समाचारं

अवलोकन|आक्रमणे हनियायाः मृत्योः विषये बहवः संशयाः सन्ति, इराणस्य "प्रतिकारचक्रं" दीर्घकालीनं भवितुम् अर्हति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हमास-नेता हनीयेहः विमान-आक्रमणेन वा पूर्वनिर्धारित-बम्बेन वा मृतः वा, तत् इराणस्य सुरक्षा-दोषान् उजागरयति स्म, ईरानी-सर्वकारस्य, विशेषतः तस्य गुप्तचर-व्यवस्थायाः अपमानं च अभवत्

अगस्तमासस्य द्वितीये दिने अमेरिकीमाध्यमानां समाचारानाम् उद्धृत्य "सन्दर्भसमाचारजालम्" इत्यस्य अनुसारं इजरायलस्य गुप्तचरसेवाया: गुप्तसेवाया: (मोसादस्य) हत्याकाण्डेन हमास-नेता हनीयेह-इत्यस्य मुख्यालये तेहरान-नगरे विस्फोटकयन्त्रं स्थापितं इति पुष्टिः कृता निवासः ।

हमासः स्वस्य प्रारम्भिकवक्तव्ये उक्तवान् यत् इजरायलस्य वायुप्रहारेन हनीयेहः मृतः।

शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वस्य अध्ययनसंस्थायाः प्रोफेसरः लियू झोङ्गमिन् द पेपर (www.thepaper.cn) इत्यस्मै विश्लेषणं कृतवान् यत् हनियेहस्य हत्या प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रसारस्य चरम-अभिव्यक्तिषु अन्यतमम् अस्ति The location and हत्यायाः समयः इराणस्य कृते किञ्चित् निहितार्थः अस्ति यत् इराणः पुनः इजरायलस्य विरुद्धं क्षेपणास्त्रवायुप्रहारं कर्तुं शक्नोति, इराणस्य इजरायलस्य च सम्बन्धः अधिकं क्षीणः भूत्वा "प्रतिकारचक्ररूपेण" विकसितः भविष्यति।

अमेरिकीमाध्यमेषु हनिया-आक्रमणस्य नवीनतमविवरणं प्रकाशितम्

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​मध्यपूर्वस्य सप्त-अधिकारिणां उद्धृत्य उक्तं यत्, हमास-नेता हनीयेः प्रायः मासद्वयात् पूर्वं तेहरान-होटेल्-मध्ये तस्करीकृतेन विस्फोटकेन मृतः, यत्र सः निवसति स्म हत्यापक्षः हनिया होटेले अस्ति इति पुष्टिं कृत्वा दूरतः बम्बं विस्फोटितवान्।

मध्यपूर्वस्य अधिकारिणः अवदन् यत् हनियेहः तेहरान-नगरस्य भ्रमणकाले अनेकवारं इस्लामिक-क्रान्तिकारि-रक्षक-दलेन संचालितस्य रक्षणस्य च होटेले एव स्थितवान्

"सन्दर्भसमाचारजालम्" अमेरिकन-एक्सिओस्-समाचारजालस्थलस्य उद्धृत्य उक्तं यत् हनियायाः मृत्योः विस्फोटः ३० जुलै-दिनाङ्के रात्रौ अभवत्, तस्य हत्यायाः आधिकारिकघोषणा च कतिपयेषु घण्टानन्तरं जुलै-मासस्य ३१ दिनाङ्के प्रातःकाले अभवत्

होटेलस्य अन्तः चिकित्सादलः अस्ति इति कथ्यते । विस्फोटस्य अनन्तरं चिकित्सादलः तत्क्षणमेव कक्षं प्रति त्वरितम् आगत्य हानिया इत्यस्याः स्थले एव मृतः इति घोषितवान्, अंगरक्षकस्य उद्धाराय च प्रयत्नं कृतवान्, परन्तु अंगरक्षकः अपि मृतः

