समाचारं

पुनः हिंसायाः प्रसारं न भवतु इति ब्रिटिशप्रधानमन्त्री स्टारमरः दङ्गानां निवारणाय नूतनं पुलिसयोजनां घोषितवान्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स विशेष संवाददाता जी शुआंगचेङ्ग ग्लोबल टाइम्स विशेष संवाददाता ली बो] प्रथमे स्थानीयसमये ब्रिटिशप्रधानमन्त्री स्टारमरः दूरदर्शने प्रसारितभाषणे पुलिसयोजनायाः घोषणां कृतवान् यत् सम्पूर्णे देशे हिंसकदङ्गानां निवारणाय सहकार्यं सुदृढं करिष्यति। ब्रिटिश ब्रॉडकास्टिंग् कार्पोरेशन (बीबीसी) इत्यस्य अनुसारम् अस्मिन् सप्ताहे पूर्वं साउथ्पोर्ट्-नगरे छूरेण प्रहारस्य प्रकरणेन दङ्गाः उत्पन्नाः, ये पश्चात् लण्डन्, म्यान्चेस्टर इत्यादिषु स्थानेषु प्रसृताः

स्टारमरः दूरदर्शने प्रसारितभाषणे अवदत् यत् दङ्गाः "वैधः विरोधः न" अपितु "अति अल्पसंख्याकानां अन्धतत्त्वानां कार्याणि" इति । सः "सुदूरदक्षिणपक्षीयद्वेषस्य" निन्दां कृतवान् यत् "स्पष्टतया अन्तर्जालद्वारा हिंसकं अशान्तिं प्रेरयति" । स्टारमरः अवदत् यत्, "एते गुण्डाः अतीव चलन्तः सन्ति तथा च ते एकस्मात् समुदायात् अन्यस्मिन् समुदाये गच्छन्ति। अस्माकं कृते एतादृशानां परिस्थितीनां निवारणं कर्तुं शक्नुवन्तं पुलिसबलं भवितुमर्हति मुखपरिचयप्रौद्योगिकी, द्रुततरं गृहीतुं च सुव्यवस्थितप्रक्रियाः।

द्वितीये दङ्गानां प्रसारं निवारयितुं लण्डन्-नगरे सुरक्षापरिपाटाः सुदृढाः अभवन् । चित्रे नगरस्य केन्द्रे ट्राफाल्गर-चतुष्कं मार्गेण गच्छन् पुलिसकारः दृश्यते । (दृश्य चीन) २.

बीबीसी-पत्रिकायाः ​​उल्लेखः अस्ति यत् स्टारमरः ब्रिटिश-पुलिस-अधिकारिभिः सह मिलित्वा एतत् वचनं कृतवान् । प्रधानमन्त्रिकार्यालयेन पूर्वं उक्तं यत्, "यद्यपि वयं सर्वथा शान्तिपूर्णविरोधस्य अधिकारस्य रक्षणं कुर्मः तथापि ये अपराधिनः एतस्य अधिकारस्य शोषणं कृत्वा द्वेषप्रसारणं हिंसकअपराधं च कुर्वन्ति, ते कानूनस्य पूर्णबलस्य सामना करिष्यन्ति।

ब्रिटिश-"गार्जियन"-पत्रिकायाः ​​द्वितीयदिनाङ्कः अवदत् यत् ईशान-इङ्ग्लैण्ड-देशस्य बन्दरगाह-नगरे हार्टलीपूल्-नगरे एकः ११ वर्षीयः बालकः पुलिस-कारस्य अग्निप्रहारस्य शङ्केन पुलिसैः गृहीतः अव्यवस्था च।सः पश्चात् न्यायालये उपस्थितः भविष्यति। समाचारानुसारं सम्प्रति पुलिसैः निरुद्धाः एते जनाः साउथ्पोर्ट्-छूरेण प्रहार-प्रकरणेन हार्टलीपूल्-नगरे प्रवृत्तैः हिंसकदङ्गैः सह सम्बद्धाः सन्ति

गार्जियन-पत्रिकायाः ​​उल्लेखः अस्ति यत् प्रथमदिनाङ्के प्रातःकाले हार्टलीपूल्-नगरपालिकायाः ​​कर्मचारीः स्वयंसेवकाः च यत्र शान्तिः पुनः प्राप्ता तत्र वीथिषु सफाई-कार्यक्रमं आरब्धवन्तः तस्मिन् दिने पश्चात् ब्रिटिशपुलिसप्रमुखः मार्क वेबस्टरः हार्ट्लीपूल्पुलिसस्थानकस्य बहिः उक्तवान्, तत्रत्याः दङ्गान् "उन्मत्तजनसमूहव्यवहारः" इति वर्णितवान्, अनुभविनो पुलिसाधिकारिणः एतादृशी स्थितिः कदापि न दृष्टवन्तः इति

