समाचारं

ऋणस्य भूमिका विपर्यस्तं भवति, बंधकस्य छूटः च गुप्तरूपेण लोकप्रियः भवति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः

२०२३ तमस्य वर्षस्य अन्ते षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां कुलबन्धकऋणशेषः प्रायः २६ खरब युआन् अस्ति, यत् २०२२ तमस्य वर्षस्य तुलने ५०० अरब युआन् अधिकं न्यूनम् अस्ति तेषु चीनस्य डाकबचतबैङ्कं विहाय, यत् आवासबन्धकऋणपरिमाणे सकारात्मकवृद्धिं प्राप्तवान्, अन्येषु पञ्चषु ​​बङ्केषु सर्वेषु क्षयः अभवत्अस्मिन् विषये बहवः बङ्काः स्वस्य वार्षिकप्रतिवेदनेषु अचलसम्पत्विपण्यस्य समायोजनस्य, शीघ्रं प्रतिदेयस्य परिमाणस्य च वृद्धेः उल्लेखं कृतवन्तः

पाठ |

सम्पादक |

झोउ याङ्गः अद्यापि २०२१ तमे वर्षे शाङ्घाई-नगरे गृहं क्रीतवान् इति स्मरणं करोति ।

गृहाणि ये तेषां कृते आडम्बरं गृहीत्वा तत्क्षणमेव विक्रीताः, गृहमूल्यानि ये प्रायः "प्रतिमासे वर्धन्ते"... किञ्चित् उन्मत्तविपण्यस्थितयः प्रतिक्षणं तस्य तंत्रिकाः उत्तेजयन्ति स्म। गृहस्य दर्शनात् आरभ्य अनुबन्धे हस्ताक्षरपर्यन्तं झोउ याङ्गः केवलं एकमासं यावत् व्यतीतवान्, परन्तु बंधकस्य आवेदनात् आरभ्य बैंकऋणपर्यन्तं सः मासत्रयाधिकं प्रतीक्षते स्म

तस्मिन् समये झोउ याङ्गस्य बंधकव्याजदरः ४.६५% आसीत्, अतः यदा कतिपयेभ्यः मासेभ्यः अनन्तरं शाङ्घाई-नगरस्य बंधकव्याजदरः ५% (LPR+35BP) इत्येव समायोजितः तदा सः भाग्यशाली अभवत् यत् सः "प्रातः आरब्धवान्" इति एलपीआर-कमीकरणस्य अनन्तरं कतिपयानां दौरानाम् अनन्तरं झोउ याङ्गस्य बंधकव्याजदरः ४.२% यावत् अभवत् (टिप्पणी: यतः ऋण-अनुबन्धे प्रतिवर्षं जनवरी-मासस्य १ दिनाङ्के समायोजनं भविष्यति इति नियमः अस्ति, अतः अस्मिन् वर्षे एलपीआर-समायोजनेन प्रभावितः नास्ति the mortgage rate generally implemented in Shanghai व्याजदरः (३.४%) अद्यापि तं किञ्चित् "रक्षात्मकं" करोति ।

एतत् गतकेषु वर्षेषु गृहं क्रीतवन्तः ऋणग्राहकानाम् अपि प्रतिरूपम् अस्ति । यतः ५ वर्षाणाम् अधिककालस्य एलपीआर १० आधारबिन्दुभिः न्यूनीकृत्य ३.८५% यावत् अभवत्, अतः देशे सर्वत्र बंधकव्याजदराणि युगपत् न्यूनीकृतानि सन्ति, केषुचित् क्षेत्रेषु बङ्कानां बंधकव्याजदराणि "२" इत्येव न्यूनानि अभवन् गुओजिन् सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं बंधकस्य व्याजदराः ऐतिहासिकरूपेण न्यूनस्तरं यावत् न्यूनीकृताः सन्ति । केषाञ्चन विद्यमानबन्धकानां व्याजदराणि अद्यापि ४% तः उपरि एव तिष्ठन्ति ।

न केवलं बंधकस्य व्याजदराणि एव झोउ याङ्ग इत्यस्य शोकं कुर्वन्ति यत् सामाजिकमञ्चेषु गृहक्रयणस्य छूटस्य विषये अद्यतन-अनुभव-पोस्ट्-पत्राणि तस्य ध्यानं आकर्षितवन्तः |. बहवः गृहक्रेतारः अवदन् यत् ते बङ्केषु बंधकऋणार्थम् आवेदनं कुर्वन्तः अतिरिक्तं "आश्चर्यं" प्राप्नुवन्ति, येषु केचन प्रत्यक्षतया तेषां खाते निक्षिप्तं नगदं, केचन च निश्चितमूल्येन उपहाराः आसन् शङ्घाई-नगरस्य गृहक्रेता साझा अनुभवानुसारं १० लक्ष-युआन्-रूप्यकाणां बंधकस्य कृते प्रायः १०,००० युआन्-रूप्यकाणां छूटं प्राप्तुं शक्यते ।

"विश्वं यथार्थतया परिवर्तितम्। न केवलं बंधकस्य व्याजदरेण पुनः पुनः न्यूनता अभवत्, अपितु अतिरिक्तानुदानं अपि अस्ति। वर्षत्रयपूर्वस्य तुलने झोउ याङ्गः निःश्वसति।

बंधक छूट

बैंकऋणस्य निर्गमनानन्तरं सुश्री डु सुश्री अद्यैव २०,००० युआन्-रूप्यकाणां छूटं सफलतया प्राप्तवती । अस्मिन् वर्षे प्रथमं गृहं क्रेतुं चयनं तस्याः समीचीनः निर्णयः इति मन्यते “न केवलं बंधकस्य व्याजदरः न्यूनः, अपितु भवन्तः छूटं अपि प्राप्तुं शक्नुवन्ति ।

जूनमासस्य आरम्भे सुश्री डु इत्यस्याः परिचयः एकेन मित्रेण बंधकप्रक्रियाकरणमार्गेण कृतः यत् तुलनायाः अनन्तरं सा पूर्वचीनदेशस्य एकस्मिन् नगरस्य वाणिज्यिकबैङ्के बंधकव्यापारं सम्पादयितुं चयनं कृतवती । ऋणराशिः इति । "लेखाप्रबन्धिका अतीव उत्साही अस्ति, द्वारे द्वारे सेवां च प्रदाति।"

उपर्युक्तानि कार्याणि चिरकालात् मुक्तगुप्तं भवन्ति। सामाजिकमञ्चेषु “बंधकछूटम्” इति अन्वेषणं कृत्वा विगतषड्मासेषु सम्बन्धितप्रकरणेषु महती वृद्धिः अभवत् । यत्र साझाः सन्ति ते क्षेत्राणि शङ्घाईतः बहिः एकरूपाः न सन्ति, तत्र बीजिंग, गुआंगझू, शेन्झेन्, सूझोउ, चेङ्गडु, तियानजिन् इत्यादीनां स्थानानां अनुभवपदानि अपि सर्वत्र दृश्यन्ते।

यदा कैजिंग् गृहक्रेतारूपेण पृष्टवान् यत् कथं तत् सम्पादयितव्यम् इति तदा पोस्टरः उत्साहेन निजीसन्देशद्वारा प्रासंगिकमार्गाणां अनुशंसा करिष्यति स्म, तेषु अधिकांशं मध्यस्थस्य माध्यमेन गन्तुं आवश्यकं भवति स्म, केचन च प्रत्यक्षतया बैंकस्य ऋणप्रबन्धकस्य सम्पर्कसूचनाः प्रदास्यन्ति स्म

बंधकस्य छूटं कथं प्राप्नुयात् ? सरलतया वक्तुं शक्यते यत् गृहक्रेतारः एकं बैंकं अवश्यं अन्वेष्टुम् अर्हन्ति यत् ऑनलाइन हस्ताक्षरं कर्तुं पूर्वं च छूटं दातुं शक्नोति छूटं प्राप्नुवन्ति। विशिष्टः समयः भिन्नः भवति, केचन ऋणस्य निर्गमनानन्तरं प्राप्यन्ते, केचन ऋणसमीक्षाकाले प्राप्यन्ते ।

तत्सह छूटस्य अनुपातस्य रूपस्य च भेदाः सन्ति ।शङ्घाई इत्यस्य उदाहरणरूपेण मध्यस्थः प्रत्यक्षतया नकद-छूटं प्रदाति यदि ऋणं प्रमुखस्य राज्यस्वामित्वस्य बैंकस्य माध्यमेन संसाधितं भवति तर्हि छूटः कुलऋणराशिः 0.6% भवति यदा तु यदि ऋणं अन्यस्य संयुक्त-स्टॉक-बैङ्कस्य माध्यमेन संसाधितं भवति छूटः ०.८% अस्ति ।

तत्र मध्यस्थाः अपि सन्ति ये तदनुरूपमूल्यानि सह उपहाराः प्रयच्छन्ति, एकस्य गृहक्रेतुः मते सः अद्यैव अस्य मध्यस्थस्य माध्यमेन संयुक्त-स्टॉक-बैङ्कात् प्रायः ८००,००० युआन्-रूप्यकाणां बंधकस्य आवेदनं कृतवान्, ततः पूर्वं सः प्रायः ५,००० मूल्यस्य गृहोपकरणं प्राप्तवान् yuan; if he passed मध्यस्थः प्रमुखे राज्यस्वामित्वयुक्ते बैंके विषयं सम्पादयति, तथा च प्रदत्तं उपहारं कुलऋणराशिस्य प्रायः ०.५% मूल्यस्य सुवर्णपट्टिका अस्ति

ज्ञातव्यं यत् ऋणग्राहकस्य ऋणस्य परिशोधनयोजनायाः विषये केचन मध्यस्थाः अवदन् यत् "ऋणस्य निर्गमनस्य एकमासस्य अनन्तरं धनस्य भागः पूर्वमेव परिशोधितुं शक्यते, परन्तु प्रथमवर्षे एव तस्य निपटनं कर्तुं न शक्यते" इति। " एकः मध्यस्थः अवदत्।"

परन्तु यदि भवान् छूटं प्राप्तुं बन्धकव्यापारं एवं सम्पादयति तर्हि केषाञ्चन गृहक्रेतृणां कृते अपि केचन जोखिमाः भविष्यन्ति ये प्रक्रियां पर्याप्तरूपेण न अवगच्छन्ति

“अधुना एकः ग्राहकः आसीत् यः न जानाति स्म यत् सः क्रीतं गृहं बंधकरूपेण स्थापितं अस्ति, परन्तु बैंकः ऋणस्य अनुमोदनं कर्तुं न अस्वीकृतवान्” इति एकः चिकित्सकः अवदत् यत्, “सामान्यतया, स्थावरजङ्गमसंस्थाः प्रक्रियायाः परिचिताः सन्ति, गृहस्य सहायतां करिष्यन्ति च buyer to complete the landlord's property adjustment, but some यदि गृहक्रेता छूटं प्राप्तुं स्वयमेव बंधकस्य आवेदनं कर्तुं चयनं करोति अथवा अचलसम्पत् एजेन्सी परिहरति तर्हि केचन अनियमितसंस्थाः अपि सन्ति ये ग्राहकानाम् सामग्रीं संकुलयितुं साहाय्यं करिष्यन्ति व्यवहारस्य सुविधायै, तस्य परिणामः अपि गम्भीरतरः भविष्यति” इति ।

भूमिकाविपर्ययः

संयुक्त-शेयर-बैङ्कस्य एकः व्यक्तिः सूचितवान् यत् बङ्कानां अचल-सम्पत्-एजेन्सीनां च सहकार्यं कृत्वा परपक्षस्य कम्पनी-खाते व्यापार-व्यापार-आधारेण "व्यापार-परामर्श-शुल्कं" अथवा "प्रचार-शुल्कं" दत्तं भविष्यति , परन्तु बंधक-आवेदकः एतत् धनं प्राप्तुं न शक्नोति।

तृतीयपक्षीयसंस्था (बंधकमध्यस्थः) अपि अस्ति, या वर्तमानबन्धकछूटस्य मुख्यप्रवर्तकः अपि अस्ति । "वित्त" गृहक्रेतारूपेण एकस्य कर्मचारीनः सम्पर्कं प्राप्तवान् तस्य परिचयस्य अनुसारं बैंकः तस्य सह पैकेजिंग् अनुबन्धे हस्ताक्षरं करिष्यति, यत्र विशिष्टसूचकानाम् आवश्यकताः सन्ति। छूटः मुख्यतया ग्राहकानाम् आकर्षणार्थं उपयुज्यते, शुल्कं च प्रथमं तेषां कृते अग्रिमः भविष्यति, ततः बैंकः विपणनव्ययस्य दास्यति । अस्मिन् क्रमे गृहक्रेतृणां कृते शुल्कं नास्ति ।

"सामान्यतया येषु बङ्केषु कार्यप्रदर्शनस्य अभावः अस्ति ते अस्माकं समीपं विपणनार्थं आगमिष्यन्ति, वयं च गतवर्षे एवम् अकरोम। तथापि अस्मिन् वर्षे जनाः अधिकाधिकं रुचिं लभन्ते, अतः वयं छूटस्य तीव्रताम् वर्धयिष्यामः।उपर्युक्ताः चिकित्सकाः अपि अवदन् यत् बंधकऋणआवेदकानां कृते प्राप्ताः छूटाः न केवलं ऋणराशिना सह सम्बद्धाः सन्ति, अपितु बैंकेन गृहीतशुल्कस्य आधारेण अपि समायोजिताः भविष्यन्ति।

ग्राहकं प्राप्तुं सामाजिकमञ्चाः एतादृशानां संस्थानां कृते प्रमुखं प्रचारमञ्चं जातम् । परामर्शार्थं Caijing -नगरं प्रति निजीसन्देशं प्रेषयित्वा यः व्यक्तिः सन्देशं स्थापितवान् सः प्रत्यक्षतया स्वस्य सम्पर्कसूचनाः प्रदास्यति । एकस्य अभ्यासकस्य मते सामाजिकमञ्चेषु केचन प्रकरणाः वास्तविकाः न सन्ति, केवलं ग्राहकानाम् आकर्षणार्थं एव भवन्ति । "कदाचित् अहं ग्राहकानाम् साझेदारी-पोस्ट्-लेखनार्थं वक्ष्यामि, अनुशंसः सफलः चेत् मम किञ्चित् क्षतिपूर्तिः भविष्यति।"

मध्यस्थैः बंधक-छूटस्य प्रबल-प्रवर्धनस्य पृष्ठतः बङ्कानां बंधक-व्यापारे वृद्धि-दबावः अस्ति ।

षट् प्रमुखान् राज्यस्वामित्वयुक्तान् बङ्कान् उदाहरणरूपेण गृहीत्वा वार्षिकप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते कुलबन्धकऋणशेषः प्रायः २६ खरब युआन् आसीत्, यत् २०२२ तमस्य वर्षस्य तुलने ५०० अरब युआन् इत्यस्मात् अधिकं न्यूनता अभवत् तेषु चीनस्य डाकबचतबैङ्कं विहाय, यत् आवासबन्धकऋणपरिमाणे सकारात्मकवृद्धिं प्राप्तवान्, अन्येषु पञ्चषु ​​बङ्केषु सर्वेषु क्षयः अभवत्अस्मिन् विषये बहवः बङ्काः स्वस्य वार्षिकप्रतिवेदनेषु अचलसम्पत्विपण्यस्य समायोजनं पूर्वभुक्तिपरिमाणस्य च वृद्धिं च उक्तवन्तः

चीनस्य जनबैङ्केन प्रकाशितवित्तीयसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे प्रथमार्धे गृहऋणेषु १.४६ खरब युआन् वृद्धिः अभवत्, येषु आवासीयगृहऋणस्य प्रतिनिधित्वं कुर्वन्तः मध्यमदीर्घकालीनऋणानां वृद्धिः १.१८ खरबयुआन् अभवत् २०२१-२०२३ मध्ये एषः आँकडा क्रमशः ३.४३ खरब युआन्, १.५६ खरब युआन्, १.४६ खरब युआन् च भविष्यति ।

"वर्षत्रयपूर्वं यदि भवान् ऋणवितरणं त्वरितुं इच्छति तर्हि भवान् बैंकं याचयितुम् अर्हति, केचन जनाः अर्धवर्षात् अधिकं यावत् पङ्क्तिं अपि कुर्वन्ति स्म। अधुना स्थितिः भिन्ना अस्ति। केषाञ्चन बङ्कानां लक्ष्यं पूर्णं कर्तुं कष्टं भवति, अतः ते अस्माकं विपणनव्ययस्य दास्यन्ति।" क्रमाङ्कः त्रिपक्षीयसंस्थानां अभ्यासकारिणः अवदन्।

पूर्वचीनदेशस्य एकस्य बैंकस्य ऋणविभागस्य एकः व्यक्तिः अवदत् यत् वर्षस्य प्रथमार्धे तस्य शाखायाः बंधकऋणसमाप्तेः दरः ५०% तः न्यूनः आसीत्, पूर्णवर्षस्य लक्ष्यं पूर्णं कर्तुं दबावः च स्वयमेव स्पष्टः अस्ति"बंधकस्य व्याजदरः मुख्यकार्यालयेन निर्धारितः अस्ति, अतः तस्य न्यूनीकरणं कर्तुं न शक्यते। अस्मिन् सन्दर्भे ग्राहकानाम् आकर्षणार्थं तृतीयपक्षीयसंस्थाभ्यः विपणनशुल्कं दातुं असहायः भवति।

मध्यस्थैः प्रबलविपणनस्य अतिरिक्तं केचन बैंकखाताप्रबन्धकाः अपि व्यक्तिगतरूपेण भागं गृह्णन्ति। बंधकव्यापारस्य माध्यमेन सफलतया छूटं प्राप्तवान् एकः उपयोक्ता अवदत् यत् खाताप्रबन्धकस्य उपक्रमात् निजीसन्देशं प्राप्त्वा सः खाताप्रबन्धकस्य माध्यमेन बंधकछूटं सफलतया प्राप्तवान्।

परन्तु यदा कैजिङ्ग् इत्यनेन गृहक्रेतारः इति रूपेण अनेकेषां बैंकखातप्रबन्धकानां पृष्टं यत् ते छूटं प्राप्तुं शक्नुवन्ति वा इति तदा तेषां कृते प्राप्तानि उत्तराणि सर्वाणि नकारात्मकानि आसन् ।संयुक्त-शेयर-बैङ्कस्य एकः व्यक्तिः अवदत् यत् - "ग्राहकेभ्यः प्रत्यक्षतया छूटं दातुं बङ्कानां कृते अवैधम्, परन्तु कोटा-पूर्णं कर्तुं केचन खाता-प्रबन्धकाः स्वयमेव धनं दास्यन्ति इति एतत् न निराकरोति

तस्य मतेन छूटः सहजतया बङ्कानां मध्ये दुष्टस्पर्धां प्रेरयितुं शक्नोति तथा च बैंकऋणसुरक्षां अपि प्रभावितं कर्तुं शक्नोति । "एवं प्रकारं कार्यं पूर्वं प्रतिबन्धितम् आसीत्, परन्तु अधुना ऋणसम्पदां स्पर्धां कर्तुं केचन बङ्काः पुनः प्रकटिताः सन्ति।"

चीनबैङ्किंग एसोसिएशनेन २०१० तमे वर्षे जारीकृतस्य "व्यक्तिगत-अचल-सम्पत्त्याः बंधक-ऋण-व्यापारस्य नियमनस्य विषये आत्म-अनुशासन-सहमतेः सूचना" इत्यस्य अनुसारं, तस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् आरभ्य, बंधक-मध्यस्थेभ्यः प्रसारस्य किमपि प्रकारस्य आवश्यकता अस्ति तथा तेषां कर्मचारिणः स्थगिताः भविष्यन्ति।

गृहं क्रेतुं समयः ?

विगतकेषु वर्षेषु बङ्कानां ऋणग्राहिणां च मध्ये परिचयविपर्ययः अचलसम्पत्विपण्ये परिवर्तनं प्रतिबिम्बयति।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य अनुसारम् अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं ४७९.१६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १९.०% न्यूनता अभवत्, यस्मात् आवासीयविक्रयक्षेत्रं न्यूनीकृतम् २१.९% । नवनिर्मितव्यापारिकगृहाणां विक्रयः ४,७१३.३ अरब युआन् अभवत्, यत् २५.०% न्यूनीकृतम्, यस्मिन् आवासीयविक्रयः २६.९% न्यूनः अभवत् । २०२१ तमे वर्षे अस्मिन् एव काले वाणिज्यिकगृहस्य विक्रयक्षेत्रं ८८६.३५ मिलियनवर्गमीटर् आसीत्, वाणिज्यिकगृहस्य विक्रयमात्रा च ९.२९३१ अरब युआन् आसीत्

परन्तु अनुकूलनीतीनां नित्यविक्रयेण केचन क्रेतारः इदानीं गृहक्रयणस्य उत्तमः समयः इति मन्यन्ते ।“अधुना पूर्वभुक्तिः अल्पः, ऋणं द्रुतं, व्याजदरः न्यूनः, विपण्यां च बहवः गृहाणि चयनार्थं सन्ति” इति एकः गृहक्रेता अवदत् ।

हुआताई सिक्योरिटीज इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासे १०० नगरेषु प्रथम-द्वितीय-गृह-ऋणानां औसतव्याजदराणि मे-मासात् ५ बीपी (आधारबिन्दुः) ८ बीपी च न्यूनीकृत्य ३.४०% ३.८२% च अभवन्, ययोः द्वयोः अपि... २०१४ तः न्यूनतमस्तरः । १०० नगरेषु ऋणचक्रं २८ दिवसाः अस्ति, मे मासस्य अपेक्षया ६ दिवसाः मन्दं, परन्तु अद्यापि २०१९ तः द्रुततमस्तरस्य अस्ति ।

शङ्घाईनगरस्य एकस्य संयुक्त-स्टॉक-बैङ्कस्य एकः व्यक्तिः कैजिंग् इत्यस्मै अवदत् यत् यावत्पर्यन्तं व्यक्तिगत-आवास-ऋण-व्यापारस्य विषयः अस्ति, तावत्पर्यन्तं, बैंकेन सम्पादितस्य हाले व्यावसायिक-मात्रायाः आधारेण, एकसप्ताहस्य लेनदेन-मात्रायाः तुलने चतुर्-पञ्च-गुणा वृद्धिः अभवत् previous low. “इदं वक्तुं शक्यते यत् It’s reached the level of a few years ago, and we’re extremely busy, and our weekends are full booked.”

परन्तु उपर्युक्तं विपण्यस्य समग्रं चित्रं न प्रतिनिधियति।चीनसूचकाङ्कसंशोधनसंस्थायाः सद्यः एव प्रकाशितः "जून २०२४ तमे वर्षे निवासिनः गृहक्रयणस्य इच्छाविषये शोधप्रतिवेदनम्" (अतः परं "प्रतिवेदनम्" इति उच्यते) दर्शयति यत् प्रथमस्तरीयनगरेषु गृहक्रयणस्य इच्छा तलतः अभवत्, तथा च जूनमासस्य अन्ते गृहक्रयणस्य अभिप्रायस्य अनुपातः पूर्वमासस्य अपेक्षया अधिकः आसीत्, मासे मासे वृद्धिः ०.८ प्रतिशताङ्कः आसीत् चतुर्थस्तरस्य नगरेषु न्यूनता निरन्तरं भवति स्म ।

"रिपोर्ट्" इत्यनेन इदमपि दर्शितं यत् गृहक्रयणस्य वर्तमानप्रतिरोधः अद्यापि तुल्यकालिकरूपेण स्पष्टः अस्ति, येषु गृहमूल्यानां निरन्तरं न्यूनता गृहक्रयणस्य मुख्यप्रतिरोधः अभवत्, मे-मासतः जून-मासपर्यन्तं गृहमूल्यानां पतनेन चिन्ता तीव्रगत्या वर्धिता, विशेषतः अनुकूलनीतीनां खिडकी-कालखण्डे रियल एस्टेट्-कम्पनयः मूल्य-कमीकरणात् भुक्तिं संग्रहीतुं स्वप्रयत्नाः वर्धितवन्तः, ७० नगरेषु गृहमूल्यानि वर्धितानि च to increased concerns among residents about falling house prices. जूनमासे प्रायः ४३% लेखाकरणं, प्रतिरोधकारकाणां मध्ये प्रथमस्थानं, एप्रिलमासात् ५.३ प्रतिशताङ्कस्य वृद्धिः।

"अधुना यदा गृहक्रयणस्य व्ययः न्यूनीकृतः, पूर्वं दुर्लभाः संसाधनाः च मुक्ताः, व्यवहारस्य परिमाणं वर्धितम्। परन्तु एतत् यतोहि विपण्यां बहु सूची अस्ति, अतः निश्चितं समयं गृह्णीयात् तस्य उपभोगं कर्तुं।अद्यापि अज्ञातं यत् आवासमूल्यानि वर्धयितुं शक्नुवन्ति वा इति।" स्थावरजङ्गम-उद्योगस्य एकः वरिष्ठः चिकित्सकः अवदत्।

(साक्षात्कारस्य अनुरोधेन झोउ याङ्गः छद्मनाम अस्ति; लेखकः कैजिंग्-नगरस्य संवाददाता अस्ति)