समाचारं

अमेरिकी रक्षासचिवः सैन्यमुद्रायां समायोजनं, मध्यपूर्वे सैन्यनियोजनं च वर्धयितुं आदेशं दत्तवान्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षाविभागेन प्रकाशितस्य वक्तव्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के स्थानीयसमयेअमेरिकी रक्षासचिवः ऑस्टिन् अमेरिकीसैन्यमुद्रायां समायोजनस्य आदेशं ददातिअमेरिकीसैनिकानाम् रक्षात्मकक्षमतासु सुधारं कर्तुं, इजरायलस्य रक्षायाः कृते अमेरिकीसमर्थनं वर्धयितुं, अमेरिकादेशः विविध-आपातकालेषु प्रतिक्रियां दातुं सज्जः इति सुनिश्चितं कर्तुं च。 

वक्तव्यस्य अनुसारं ऑस्टिन् इत्यनेन अब्राहम लिङ्कन् इत्यस्य उपयोगस्य आदेशः दत्तःविमानवाहकम्अमेरिकी केन्द्रीयकमाण्डस्य उत्तरदायित्वक्षेत्रे वर्तमानकाले नियोजितस्य यूएसएस थियोडोर रूजवेल्ट् विमानवाहकप्रहारसमूहस्य स्थाने, अमेरिकीयूरोपीयकमाण्डस्य अमेरिकीकेन्द्रीयकमाण्डस्य च क्षेत्रेषु बैलिस्टिकक्षेपणास्त्ररक्षाक्षमतायुक्तानां अतिरिक्तक्रूजर्-क्रूजर्-विमानानाम् स्थापनं कुर्वन्तुनाशकः , अमेरिकी रक्षाविभागः अपि अधिकभू-आधारित-बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणालीनां परिनियोजनाय सज्जतायै पदानि गृह्णाति ।ऑस्टिन् अपि प्रेषयितुं आदेशं दत्तवान् कयोद्धाअमेरिकीसैन्यस्य वायुरक्षासमर्थनक्षमतां वर्धयितुं स्क्वाड्रनम् ।

एतेषां सैन्यमुद्रासमायोजनेन मध्यपूर्वे अमेरिकीसैन्येन निर्वाहितानां व्यापकक्षमतानां वर्धनं कृतम् इति वक्तव्ये उक्तम्। (सीसीटीवी संवाददाता लियू जिओकियन)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।