प्रथमदिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं लण्डन्-महानगरीयपुलिसः घोषितवान् यत् लण्डन्नगरे "हिंसकदङ्गानां" "आपातकालीनकार्यकर्तृणां उपरि आक्रमणानां" च कारणेन १०० तः अधिकाः जनाः गृहीताः म्यान्चेस्टरपुलिसः अवदत् यत् द्वौ जनाः गृहीतौ। लण्डन्-नगरस्य मेयरः सादिकखानः अवदत् यत् "नगरे हिंसां कर्तुं, अराजकतां जनयितुं, विभाजनं रोपयितुं च उद्दिष्टानां" विरुद्धं महानगरपुलिसस्य कार्यवाही कर्तुं सः पूर्णतया समर्थनं करोति।

ब्रिटिश-स्काई न्यूज-चैनलस्य जालपुटे उक्तं यत्, छूरेण आक्रमणस्य संदिग्धः प्रथमदिनाङ्के अपराह्णे लिवरपूल्-जिल्लान्यायालये न्यायालये उपस्थितः। न्यायालये न्यायाधीशस्य निर्णयानुसारं संदिग्धस्य नाम प्रकाशितम् अस्ति तस्य नाम एक्सेल रुडाकुबाना अस्ति, यः अगस्तमासस्य ७ दिनाङ्के १८ वर्षाणि पूर्णं करिष्यति। रुडाकुबाना इत्यस्य विरुद्धं त्रयः हत्याः, १० हत्यायाः प्रयासस्य, एकः छूरीधारणस्य च आरोपः कृतः । ब्रिटिशमाध्यमेषु उक्तं यत् रुडा कुबाना अक्टोबर् २५ दिनाङ्के लिवरपूल-क्राउन-न्यायालये उपस्थितः भविष्यति, आगामिवर्षे जनवरी-मासस्य २० दिनाङ्के च अस्थायीरूपेण न्यायाधीशस्य तिथिः निर्धारिता अस्ति। अभियोजकाः अपराधस्य प्रेरणा न प्रकाशितवन्तः, परन्तु तेषां कृते प्रकाशितं यत् प्रयुक्तं शस्त्रं पाकशालाया: छूरी वक्र-पट्टिकायुक्तम् इति रुडाकुबाना इत्यस्य सम्मुखे अतिरिक्त-आरोपाणां अनुसारम्।

ब्रिटिश-"डेली मिरर्" इति प्रतिवेदनानुसारं नाङ्गङ्ग-छुरी-आक्रमणे घातितौ द्वौ प्रथमे दिनाङ्के चिकित्सालयात् मुक्तौ अभवताम् । अन्ये पञ्च घातिताः जनाः सम्प्रति स्थिराः सन्ति इति चिकित्सालया पुष्टिः कृता।

एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् प्रकरणं श्रुत्वा न्यायाधीशः मेनारी इत्यनेन उक्तं यत् रुडा कुबाना इत्यस्य परिचयस्य प्रकटीकरणस्य अनुमतिः "असाधारणम्" अस्ति यतोहि यूके-देशे १८ वर्षाणाम् अधः प्रतिवादीनां नाम न प्रकाशयितुं अधिकारः अस्ति मेनारी इत्यनेन उक्तं यत् शङ्कितेः परिचयस्य रक्षणं निरन्तरं कृत्वा अफवाः निरन्तरं प्रसारयितुं शक्यन्ते "परिचयानां विमोचनं निरन्तरं निवारयितुं दुष्परिणामः अन्येषां कृते गलतसूचनाः प्रसारयितुं शक्यते।

सीएनएन इत्यनेन उल्लेखितम् यत् नाङ्गङ्ग-छूर-प्रहार-प्रकरणस्य २४ घण्टाभ्यः न्यूनेन समये, संदिग्धस्य नाम घोषितस्य पूर्वं, सामाजिक-मञ्चे १८,०००-तमेभ्यः अधिकेभ्यः खातेभ्यः ३०,०००-तमेभ्यः अधिकवारं समानानि छद्मनामानि उल्लिखितानि, सुदूर-दक्षिण-समूहाः बहूनां अनुयायिनां सह निरन्तरं कुर्वन्ति "प्रचारे इन्धनं योजयन्तु।"

सीएनएन इत्यनेन विशेषज्ञानाम् उद्धृत्य उक्तं यत् कस्यापि आक्रमणस्य अनन्तरं शङ्कितेः जातिधर्मस्य विषये सर्वदा अनुमानं भविष्यति। "श्वेतराष्ट्रवादिनः मुसलमानानां विषये, यः कोऽपि श्वेतवर्णीयः नास्ति तस्य विषये गलतसूचनाः प्रसारयितुं यत्किमपि अवसरं गृह्णन्ति। अतः ते कार्ये कूर्दन्ति, यत्किमपि मिथ्याप्रसारणं कर्तुं प्रयतन्ते यत् ते जानन्ति यत् 'हत्यारा कोऽस्ति' इति।