत् Manifest v3 वातावरणे विश्वसनीयतायाः कार्यक्षमतायाः च केन्द्रीकरणस्य कारणात्कार्यक्षमतायाः त्यागः अवश्यं करणीयः, अनेकानि कार्याणि कार्यान्वितुं न शक्यन्ते इति अर्थः

भविष्यस्य विकासः

Manifest v2 uBO स्वयमेव Manifest v3 uBOL इत्यनेन प्रतिस्थापितं न भविष्यति । uBOL uBO इत्यस्मात् एतावत् भिन्नं यत् अल्पकालीनरूपेण uBO इत्यस्य स्थाने अन्यं स्थापनं कर्तुं न शक्नोति।