समाचारं

अल्पमात्रायां विलम्बितसमयः च ? एफ-१६ युक्रेनदेशं प्रति वितरितस्य अनन्तरं अनेकानां प्रमुखानां समस्यानां सामना अवश्यं करणीयः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता चेन् याङ्ग] युक्रेनस्य बहुप्रतीक्षितानि अमेरिकानिर्मितानि एफ-१६ युद्धविमानानि अन्ततः वितरितानि। लिथुआनियादेशस्य विदेशमन्त्री लैण्ड्स्बर्गिस्, अमेरिकी-अधिकारी च उभौ अवदताम् यत् युक्रेनदेशेन प्रथमः एफ-१६ युद्धविमानानां समूहः प्राप्तः । परन्तु रूसीसैन्येन सह व्यवहारं कर्तुं युक्रेनस्य क्षमतायां कियत्पर्यन्तं सुधारं कर्तुं शक्नोति इति विषये युक्रेन-पश्चिमदेशयोः द्वयोः अपि बहु अधिकं यथार्थं मनोवृत्तिः प्रकटिता, यत् अद्यापि तस्य समक्षं तीव्र-आव्हानानां श्रृङ्खला वर्तते इति स्वीकृतम् |.

अल्पमात्रायां विलम्बितसमयः च ?

एजेन्स फ्रान्स्-प्रेस् इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के ज्ञापितं यत् लिथुआनियादेशस्य विदेशमन्त्री लैण्ड्स्बर्गिस् सामाजिकमञ्चेषु अवदत् यत् "च-16 युक्रेनदेशम् आगत्य अन्यत् असम्भवं वस्तु सत्यम् अभवत् । "अन्यः अमेरिकी-अधिकारी यः नाम न वक्तुम् इच्छति स्म सः अपि अवदत् यत् - "एफ-१६ विमानानाम् प्रथमसमूहस्य वितरणं सम्पन्नम् अस्ति । अमेरिकन "फोर्ब्स्" इति जालपुटे उल्लेखितम् यत् अद्यैव सामाजिकमाध्यमेषु प्रसारितेषु छायाचित्रेषु पश्चिमे युक्रेनदेशस्य ल्विव्-नगरस्य उपरि एफ-१६ विमानं उड्डीयमानं दृश्यते ।

च-16योद्धा

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युक्रेन-वायुसेना, यस्य परिमाणं सीमितं, उपकरणेषु च तुल्यकालिकं पश्चात्तापं वर्तते, सा क्रूरयुद्धे शीघ्रमेव क्षीणतां प्राप्तवती यद्यपि केचन पूर्वीय-यूरोपीय-देशाः यूक्रेन-देशस्य मिग्-इत्यस्य सूचीयाः भागेन सहायतां कृतवन्तः -29 तथा अन्ये सोवियत-युगस्य युद्धविमानाः, ते न केवलं संख्या सीमितम् अस्ति, तथा च प्रदर्शनं अद्यापि रूसी-एरोस्पेस्-सेनायाः सु-35, सु-30SM इत्यादिभिः नूतन-पीढी-युद्धविमानैः सह स्पर्धां कर्तुं समर्थः अस्ति कारणं, युक्रेनदेशः आधुनिकपाश्चात्ययुद्धविमानानि प्रदातुं नाटो-सङ्घं प्रति स्वस्य अनुरोधं सर्वदा स्पष्टं कृतवान् अस्ति ।

अमेरिकानिर्मितानि एफ-१६ युद्धविमानानि, येषु नाटोदेशेषु सर्वाधिकं उपकरणानि सन्ति, ते युक्रेनदेशस्य साहाय्यार्थं युद्धविमानानाम् प्रथमः विकल्पः अभवन् अस्य निर्माणं अमेरिकादेशस्य लॉकहीड् मार्टिन् इत्यनेन कृतम् अस्ति तथा च एतत् विविधानि वायुतः वायुतः भूमौ च शस्त्राणि वहितुं शक्नोति अस्य बहुविधमाडलं विकसितम् अस्ति तथा च अद्यापि परितः अनेकेषु देशेषु क्षेत्रेषु च वायुसेनायाः मुख्यबलम् अस्ति जगत् ।

परन्तु प्रासंगिक अमेरिकीकायदानानुसारं एफ-१६ युद्धविमानैः सुसज्जिताः देशाः यदि तृतीयदेशाय पुनः विक्रेतुं इच्छन्ति तर्हि अमेरिकीसर्वकारात् अनुमोदनं प्राप्तव्यम् अमेरिका पूर्वं चिन्तितः आसीत् यत् एफ-१६-विमानस्य शक्तिशालिनः भू-आक्रमण-क्षमता अस्ति तथा च युक्रेन-देशः आक्रामक-कार्यक्रमेषु रूस-मुख्यभूमिं प्रति आक्रमणं कर्तुं तस्य उपयोगं कर्तुं शक्नोति इति, येन रूस-देशस्य प्रबल-प्रतिक्रिया भविष्यति अतः युक्रेन-देशस्य सहायतां कर्तुं संकोचम् अकरोत् एफ-१६ युद्धविमानानि अनिर्णयितम्। गतवर्षस्य मेमासपर्यन्तं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन एफ-१६ युद्धविमानानाम् युक्रेनदेशं प्रति स्थानान्तरणस्य अनुमोदनं कृतम् । सम्प्रति डेन्मार्क-देशः, नेदरलैण्ड्-देशः, अन्ये च देशाः क्रमशः युक्रेन-देशाय प्रायः ८५ सेकेण्ड्-हैण्ड्-एफ-१६-युद्धविमानानाम् आपूर्तिं अनुमोदितवन्तः तेषु २४ नेदरलैण्ड्देशस्य, १९ डेन्मार्कदेशस्य, १२ नॉर्वेदेशस्य च (नॉर्वेदेशेन अपि १० स्पेयरपार्ट्रूपेण प्रदत्ताः), बेल्जियमदेशेन च ३० प्रदास्यति इति उक्तम्

युक्रेनदेशस्य एफ-१६ युद्धविमानानाम् अधिग्रहणस्य विषये क्रेमलिनस्य प्रवक्ता पेस्कोवः अगस्तमासस्य प्रथमदिनाङ्के अवदत् यत् – “तेषां संख्या क्रमेण न्यूनीभवति, तेषां गोलिकापातः च भविष्यति... परन्तु, अवश्यं, एतेषां वितरणानाम् अग्रपङ्क्तिविकासे किमपि प्रभावः न भविष्यति युद्धम् ।

वस्तुतः युक्रेनदेशस्य केचन पाश्चात्यविश्लेषकाः अपि स्वीकुर्वन्ति यत् युक्रेनदेशेन एफ-१६ विमानाः अत्यल्पाः प्राप्ताः, समयः च "अतिविलम्बः" आसीत् । फ्रांसदेशस्य "चैनेल् २४" इति जालपुटे अगस्तमासस्य प्रथमदिनाङ्के उक्तं यत् वर्तमानकाले वितरितानां एफ-१६ युद्धविमानानाम् संख्या अत्यल्पा इव दृश्यते । ब्रिटिश-"टाइम्स्" इति पत्रिकायाः ​​अस्य विषये परिचितस्य व्यक्तिस्य उद्धृत्य उक्तं यत् प्रथमे समूहे केवलं ६ विमानानि एव वितरितानि । सा संख्या वर्धते इति अपेक्षा अस्ति किन्तु सैन्यविश्लेषकाः यत् युक्रेनदेशस्य आवश्यकता अस्ति इति वदन्ति तस्मात् बहु न्यूनम् अस्ति। "युक्रेन-सुरक्षा-सहकार-केन्द्रस्य" अध्यक्षः सर्गे-कुशानः अवदत् यत् युक्रेन-देशे प्रमुख-कार्यक्रमानाम् आरम्भार्थं न्यूनातिन्यूनं ६० विमानानाम् आवश्यकता वर्तते । युक्रेन-संसदस्य "शस्त्र-गोलाबारूद-समितेः" प्रमुखा ओलेक्सान्द्रा उस्टिनोवा इत्यनेन उक्तं यत् युक्रेनदेशस्य वायुक्षमतायां महत्त्वपूर्णं सुधारं कर्तुं प्रायः १२० एफ-१६ विमानानाम् आवश्यकता वर्तते।

परिनियोजनस्थानं अनुमानं जनयति

पूर्वं "एफ-१६ युद्धस्य ज्वारं परिवर्तयिष्यति" इति कथनस्य तुलने युक्रेन-पश्चिमयोः अधुना तस्य प्रति बहु अधिकं व्यावहारिकं दृष्टिकोणं वर्ततेकार्यक्षमतायाः दृष्ट्या एतेषु अधिकांशः सेकेण्ड्-हैण्ड् एफ-१६ प्रारम्भिकानि मॉडल् सन्ति येषां परिवर्तनं उन्नयनं च कृतम् अस्ति, तथा च एआइएम-१२० मध्यम-परिधि-प्रक्षेपणं कर्तुं समर्थाः सन्तिवायुतः वायुपर्यन्तं क्षेपणास्त्रम्सामर्थ्यम्, किन्तु इरडारनवीनतममाडलैः सह अन्वेषणपरिधिः वायुपरिचालनक्षमता च स्पष्टः अन्तरः अस्ति ।

रॉयल यूनाइटेड् सर्विसेज इन्स्टिट्यूट् इत्यस्य वायुशक्तिः प्रौद्योगिक्याः च वरिष्ठः शोधकः जस्टिन ब्रॉङ्क् इत्यनेन उक्तं यत् एतेषां एफ-१६-विमानानाम् उपयोगः मुख्यतया रूसी-युद्धविमानैः सह प्रत्यक्ष-सङ्घर्षस्य अपेक्षया रक्षात्मक-कार्यक्रमेषु भविष्यति, ते गभीर-वायु-कवर-क्षमताम् अपि प्रदातुं शक्नुवन्ति, अपि च सहायतां कर्तुं शक्नुवन्ति | रूसीसेनाद्वारा प्रक्षेपितानां आत्मघाती ड्रोन्-क्रूज्-क्षेपणास्त्रानाम् अवरोधनं, "यद्यपि गोलाबारूद-दृष्ट्या एषः अतीव महत् मार्गः अस्ति" इति । तस्मिन् एव काले यतो हि एते एफ-१६ विमानाः प्रत्यक्षतया नाटो-वायु-कमाण्डेन सह आँकडा-सम्बद्धानां माध्यमेन सम्बद्धाः भवितुम् अर्हन्ति, अतः ते अधिक-दक्षतापूर्वकं चल-कार्यक्रमं कर्तुं नाटो-पूर्व-चेतावनी-विमानैः प्रदत्तां युद्धक्षेत्र-गुप्तचर-सूचनाः अधिकतया उपयोक्तुं शक्नुवन्ति "फोर्ब्स्" इति जालपुटे उक्तं यत् यदा युक्रेनदेशः भविष्ये अधिकानि एफ-१६ युद्धविमानानि सञ्चयितुं शक्नोति तदा तान् आक्रामककार्यक्रमेषु स्थापयितुं शक्नोति, यथा पाश्चात्यविकसितयुद्धविमानानां प्रक्षेपणं कर्तुं शक्नोति।विकिरणविरोधी क्षेपणास्त्रम्रूसी वायुरक्षाव्यवस्था इत्यादीनि दमनं कुर्वन्तु।

"चैनेल् २४" इति जालपुटे उक्तं यत् युक्रेनदेशे स्थितानां एफ-१६ विमानानाम् प्रथमा समस्या परिनियोजनस्थानम् अस्ति । कुशान् अवदत् यत्, "रूसः युक्रेनदेशस्य सर्वेषु अड्डासु आक्रमणं कुर्वन् अस्ति यत्र प्रतिदिनं एफ-१६ विमानाः सम्भाव्यतया नियोजिताः सन्ति, विमानपट्टिकाः, आधारभूतसंरचना च नाशयितुं अभिप्रायेन। न्यूनातिन्यूनम् विगतमासद्वये जुलैमासस्य आरम्भात् एतानि आक्रमणानि न स्थगितानि , रूसीसैन्यस्य यूएवी-इत्येतत् अस्ति तथा च यूक्रेनस्य पृष्ठभागे स्थितानां बहूनां वायुसेना-अड्डानां विरुद्धं बृहत्-परिमाणेन वायु-आक्रमणार्थं बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः कृतः, यत्र मध्य-युक्रेन-देशस्य मिलहोरोड्, पश्चिमे स्टारी-कोन्स्टन्टिनोव्, द्निप्रो-क्षेत्रे डोर्किन्त्सेवो-वायुसेना-आधारः च सन्ति एतानि स्थानानि रूसीसैन्येन तानि स्थानानि इति मन्यन्ते यत्र युक्रेनदेशः एफ-१६ विमानं नियोक्तुं शक्नोति ।

रूसीवायुसेनायाः आक्रमणं परिहरितुं जेट्-विमानाः देशस्य विभिन्नेषु आधारेषु गत्वा अस्थायीविमानक्षेत्रेभ्यः उड्डीयन्ते येन तेषां प्रहारः कठिनः भवति रूसी उपग्रहजालेन उक्तं यत् युक्रेनदेशः पोलैण्ड् इत्यादिषु तृतीयेषु देशेषु केचन एफ-१६ विमानाः नियोक्तुं अभिलषितुं शक्नोति, तस्य घरेलुविमानस्थानकानाम् उपयोगः केवलं अस्थायीरूपेण ईंधनपूरणाय, गोलाबारूदपुनर्पूरणाय च भविष्यति, येन युक्रेनदेशस्य वायुसेनास्थानकस्य आवश्यकता न्यूनीभवति। अमेरिकी "शक्ति" इति जालपुटे उल्लेखितम् अस्ति यत् युद्धे नाटो-देशानां प्रत्यक्षं संलग्नतां परिहरितुं युक्रेन-वायुसेनायाः F-16-विमानाः एकं विशेषं मोडं अपि स्वीकुर्वन्ति - समीपस्थेषु देशेषु स्थितेभ्यः आधारेभ्यः निःशस्त्र-योद्धारूपेण उड्डीयन्ते, ततः शीघ्रमेव अत्र अवतरन्ति युक्रेन-विमानस्थानकं शस्त्राणि, इन्धनं च वहति, कार्यं कर्तुं उड्डीयते, अन्ते पुनः विदेशेषु वायुसेनास्थानकं प्रति उड्डीयते । परन्तु एतेन प्रकारेण नाटो-रूसयोः मध्ये शिरः-सङ्घर्षः भवितुं शक्नोति इति प्रतिवेदने स्वीकृतम् । "रूसः एफ-१६ विमानानाम् उपरि आक्रमणं करिष्यति यदि ते युक्रेनदेशात् बहिः अड्डाभ्यः युद्धमिशनं उड्डीयन्ते।"

युक्रेनदेशेन अनेकानि आव्हानानि सन्ति

पाश्चात्त्यमाध्यमाः सामान्यतया मन्यन्ते यत् युक्रेन-वायुसेनायाः एफ-१६-विमानस्य सम्मुखे सर्वाधिकं आव्हानं कार्मिकप्रशिक्षणम् अस्ति । ब्रॉङ्क् अवदत् यत् - "भवतः बहु जेट्-युद्धविमानाः भवितुम् अर्हन्ति, परन्तु यदि तेषां समीपे प्रभावी शस्त्राणि नास्ति तथा च चालकाः प्रभावीरूपेण प्रशिक्षिताः न सन्ति तर्हि ते "पावर"-जालस्थलस्य अनुसारं बहुसंख्येन निपातिताः भविष्यन्ति, अतः far, the F एफ-१६-विमानस्य प्रशिक्षिताः युक्रेन-देशस्य विमानचालकाः तुल्यकालिकरूपेण अल्पाः इति भासते । उस्टिनोवा इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य अन्ते युक्रेनदेशे न्यूनातिन्यूनं २० विमानचालकाः एफ-१६ विमानानाम् उड्डयनं कर्तुं समर्थाः भविष्यन्ति इति अपेक्षा अस्ति । परन्तु "फोर्ब्स्" इति जालपुटे उक्तं यत् युक्रेनदेशस्य विमानचालकाः केवलं गतवर्षस्य अन्ते एव अमेरिकानिर्मितयुद्धविमानानाम् उड्डयनस्य प्रशिक्षणं प्राप्तुं आरब्धवन्तः - एषः "दुर्घटनापाठ्यक्रमः" यतः पाश्चात्यविमानचालकाः प्रायः एतादृशं उड्डयनं ज्ञातुं वर्षत्रयं वा अधिकं वा समयं लभन्ते उन्नतयुद्धविमानानि। ब्लूमबर्ग् इत्यनेन साक्षात्कारं कृतेषु सूत्रेषु उक्तं यत्, अस्पष्टं यत् युक्रेन-वायुसेना युद्धे "तत्क्षणमेव" एफ-१६ विमानानाम् उपयोगं कर्तुं समर्था भविष्यति वा, अथवा युक्रेनस्य अन्तः अग्रे प्रशिक्षणस्य आवश्यकता भविष्यति वा इति। "युद्धमिशनं कर्तुं आरभ्यतुं पूर्वं युक्रेन-वायुसेनायाः स्थानीयतया परिचय-विमान-प्रशिक्षणस्य निश्चित-प्रमाणस्य आवश्यकता वर्तते।"

ब्रॉङ्क् इत्यनेन एतदपि उल्लेखितम् यत् एफ-१६ इव तुल्यकालिकरूपेण "squeamish" युद्धविमानस्य कृते योग्यानां अनुरक्षणकर्मचारिणां प्रशिक्षणं पायलट्-प्रशिक्षणस्य अपेक्षया अधिकं जरुरी आव्हानं भवति अधिकांशं मरम्मतं, अनुरक्षणं च युक्रेनदेशस्य अन्तः एव कर्तव्यं भविष्यति, तथा च सम्भवतः विदेशीयठेकेदारानाम् उपरि अवलम्बते। तस्मिन् एव काले कुशन् इत्यनेन उक्तं यत् यदा एफ-१६ युद्धविमानाः, पायलट्, अनुरक्षणदलानि च युक्रेनदेशे आगमिष्यन्ति तदा ते (ते) रूसीसेनायाः उच्चमूल्यं लक्ष्यं भविष्यन्ति, येन युक्रेनसेना स्वस्य सीमितवायुरक्षाव्यवस्थां विकीर्णं कर्तुं बाध्यते for defense.

तदतिरिक्तं "फोर्ब्स्" वेबसाइट् अपि चिन्तिता अस्ति यत् सामाजिकमाध्यमानां युगे F-16 परिनियोजनस्थानं कथं गुप्तं स्थापयितुं शक्यते इति समस्या अभवत् उदाहरणार्थं यूक्रेनियन F-16 युद्धविमानैः सह छायाचित्रं अन्येषां निर्धारणे सहायकं भविष्यति विशिष्टं गोलीकाण्डस्थानं, यत् रूसीसैन्यस्य दीर्घदूरपर्यन्तं प्रहारं आकर्षयितुं शक्नोति।