समाचारं

१०,००० तः अधिकाः परिच्छेदाः! अनेकाः ऑटो पार्ट्स् दिग्गजाः "downsize" कुर्वन्ति ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हर जर्नल रिपोर्टर: डोंग तियानी हर जर्नल इंटर्न रिपोर्टर: लियू शी हर जर्नल संपादक: पेई जियानरु

अनेके वैश्विकाः ऑटोपार्ट्स् दिग्गजाः परिच्छेदं समायोजनं च आरब्धवन्तः ।

अधुना एव जर्मन-वाहन-भाग-विशालकायः जेडएफ-संस्था घोषितवती यत् २०२८ तमस्य वर्षस्य अन्ते वर्तमानस्य ५४,००० कर्मचारिणां संख्यां क्रमेण ११,००० तः १४,००० यावत् न्यूनीकर्तुं शक्नोति, यत् तस्य कुलजर्मन-कर्मचारिणां चतुर्थांशं भवति

ZF इत्यस्य सामरिकसमायोजनस्य एकं केन्द्रबिन्दुः तस्य विद्युत् चालनसंचरणप्रौद्योगिकीविभागः इति कथ्यते । जेडएफ इत्यनेन दर्शितं यत् परिच्छेदयोजनायाः उद्देश्यं व्ययस्य न्यूनीकरणं, प्रतिस्पर्धायां सुधारः, निरन्तरदुर्बलबाजारमागधानुसारं उत्पादनक्षमतायाः समायोजनं, विद्युत्करणक्षेत्रे कम्पनीयाः भाविविकासाय संसाधनानाम् मुक्तीकरणं च अस्ति।

प्रासंगिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे जर्मनीदेशस्य यात्रीकारविपण्ये ५.४% वृद्धिः अभवत्, तथापि विद्युत्वाहनानां विक्रयः वर्षे वर्षे ९% न्यूनीकृत्य २७३,७०० यूनिट् यावत् अभवत् मार्केट्-शेयरः अपि गतवर्षस्य तस्मिन् एव काले प्रायः २५% तः % १८.६% यावत् न्यूनः अभवत् । जर्मनीदेशस्य सुप्रसिद्धा परामर्शदातृकम्पनी फाल्केन्स्टेग् इत्यनेन प्रकाशितसूचनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे जर्मनीदेशे २० लक्षं यूरोतः अधिकं वार्षिकराजस्वं प्राप्य २० वाहनभागसप्लायराः दिवालियापनार्थं दाखिलाः अभवन्

अनेकाः ऑटो पार्ट्स् दिग्गजाः "downsize" कुर्वन्ति ।

सार्वजनिकसूचनाः दर्शयति यत् जेडएफ-समूहस्य स्थापना १९१५ तमे वर्षे अभवत्, सः विश्वस्य बृहत्तमेषु वाहनभागानाम् आपूर्तिकर्तासु अन्यतमः अस्ति सम्प्रति जेडएफ-संस्थायाः विश्वे प्रायः १६९,००० कर्मचारीः सन्ति तथा च विश्वस्य ३१ देशेषु १६० तः अधिकेषु उत्पादन-आधारेषु कार्याणि सन्ति ।


चित्रस्य स्रोतः : ZF आधिकारिकजालस्थलम्

नवीनतमवित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे जेडएफस्य विक्रयः २२ अरब यूरो आसीत्, यत् गतवर्षस्य समानकालस्य समीपे आसीत्; % । तदतिरिक्तं जूनमासस्य ३० दिनाङ्कपर्यन्तं जेडएफ-संस्थायाः तरलता ७.५ अर्ब यूरो आसीत् ।

जेडएफ इत्यनेन उक्तं यत् विपण्यस्थितिं गृहीत्वा समूहेन २०२४ तमस्य वर्षस्य विक्रयस्य पूर्वानुमानं ४२.५ अरब यूरोतः ४३.५ अरब यूरोपर्यन्तं समायोजितं, समायोजितं ईबीआईटी मार्जिनं च पूर्वापेक्षां निर्वाहयति, ४.९% तः ५.४% पर्यन्तं

वस्तुतः एतावता अनेके बहुराष्ट्रीयभागसप्लायराः छंटनी घोषितवन्तः, यत्र फ्रेया ग्रुप्, कॉन्टिनेन्टल्, बोस्च इत्यादयः सन्ति । २०२४ तमस्य वर्षस्य जुलै-मासस्य अन्ते दर्जनशः बृहत् वैश्विक-वाहन-भागनिर्मातृभिः परिच्छेदस्य घोषणा कृता, तथा च कुल-परिच्छेदानां संख्या ४०,००० अतिक्रान्तवती, यत्र मुख्यतया जर्मनी-फ्रांस्-इत्यादीनां यूरोपीय-देशाः सन्ति

अस्मिन् वर्षे फरवरीमासे एव फ्रान्सदेशस्य बृहत्तमः वाहनभागसप्लायरः फ्रेया इत्यनेन आगामिषु पञ्चवर्षेषु यूरोपे व्ययस्य कटौतीं कर्तुं १०,००० यावत् कार्याणि च समाप्तुं नूतनं पञ्चवर्षीयं "EU-Forward" योजना (यूरोपीयप्रथमयोजना) प्रारम्भं कर्तुं योजना कृता आसीत् . येषु ९५० जनाः जर्मनीदेशे एव सन्ति ।