सूत्रेषु उक्तं यत् इजरायल्-गुप्तचर-संस्था तेहरान-नगरे स्थित्वा हनियेः कुत्र कस्मिन् कक्षे अपि निवसति इति जानाति स्म । सूत्रेषु उक्तं यत् पूर्वमेव बम्बः कक्षे रोपितः आसीत्। ते अपि अवदन् यत् एतत् कृत्रिमबुद्धेः उपयोगेन उच्चप्रौद्योगिकीयुक्तं यन्त्रम् अस्ति। इरान्देशे मोसाड्-एजेण्ट्-जनाः दूरतः एव बम्बं विस्फोटितवन्तः, यतः ते पूर्वमेव गुप्त-सूचनाः प्राप्तवन्तः यत् हनीयेः खलु कक्षे अस्ति इति ।

अस्य आक्रमणस्य सटीकता परिष्कारः च इजरायल्-देशेन २०२० तमे वर्षे ईरानी-देशस्य शीर्ष-परमाणुवैज्ञानिकस्य मोहसिन्-फख्रिजदेहस्य हत्यायाः पद्धतेः सदृशी आसीत्, यत्र दूरनियन्त्रितस्य कृत्रिम-गुप्तचर-रोबोट्-शस्त्रस्य उपयोगः कृतः

इराणी-माध्यमेन प्रारम्भे ड्रोन्-यानेन त्रीणि क्षेपणास्त्राणि प्रक्षेपितानि इति, अनन्तरं इराणस्य बहिः क्षेपणानि प्रक्षेपितानि इति उक्तम् । इजरायलस्य मीडिया "i24NEWS" इति जालपुटे उक्तं यत् तस्मिन् दिने प्रातः २ वादने इजरायलनिर्मितं "Spike" इति टङ्कविरोधी क्षेपणास्त्रं हनियायाः निवासस्थानस्य समीपतः प्रक्षेपणं कृत्वा तस्य शय्यागृहं प्रहारितम्।

प्रासंगिकसूचनानुसारं "स्पाइक्" क्षेपणास्त्रम् अपि इजरायल्-कम्पनी राफेल-इत्यस्य उत्पादः अस्ति -टङ्क क्षेपणास्त्र। "स्पाइक्" क्षेपणास्त्रस्य ५ मॉडल् सन्ति, येषु अल्पदूरपर्यन्तं, मध्यमदूरपर्यन्तं, दीर्घदूरपर्यन्तं, विस्तारिता-परिधिः, नूतनाः अ-दृष्टि-प्रकाराः च सन्ति, येषां अधिकतम-परिधिः ८०० मीटर् तः २५ किलोमीटर् यावत् भवति

"स्पाइक् क्षेपणास्त्रस्य उपयोगस्य सम्भावना अधिका नास्ति। इजरायलेन विकसितं क्षेपणास्त्रं इरान्देशे आनयितुं कठिनं जोखिमपूर्णं च अस्ति" इति सैन्यविशेषज्ञः हान डोङ्गः मन्यते यत् परिवर्तनस्य अनन्तरं मानवरहितविमानानाम् सामान्यविपण्ये एतत् उपलभ्यते। विस्फोटकाः योजिताः भवन्ति, तथा च प्रहारस्य सटीकता स्पाइक-क्षेपणास्त्रस्य तुल्यम् अस्ति

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं हनिया-आक्रमणस्य अनन्तरं सामाजिक-मञ्चेषु क्षतिग्रस्तस्य भवनस्य छायाचित्रं प्रसारितम्, यत्र हनियायाः वधः अभवत् इति कथ्यते एकः अनामिकः ईरानी-अधिकारी मीडिया-सञ्चारमाध्यमेभ्यः पुष्टिं कृतवान् यत् एतत् स्थानं यत्र हनिया-देशे आक्रमणं कृतम् । न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​तस्य फोटो उपग्रहचित्रैः सह मेलनं कृत्वा उत्तरतेहरानदेशस्य सदर आबादमहलस्य समीपे एव भवनं इति पुष्टिः कृता । इरान्-देशस्य विदेशकार्याणां बहवः कार्यक्रमाः सदरआबाद-महलस्य समीपे एव भवन्ति ।

भवनस्य हरित-टार्प्-आच्छादिताः, खिडकयः, बाह्यभित्तिः च क्षतिग्रस्ताः, अधः निर्माणस्य मलिनमवशेषाः च विकीर्णाः सन्ति इति छायाचित्रेषु दृश्यते ।

