समाचारं

बोइङ्ग्-अन्तरिक्षयानस्य विफलतायाः मरम्मतं बहुकालात् न जातम्, नासा-संस्था बैकअप-योजनानां विषये विचारं कुर्वन् अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, अगस्त ३ (सम्पादक निउ झान्लिन्) २.यतः बोइङ्ग्-इत्यस्य "स्टारलाइनर"-विफलतायाः समाधानं न जातम्, अतः राष्ट्रिय-वायुयान-अन्तरिक्ष-प्रशासनेन (नासा) अस्मिन् सप्ताहे एकः उष्णचर्चा आरब्धा यत् द्वयोः अन्तरिक्षयात्रिकयोः संदिग्ध-स्टारलाइनर-यानेन पुनरागमनं करणीयम् अथवा स्पेस-एक्स्-संस्थायाः ड्रैगन-द-अन्तरिक्ष-यानस्य उड्डयनं कर्तुं चयनं करणीयम् इति।

विषये परिचिताः जनाः दावन्ति यत् नासा-संस्था स्टारलाइनर-विमानस्य विषये चिन्ताभिः परिपूर्णा अस्ति यतोहि तेषां कृते डॉकिंग्-प्रक्रियायाः समये अन्तरिक्षयानस्य थ्रस्टर-विफलतायाः मूलकारणं न प्राप्तम्, तथा च अवश्यमेव समस्यायाः मरम्मतस्य कोऽपि उपायः नास्ति

जूनमासस्य ५ दिनाङ्के बोइङ्ग्-इत्यनेन मानवयुक्तं अन्तरिक्षयानं स्टारलाइनर्-इत्येतत् अमेरिकन-अन्तरिक्षयात्रिकद्वयेन सह प्रक्षेपणं कृत्वा जून-मासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदितम् । मूलतः स्टारलाइनर-विमानं अन्तरिक्षस्थानकात् पृथक् भूत्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलर-विफलता, हीलियम-लीक-इत्यादीनां समस्यानां कारणात् पुनरागमनसमये बहुवारं विलम्बः जातः

गतसप्ताहे नासा-वाणिज्यिकदलस्य कार्यक्रमप्रबन्धकः स्टीव स्टिच् इत्यनेन उक्तं यत् सप्ताहान् यावत् समस्यानिवारणस्य परीक्षणस्य च अनन्तरं महती प्रगतिः भवति, परन्तु पुनरागमनस्य तिथिं घोषयितुं अद्यापि सज्जं नास्ति।

स्टीच् इत्यनेन स्वीकृतं यत् यदि बोइङ्ग्-अन्तरिक्षयानस्य विफलतायाः मरम्मतं कर्तुं न शक्यते तर्हि नासा-संस्थायाः अपि बैकअप-योजना अस्ति, यत् फसित-अन्तरिक्षयात्रिकाणां ग्रहणार्थं स्पेस-एक्स्-संस्थायाः ड्रैगन-अन्तरिक्षयानस्य उपयोगः करणीयः

बोइङ्ग् इत्यस्य मतं यत् टेफ्लॉन् इत्यनेन निर्मिताः वृद्धाः अथवा क्षतिग्रस्ताः सीलः हीलियमस्य लीकस्य, थ्रस्टरस्य विफलतायां च योगदानं दत्तवान् स्यात्, परन्तु अधिकं विश्लेषणस्य आवश्यकता वर्तते । सर्वेषु सर्वेषु परीक्षणमालां कृत्वा अद्यापि विफलतायाः वास्तविककारणं निर्धारयितुं न शक्यते, अधिकस्य थ्रस्टरविफलतायाः जोखिमः अद्यापि वर्तते

यद्यपि नासा तथा बोइङ्ग् इत्येतयोः नेतृत्वेन सार्वजनिकरूपेण उक्तं यत् विलम्बः आँकडानां संग्रहणं कृत्वा विफलतायाः कारणं ज्ञातुं कृतम् अस्ति तथापि अन्तिमेषु दिनेषु उत्थापिताः चिन्ताः सूचयन्ति यत् स्टारलाइनर् अन्तरिक्षयात्रिकान् सुरक्षिततया एतावत् उच्चं प्रत्यागन्तुं शक्नोति इति आन्तरिकः विश्वासः अल्पः अस्ति।

अतः नासा-संस्थायाः बोइङ्ग् इत्यनेन सह वैकल्पिकविकल्पानां विषये चर्चा आरब्धा, परन्तु एषः कठिनः विकल्पः अस्ति । निर्णयस्य उत्तरदायिषु मतभेदः नास्ति, तत्र विविधाः कारकाः दृष्ट्वा ।

कठिनविकल्पाः

अमेरिकन-प्रौद्योगिकी-माध्यमेन प्रसिद्धेन आर्स टेक्निका-संस्थायाः सूचना अस्ति यत् यद्यपि ड्रैगन-अन्तरिक्षयानं बैकअप-योजना अस्ति तथापि नासा-बोइङ्ग्-इत्येतत् एतां सम्भावनां न्यूनीकर्तुं सर्वथा प्रयतन्ते

बोइङ्ग् इत्यनेन उक्तं यत् अन्तरिक्षयात्रिकाणां कृते स्टारलाइनर् इत्यनेन पुनरागमनस्य "उड्डयनस्य कारणम्" अस्ति, अर्थात् तस्य विश्वासः अस्ति यत् अन्तरिक्षयानं बहु जोखिमं विना पृथिव्यां प्रत्यागन्तुं शक्नोति।

शुक्रवासरे बोइङ्ग्-क्लबस्य प्रवक्ता अवदत् यत्, “वयं स्टारलाइनर्-इत्यस्य, तस्य चालकदलेन सह सुरक्षितरूपेण पुनरागमनस्य क्षमतायाः च विषये विश्वसिन्तः स्मः, अपि च वयं नासा-सङ्गठनेन सह अधिकानि आँकडानि प्रदातुं गहनतरं विश्लेषणं च कर्तुं कार्यं कुर्मः, अन्तरिक्ष-यानस्य अन्तरिक्ष-स्थानकात् विरक्ततायाः क्षमतायाः सत्यापनार्थं च। सुरक्षितं अवरोहणं च” इति ।

यदि विकल्पः चयनितः भवति तर्हि स्पेसएक्स् इत्यस्य Crew-9 इति अभियानं केवलं द्वौ अन्तरिक्षयात्रिकौ वहति इति ज्ञायते यत् फसितानां अन्तरिक्षयात्रिकाणां कृते स्थानं त्यजति।

नासा प्रायः मानवस्य अन्तरिक्षयानस्य विषये निर्णयं कुर्वन् "अन्तरिक्षयात्रिकाणां सुरक्षा सर्वोच्चप्राथमिकता एव तिष्ठति" इति बोधयति, यत् स्वभावतः जोखिमपूर्णः प्रयासः अस्ति

परन्तु बैकअप विकल्पं चयनं कृत्वा स्टारलाइनर कार्यक्रमस्य समाप्तिः भवितुम् अर्हति, यस्य नित्यं विघ्नानां वर्षाणां विलम्बस्य च कारणेन पूर्वमेव १.५ अरब डॉलरात् अधिकं हानिः अभवत् ।

तथा च यदि नासा बोइङ्ग्-इत्यस्य समर्थनं करोति, अन्तरिक्षयात्रिकान् स्टारलाइनर्-इत्यनेन प्रत्यागन्तुं च चयनं करोति तर्हि एजन्सी एतादृशानि जोखिमानि वहति ये सम्प्रति अपरिमाणानि सन्ति |. यदि पुनरागमनस्य समये महती विफलता भवति तथा च अन्तरिक्षयात्रिकाणां जीवनं खतरे भवति तर्हि नासा नेतृत्वस्य बोइङ्ग् इत्यस्य च दुर्घटनायाः उत्तरदायित्वं वहितुं आवश्यकता भविष्यति।