वाहनस्य आपूर्तिशृङ्खलायाः परिदृश्ये परिवर्तनम्

केचन जनाः मन्यन्ते यत् अनेकेषां वाहनभागनिर्मातृणां परिच्छेदस्य समायोजनस्य च पृष्ठतः कारणं नूतनशक्तिवाहनविपण्यस्य उदयः भवितुम् अर्हति यात्रीकारसङ्घस्य आँकडानुसारं २०२३ तमे वर्षे वैश्विकनवीन ऊर्जावाहनविक्रयः १४.२८ मिलियनं यूनिट् यावत् भविष्यति, चीनीयविपण्ये ६३.५% विपण्यभागः ८.८७ मिलियन यूनिट् विक्रयणं भवति प्रवेशदरस्य दृष्ट्या २०२३ तमे वर्षे चीनस्य नूतन ऊर्जावाहनविपण्यभागः ३१.६% यावत् अभवत्, यत् पूर्ववर्षस्य अपेक्षया ५.९ प्रतिशताङ्कस्य वृद्धिः अभवत्, तस्मिन् एव काले नूतनानां ऊर्जावाहनानां वैश्विकप्रवेशस्य दरः २२% यावत् अभवत्

CITIC Securities इत्यनेन ज्ञापितं यत् नवीन ऊर्जावाहनआपूर्तिशृङ्खलायां अपस्ट्रीमकोरघटकसप्लायराः महत्त्वपूर्णां भूमिकां निर्वहन्ति, येषु बैटरी, मोटर्, इलेक्ट्रॉनिकनियन्त्रणानि च नवीन ऊर्जावाहनविद्युत्प्रणाल्याः मूलघटकाः सन्ति तदतिरिक्तं स्वायत्तवाहनमार्गस्य लोकप्रियतायाः, वाहनबुद्धेः प्रवृत्त्या च लिडार् इत्यादयः घटकाः औद्योगिकशृङ्खलायाः महत्त्वपूर्णः भागः भवितुम् आरब्धाः

उद्योगस्य अन्तःस्थानां मतं यत् यथा यथा वैश्विकः वाहन-उद्योगः पारम्परिक-आन्तरिक-दहन-इञ्जिनात् विद्युत्-करणं प्रति संक्रमणं करोति तथा तथा इञ्जिन-गियार्-बॉक्स् इत्यादीनां माङ्गल्यं दुर्बलं भवति, एतेषु क्षेत्रेषु आवश्यकानां कार्याणां संख्या न्यूना भवति

तदतिरिक्तं वैश्विकविपण्ये चीनीयवाहनभागकम्पनीनां प्रभावः क्रमेण वर्धमानः अस्ति, वैश्विकविपण्ये तेषां भागः च तीव्रगत्या वर्धमानः अस्ति २०२४ तमे वर्षे शीर्ष १०० वैश्विक-वाहन-भाग-आपूर्तिकर्तानां सूचीतः न्याय्यं चेत्, कुलम् १५ चीनीय-कम्पनयः अस्मिन् सूचौ सन्ति, गतवर्षस्य अपेक्षया द्वौ अधिकौ; . पार्ट्स् विशालकाय, चतुर्थस्थाने।

विपण्यपरिवर्तनस्य सामना कर्तुं वाहनभागकम्पनयः अपि समायोजनं कर्तुं आरब्धाः सन्ति । अस्मिन् वर्षे प्रथमार्धे जेडएफ-समूहेन उच्चऋणस्य न्यूनीकरणाय, २०२६ तमे वर्षस्य अनन्तरं विद्युत्वाहनेषु संक्रमणस्य सज्जतायै च कठोरव्यय-कटन-योजना आरब्धा, परिवर्तनप्रक्रियायां अरब-अरब-रूप्यकाणां निवेशस्य योजना च अस्ति जेडएफ समूहस्य मुख्यकार्यकारी होल्गर क्लेन् इत्यनेन उक्तं यत्, "विद्युत्वाहनानि वैश्विक-आटो-पार्ट्स्-उद्योगस्य भविष्यस्य विकासस्य दिशा अस्ति। जेडएफ-समूहः अस्मिन् क्षेत्रे निवेशं वर्धयिष्यति, अन्यैः कम्पनीभिः सह सहकारीसम्बन्धं स्थापयिष्यति च।

चीनीयविपण्यस्य कृते पार्ट्स्-आपूर्तिकर्तारः अपि निवेशं निरन्तरं वर्धयितुं चयनं कृतवन्तः । बोस्च् उदाहरणरूपेण गृहीत्वा २०२३ तमस्य वर्षस्य उत्तरार्धे बॉश हाइड्रोजन पावर सिस्टम्स् (चोङ्गकिंग) कम्पनी लिमिटेड् इत्यस्य नूतनं कारखानम् तथा च बॉश हुआयु यान्ताई परियोजनायाः चतुर्थचरणं एकैकस्य अनन्तरं उत्पादनं करिष्यति अस्य वर्षस्य मध्यभागे, बॉशस्य नवीन ऊर्जावाहनस्य मूलघटकाः तथा च स्वायत्तवाहनचालनसंशोधनविकासः सुझौनगरे भविष्यति निर्माणाधारस्य प्रथमचरणं अपि सम्पन्नं भविष्यति।


चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारदत्तांशमानचित्रम्

प्रासंगिकप्रतिवेदनानि दर्शयन्ति यत् २०२३ तमे वर्षे चीनस्य वाहनभागनिर्माण-उद्योगः प्रायः ४.१९५३ अरब-युआन्-रूप्यकाणां राजस्वं जनयिष्यति, यत् वर्षे वर्षे ३.१६% वृद्धिः अस्ति मार्केट् आकारस्य दृष्ट्या चीनस्य ऑटोपार्ट्स् मार्केट् २०१७ तः २०२२ पर्यन्तं ३.७ खरब युआन् तः ५.४ खरब युआन् यावत् वर्धते, २०२७ पर्यन्तं मार्केट् आकारः ७.८ खरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति