समाचारं

विभिन्नपक्षेषु भिन्नाः मताः सन्ति, "हनियायाः हत्यायाः विवरणं" च अन्तर्राष्ट्रीयजनमतक्षेत्रं प्रेरयति स्म

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ईरानदेशे ग्लोबल टाइम्सस्य विशेषसम्वादकः गोङ्ग जुएयुआन् ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग यी] प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमासस्य) "नम्बर-वन-आकृतिः" पोलिट्ब्यूरो-सङ्घस्य नेता च इस्माइल-हनीयेहस्य अन्त्येष्टिः कतारराजधानीयां अभवत् on August 2 दोहानगरे आयोजितम्। तस्य हत्या कथं अभवत् इति मध्यपूर्वस्य स्थितिं प्रभावितं करोति । न्यूयॉर्क टाइम्स्, सीएनएन इत्यादिमाध्यमेन प्रथमदिनाङ्के प्रतिवेदनानि प्रकाशितानि, अस्मिन् विषये परिचितानाम् अनामिकानां जनानां उद्धृत्य यत् मासद्वयात् पूर्वमेव इजरायलस्य गुप्तचरसंस्था एकं गृहं गतवती यत्र हनिया प्रायः तेहराननगरे, राजधानीयां तिष्ठति स्म इरान् होटेलस्य कक्षे बम्बः स्थापितः, ततः ३१ जुलै दिनाङ्के प्रातः २ वादने हनिया कक्षे प्रवेशं कृतवती इति पुष्टिं कृत्वा दूरतः बम्बः विस्फोटितः इराणस्य फार्स् न्यूज एजेन्सी इत्यनेन प्रथमदिनाङ्के न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनं अङ्गीकृत्य उक्तं यत् यस्मिन् भवने हनिया आसीत् तस्य चतुर्थतलस्य उपरि "वायुतः भूमौ क्षेपणेन" आक्रमणं कृतम् इति।

अमेरिकीमाध्यमाः : बम्बः मासद्वयात् पूर्वं रोपितः आसीत्

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत् तस्य स्रोतः "सप्त मध्यपूर्वस्य अधिकारिणः (इरानी-अधिकारिणः द्वौ अपि सन्ति) एकः अमेरिकी-अधिकारी च" इति । तेषां कथनमस्ति यत् हनियायाः मृत्योः कारणं विस्फोटकं यत् गुप्तरूपेण तेहरान-नगरस्य एकस्मिन् होटेले परिवहनं कृतम् आसीत्, तत् होटलं इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलेन संचालितं, रक्षितं च आसीत्, उत्तर-तेहरान-देशस्य एकस्मिन् उच्चस्तरीय-समुदाये स्थितम् आसीत्, तस्य पूर्वकाले अपि तत्रैव स्थितवान् तेहराननगरं गच्छन्तु। मध्यपूर्वस्य पञ्च अधिकारिणः अवदन् यत् एतत् विस्फोटकं प्रायः मासद्वयात् पूर्वं तस्करीकृतम् आसीत्, ततः परं तत्र निगूढम् अस्ति। हनिया कक्षे एव तिष्ठति इति पुष्टिः जातः ततः परं दूरतः बम्बः विस्फोटितः । होटेलतः चिकित्साकर्मचारिणः शीघ्रमेव आगताः, परन्तु हनियायाः अतीव विलम्बः जातः, ततः एकः अंगरक्षकः मृतः ।

अगस्तमासस्य प्रथमे दिने इरान्-राजधानी-तेहरान-नगरे इराणस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी इत्यादयः स्वर्गीयस्य हमास-नेता हनीयेह-महोदयस्य तस्य अंगरक्षकाणां च चितायां प्रार्थनां कृतवन्तः (दृश्य चीन) २.

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् "इस्लामिक-क्रान्ति-रक्षक-दलस्य द्वौ सदस्यौ ययोः घटनायाः विषये अवगतौ आस्ताम्" इति वृत्तपत्राय उक्तं यत् विस्फोटेन सम्पूर्णं भवनं कम्पितम्, केचन खिडकयः भग्नाः, बाह्यभित्ति-भागाः च पतिताः तदन्यत् अन्ये क्षतिः सीमितरूपेण दृश्यते । प्रतिवेदने संलग्नाः छायाचित्राः दर्शयन्ति यत् यत्र हनियेहः हतः तस्य होटेलस्य केचन खिडकयः भग्नाः आसन्, बाह्यभित्तिः अपि आंशिकरूपेण पतिता आसीत्, तस्याः आघातस्य कोऽपि लक्षणः नासीत् इव एकं क्षेपणास्त्रम् । उपर्युक्तः "ईरानी-अधिकारी" अवदत् यत् प्रारम्भिक-अनुसन्धानेन ज्ञायते यत् विस्फोटक-यन्त्रस्य सटीकता २०२० तमे वर्षे ईरानी-परमाणुभौतिकशास्त्रज्ञस्य मोहसिन्-फख्रिजदेहस्य हत्यायै इजरायल्-देशेन प्रयुक्तस्य कृत्रिम-गुप्तचर-दूर-नियन्त्रण-यन्त्रस्य सदृशम् अस्ति

अमेरिकनजालस्थले Axios, CNN इत्येतयोः अपि एतादृशाः प्रतिवेदनाः प्रकाशिताः । पूर्वः अवदत् यत् इजरायल्-गुप्तचर-संस्थायाः मोसाद्-इत्यनेन तेहरान-भ्रमणकाले हनीयेह-निवासस्थानस्य विषये ज्ञातं इति सूत्रद्वयेन मीडिया-सञ्चारमाध्यमेभ्यः पुष्टिः कृता यत्, हनीयेः खलु कक्षे एव अस्ति इति गुप्तचर-सूचनाः प्राप्ताः, दूरतः नियन्त्रित-ईरानी-क्षेत्रे मोसाद्-एजेण्ट्-जनाः एकं विस्फोटकं विस्फोटं कृतवन्तः तस्य शय्याकक्षे रोपितः अस्ति। "एतत् तथ्यं न केवलं इरान्-देशे इजरायल-गुप्तचर-संस्थानां घुसपैठं दर्शयति, अपितु इराणस्य गुप्तचर-सुरक्षा-संस्थानां दुर्बलतां अपि दर्शयति . भाष्ये उक्तं यत् इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य रक्षणेन एकस्मिन् होटेले बम्बः तस्करीकृतः, येन इस्लामिकक्रान्तिकारिरक्षकदलस्य सुरक्षाजालस्य आतङ्कजनकरूपेण क्षतिः जातः इति सूचयति।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् हत्यायाः अनन्तरं घण्टेषु इजरायल् इत्यनेन हनीयेह इत्यस्य उपरि आक्रमणं कर्तुं हत्यां च कर्तुं ड्रोन् अथवा विमानात् क्षेपणास्त्रं प्रक्षेपणं कृतम् इति विषये केन्द्रितम् अस्ति तथैव प्रकारः । परन्तु इजरायल्-देशः पुनः इराणी-वायुरक्षां परिहरित्वा देशस्य राजधानीयां एतादृशं प्रकटं वायु-आक्रमणं कथं कर्तुं शक्नोति इति प्रश्नाः उत्थापयन्ति इति दावाः।

ईरानी मीडिया : बाह्य प्रक्षेप्य आक्रमण

इराणी-माध्यमेन अमेरिकी-माध्यमानां दावानां अङ्गीकारः कृतः । फार्स् न्यूज एजेन्सी इत्यनेन उक्तं यत् न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनं "असत्यम्" अस्ति तथा च "विशेषज्ञानाम् निष्कर्षाः सूचयन्ति यत् हनियेहः प्रक्षेप्येन आक्रमितः, ज़ायोनिस्ट् शासनस्य संलग्नता च निराकरणं कर्तुं न शक्यते" इति

यूनाइटेड् किङ्ग्डम्-देशे मुख्यालयेन स्थापितेन इराण-अन्तर्राष्ट्रीय-दूरदर्शनेन प्रथमे दिनाङ्के उक्तं यत्, न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रतिवेदने तथाकथिताः "मध्यपूर्व-अधिकारिणः" के सन्ति इति सम्प्रति अस्पष्टम् अस्ति यत् "यदि ते इरान्-देशस्य मित्रवतः देशेभ्यः सन्ति तर्हि ते प्रदातुं शक्नुवन्ति" इति इस्लामिकक्रांतिकारीरक्षकदलस्य अथवा इराणस्य सूचनायाः स्रोतः।" एतादृशी व्याख्या या सर्वकारस्य न्यूनहानिः करिष्यति।” न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनस्य सत्यतायाः विषये केचन ईरानी-पत्रकाराः, कार्यकर्तारः च संशयं प्रकटितवन्तः । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रतिवेदने अनेकानि प्रमुखव्याख्यानानि नासन्, यथा हनीयेहस्य हत्या अस्मिन् समये किमर्थम् यदा सः तेहरान-नगरस्य भ्रमणकाले अनेकवारं होटेले एव स्थितवान् आसीत्

लेबनानदेशस्य पत्रकारा एलिया मनीर् अन्यं खातं प्रददाति। सः दावान् अकरोत् यत् इजरायलस्य गुप्तचरसंस्थाः व्हाट्सएप् संचारसॉफ्टवेयरद्वारा हनियायाः मोबाईलफोने स्पाइवेयरं रोप्य विस्तृतं स्थलं प्राप्तवन्तः। परन्तु केचन विश्लेषकाः अवदन् यत् हनियेहः इजरायल्-देशेन सार्वजनिकरूपेण हत्यासूचौ इति घोषितः अस्ति, स्मार्टफोन-एप्लिकेशनयोः उपयोगं कुर्वन् सः अधिकं सावधानः भवितुम् अर्हति इति विश्वासः कठिनः यत् सः पाश्चात्य-सञ्चार-सॉफ्टवेयर-माध्यमेन बहिः जगति संवादं करिष्यति इति। तथा अस्य पद्धतेः स्थितिनिर्धारणस्य सटीकता प्रश्नास्पदम् अस्ति।

हनीयेहस्य वधस्य विवरणं भ्रान्तिकं भवति, येन इरान्-देशे व्यापकचर्चा प्रवर्तते यत् यदि एतत् विदेशेषु क्षेपणास्त्र-आक्रमणं स्यात् तर्हि तत्सहकारिणां टैंकर-विमानानाम् कृते स्वस्थानं गोपयितुं कठिनं स्यात्, अतः इजरायल-युद्धविमानाः कथं द्विसहस्रकिलोमीटर्-पर्यन्तं गन्तुं शक्नुवन्ति स्म? इराणस्य वायुरक्षाव्यवस्था किमर्थं प्रतिक्रियां न दत्तवती ? यदि तत् पृष्ठतः भूपृष्ठं प्रति क्षेपणास्त्र-आक्रमणम् आसीत् तर्हि इजरायलस्य इरान्-देशस्य समीपस्थेषु देशेषु गुप्त-आधाराः सन्ति इति अर्थः वा ? यदि देशस्य अन्तः निकटतः आक्रमणम् आसीत् तर्हि इरान्देशे प्रासंगिकानि शस्त्राणि कथं आनीतानि, अत्यन्तं संवेदनशीलस्थानेषु कथं नियोजितानि च?

इराण-अन्तर्राष्ट्रीय-टीवी-संस्थायाः कथनमस्ति यत् इजरायल्-देशेन यत्किमपि हत्या-पद्धतिः प्रयुक्ता, तथापि ईरानी-अधिकारिणः अपि स्वीकृतवन्तः यत् इरान्-देशेन हनीयेह-रक्षणे महतीः त्रुटयः कृताः इति केचन ईरानी-अधिकारिणः सुरक्षाबलानाम् अन्तः शुद्धिकरणस्य आवश्यकतायाः संकेतं दत्तवन्तः, केषाञ्चन अधिकारिणां उत्तरदायित्वं च दत्तवन्तः । इस्लामिकगणराज्यस्य वृत्तपत्रं, यत् सर्वकारसमर्थकं आउटलेट् इति मन्यते, तस्मिन् सुरक्षाबलानाम् आलोचना कृता यत् ते स्वपङ्क्तिं घुसपैठिनः स्वच्छं कर्तुं असफलाः अभवन् । लेखः आतङ्कवादीनां कार्याणां निवारणं न कृत्वा केवलं "प्रतिकार" इत्यत्र एव ध्यानं दत्तवान् इति आरोपः कृतः, तथा च पुनः एतादृशाः हत्याः न भवन्ति इति "गुप्तचर-सुरक्षा-संस्थानां व्यापकशुद्धिकरणस्य" अनुशंसा कृता

इजरायलस्य मीडिया : इरान् इत्यस्य जानी-बुझकर चयनम्

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् इजरायल्-देशेन हनीयेह-हत्यायाः उत्तरदायित्वं सार्वजनिकरूपेण न स्वीकृतम्, परन्तु तदनन्तरं नेतन्याहू इत्यनेन उक्तं यत् इजरायल्-देशेन इराणी-प्रॉक्सी-समूहानां विरुद्धं अन्तिमेषु दिनेषु “विनाशकारी-प्रहाराः” कृताः

जेरुसलेम-पोस्ट्-पत्रिकायाः ​​अगस्त-मासस्य प्रथमे दिने उक्तं यत् इजरायल-गुप्तचर-सुरक्षा-सेवानां स्रोतांसि तेहरान-नगरे हनीयेह-हत्यां जानीतेव इति ज्ञापितवन्तः यदि इच्छन्ति तर्हि कतारदेशे हनीयेह-नगरात् मुक्तिं प्राप्तुं शक्नुवन्ति स्म । वयं तेहरान-नगरे आक्रमणं कर्तुं चितवन्तः यतोहि तस्मिन् समये हनीयेहः इरान्-देशस्य रक्षणे आसीत्, अस्मिन् समये तस्य हत्यायाः कारणात् इरान्-देशः विश्वस्य ध्यानस्य केन्द्रं भविष्यति |. एतेन इरान्-देशः कठिन-स्थितौ स्थापयितुं शक्नोति । अधुना इजरायल्-देशः प्रतीक्षते यत् मध्यपूर्वे युद्धं कथं प्रसृतं भविष्यति, इरान्-देशः च कथं प्रतिक्रियां दास्यति ?

द्वितीयदिनाङ्के एएफपी-संस्थायाः प्रतिवेदनानुसारं इरान्-देशः तस्य मित्रराष्ट्राणि च इजरायल्-देशस्य प्रतिक्रियां दातुं सज्जाः सन्ति लेबनान-देशस्य हिजबुल-सङ्घस्य नेता इजरायल्-देशेन सह द्वन्द्वः "नव-पदे" प्रविष्टः इति अवदत् ।