समाचारानुसारं प्यालेस्टिनी इस्लामिकजिहादस्य (जिहादस्य) महासचिवः जियाद अल-नखाला इत्ययं घटनायाः समये हनीयेह इत्यस्य भवने एव आसीत्, परन्तु नखाला घातितः नासीत्, आक्रमणं च सटीकरूपेण Went to इति लक्ष्यं कृतम् इव भासते स्म अन्यस्मिन् तलस्य चनिया।

ईरानीमाध्यमानां समाचारानुसारं हनीयेहस्य एकः अंगरक्षकः प्रमुखसूचनाः लीक् कृतवान् यत् तस्य आक्रमणस्य कारणम् अभवत् ।

परन्तु इजरायल्-देशेन हनिया-नगरस्य स्थानं निर्धारयितुं मोबाईल-फोन-गुप्तचर-सॉफ्टवेयरस्य उपयोगः कृतः इति अपि समाचाराः सन्ति । रूस टुडे टीवी-जालस्थले अगस्त-मासस्य प्रथमे दिने ज्ञापितं यत् संवाददाता एलियाह मनीशेङ्ग् इत्यनेन उक्तं यत् इजरायल्-देशः हमास-नेता इस्माइल-हनीयेह-इत्यस्य मोबाईल-फोने स्पायवेयर-रोपणार्थं व्हाट्सएप्-सन्देशानां उपयोगं करोति, तस्मात् निर्धारितं यत् उत्तरार्द्धस्य व्यक्तिस्य स्थानं। मणिः अवदत् यत् एषः स्पाइवेयरः "इजरायल-साइबर-गुप्तचर-कम्पनी एनएसओ-समूहेन विकसितस्य कुख्यातस्य 'पेगासस्'-सॉफ्टवेयरस्य" सदृशः भवितुम् अर्हति । एतत् सॉफ्टवेयरं वास्तविकसमये लक्ष्याणां निरीक्षणं करोति, सटीकं लक्ष्यस्थानं च प्रदाति । हानिया पूर्वं स्वपुत्रेण सह दूरभाषेण सम्भाषितवती।

ब्रिटिशचिन्तनसमूहस्य हेनरी जैक्सन् सोसाइटी इत्यस्य शोधकर्त्ता एण्ड्रयू फॉक्स इत्यस्य मतं यत् हनीयेहः इरान्-देशं बहुवारं गतः अस्ति तथा च मीडिया प्रायः प्रतिवेदनानि प्रकाशयति, येन इजरायल्-देशाय तस्य स्थानं सुलभतया सुलभं भवति "एकं दिवसं (चनियायाः स्थानं ज्ञात्वा) व्यतीतुं सार्थकता अस्ति।"

हनिया-आक्रमणस्य विशिष्टविवरणानां विषये ईरानी-सर्वकारेण उक्तं यत्, हत्यायाः सटीकपरिस्थितिः निर्धारयितुं अद्यापि अन्वेषणं प्रचलति। इराण-सर्वकारेण मीडिया-माध्यमेषु आक्रमणस्य विवरणं प्रति प्रतिक्रिया न दत्ता, टिप्पणी वा न कृता ।

इरान् कथं प्रतिकारं करिष्यति ?

क्षेपणास्त्र-आक्रमणं वा पूर्वं रोपितः बम्बः वा, एतत् न केवलं दर्शयति यत् इजरायल-गुप्तचर-संस्थाः इरान्-देशे गभीरं प्रविष्टाः, अपितु इराणस्य गुप्तचर-सुरक्षा-संस्थानां दुर्बलतां अपि प्रतिबिम्बयति |.

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​विश्लेषणं कृतम् यत् इरान्-देशे आक्रमणे हनीयेह-महोदयस्य मृत्युः न केवलं ईरानी-सर्वकारस्य अपमानं कृतवान्, अपितु इरान्-देशस्य सुरक्षा-दोषान् अपि उजागरितवान्

इराणस्य नूतनराष्ट्रपतिः पेजेशिज़्यान् इत्यस्य निकटविश्वासी बेमानेशः अवदत् यत् एतत् आक्रमणं इराणस्य मुखस्य उपरि एकः भारी थप्पड़ः आसीत्, अस्माकं देशस्य अपमानं जातम्, अस्माकं सम्पूर्णं सुरक्षातन्त्रं क्षीणं जातम्, गुप्तचर्यायां अस्माकं कोऽपि उपस्थितिः नास्ति इति च दर्शितम्। " " .

अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी दर्शितवान् यत् इजरायल्-देशः इराणस्य नूतन-राष्ट्रपतिस्य उद्घाटनसमये एतत् अभियानं प्रारब्धवान् यत् नूतन-नेतृत्वेन इजरायलस्य इराणस्य सुरक्षा-व्यवस्थायां प्रवेशस्य क्षमतां प्रदर्शयितुं शक्नोति |. इरान् कथं प्रतिक्रियां ददाति इति निर्धारितं भविष्यति यत् मध्यपूर्वस्य स्थितिः अधिकं वर्धते वा इति।

इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन जुलैमासस्य ३१ दिनाङ्के प्रतिज्ञा कृता यत् इराणस्य दायित्वं हनीयेहस्य मृत्योः "प्रतिशोधस्य" अस्ति। इराणस्य त्रयः अनामिकाः अधिकारिणः वदन्ति यत् खामेनी इत्यनेन इजरायल्-विरुद्धं प्रत्यक्ष-प्रहारस्य आदेशः दत्तः, परन्तु इरान्-देशेन स्थितिः वर्धयितुं न शक्यते इति प्रतिकार-विधिषु अधिकं समायोजनं कृतम् अस्ति वा इति अस्पष्टम्।

इरान्-देशस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलेन ३१ तमे दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् इरान्-प्रतिरोध-सैनिकाः च अस्मिन् विषये "कठोर-विशाल-रूपेण" प्रतिक्रियां दास्यन्ति इति

इरान्-देशस्य नूतनः राष्ट्रपतिः पेजेशिज्यान् इत्यनेन उक्तं यत् इरान् "स्वस्य सार्वभौम-अखण्डतायाः, गौरवस्य, वैभवस्य, गौरवस्य च रक्षणं करिष्यति, आतङ्कवादीनां कब्जाधारिणः च स्वस्य कायर-कार्यस्य पश्चातापं करिष्यति" इति

उपर्युक्तस्य अनामिकस्य ईरानी-अधिकारिणः मते ईरानी-सैन्यसेनापतयः तेल अवीव-हाइफा-समीपे सैन्यलक्ष्येषु संयुक्तरूपेण ड्रोन्-क्षेपणास्त्र-आक्रमणं कर्तुं विचारयन्ति, परन्तु नागरिक-लक्ष्येषु आक्रमणं न कर्तुं सावधानाः भविष्यन्ति |. अन्यः विकल्पः अस्ति यत् इरान् तस्य प्रॉक्सी च (यमेन्, सीरिया, इराक् च सहितम्) अधिकतमं दबावं प्राप्तुं समन्वितं आक्रमणं कर्तुं शक्नुवन्ति ।

अस्मिन् वर्षे एप्रिलमासे सीरियादेशे ईरानीदूतावासस्य उपरि आक्रमणस्य प्रतिक्रियारूपेण इरान् प्रथमवारं स्वक्षेत्रात् इजरायल्-देशे क्षेपणास्त्र-ड्रोन्-आक्रमणानि प्रारब्धवान् यतः अमेरिका-देशः, ब्रिटेन-जॉर्डन्-देशाः च आक्रमणं कृतवन्तः क्षेपणास्त्राणि, ड्रोन्-यानानि च अवरुद्धवन्तः in advance, इजरायलस्य स्वस्य वायु-क्षेपणास्त्र-रक्षा-बलानाम् रक्षणेन सह मिलित्वा केवलं अल्पसंख्याकाः क्षेपणास्त्राः इजरायल-सैन्य-अड्डेषु आघातं कृतवन्तः तदनन्तरं इरान्-देशः सैन्य-कार्यक्रमेण इजरायल-सैन्य-लक्ष्यद्वयं सफलतया आहतम् इति दावान् अकरोत्, इजरायल्-देशः तु आक्रमणेन कृतं क्षतिं अत्यल्पम् इति दावान् अकरोत्

लियू झोङ्ग्मिन् इत्यस्य मतेन यदि इरान् पुनः इजरायल्-विरुद्धं क्षेपणास्त्र-ड्रोन्-वायुप्रहारं करोति चेदपि कार्याणां परिमाणं स्वयमेव प्रतिबन्धितं भविष्यति, लक्ष्याणि सैन्यलक्ष्येषु केन्द्रीकृतानि भविष्यन्ति, चयनितलक्ष्याणां संख्या च तुल्यकालिकरूपेण सीमितं भविष्यति, अतः यथा स्थितिः अनियंत्रितः न भवेत्, यथा बृहत् सैन्यसङ्घर्षः वा युद्धः वा।

"इजरायलविरुद्धं सैन्यप्रहारं कर्तुं प्रतिरोध-अक्षस्य अन्येषां सदस्यानां कृते अपि इराणस्य विकल्पः अस्ति। विशेषतः इजरायल-लेबनान-हिजबुल-सशस्त्रसेनानां मध्ये अद्यतन-सङ्घर्षे ध्यानं दातव्यम्।

ईरानी सशस्त्रसेनायाः मुख्याधिकारी मोहम्मद हुसैन बघेरी इत्यनेन उक्तं यत् "प्रतिरोधस्य अक्षः" हनीयेहस्य न्यायं प्राप्तुं उपायानां मूल्याङ्कनं कुर्वन् अस्ति, ते च निश्चितरूपेण एतादृशं कार्यं करिष्यन्ति यत् इजरायल् पश्चातापं करिष्यति। "प्रतिरोधस्य अक्षे" मुख्यतया हिज्बुल, हमास, यमनदेशस्य हुथीसशस्त्रसेना, इराक्, सीरियादेशयोः केचन मिलिशियासमूहाः च सन्ति ।

लेबनानदेशस्य हिजबुल-नेता हसन-नस्रल्लाहः अगस्त-मासस्य प्रथमे दिनाङ्के इजरायल्-देशेन मारितस्य हिजबुल-सैन्यसेनापतिस्य फुआद् शुकुर्-इत्यस्य प्रतिशोधं कर्तुं, इजरायल्-विरुद्धं तत्क्षणमेव प्रतिकारात्मकं आक्रमणं कर्तुं च प्रतिज्ञां कृतवान् नस्रुल्लाहः अवदत् यत् हिजबुल "युद्धस्य पूर्वसंध्यायां" अस्ति तथा च प्रतिरोधनेतृणां हत्या संस्थायाः परिमाणं न प्रभावितं करिष्यति "अनुभवः दर्शयति यत् प्रतिरोधः केवलं वर्धमानः एव भविष्यति" इति।

एकः वरिष्ठः हौथी-अधिकारी रूसी-उपग्रह-समाचार-एजेन्सी-सञ्चारमाध्यमेन ३१ जुलै-दिनाङ्के अवदत् यत् इरान्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास)-नेतृणां हनियेह-हत्यायाः प्रतिक्रियायां हुथी-दलस्य नेतृत्वं कर्तुं प्रतिबद्धाः सन्ति।

लियू झोङ्गमिन् इत्यनेन दर्शितं यत् एतस्य हत्यायाः नकारात्मकः प्रभावः प्यालेस्टिनी-इजरायल-सङ्घर्षे, इरान्-इजरायल-सम्बन्धे, आन्तरिक-प्यालेस्टिनी-मेलनस्य अपि च सम्पूर्ण-मध्यपूर्वस्य स्थितिः अस्ति इजरायल-इरान्-योः "प्रतिरोधस्य अक्षस्य" च मध्ये द्वन्द्वः अस्ति likely to become protracted, and all parties to the conflict are still "हिंसा हिंसां मिलति" इति दुष्टवृत्तात् मुक्तिः कठिना अस्ति

केचन विश्लेषकाः अपि वदन्ति यत् इराणस्य विकल्पेषु सर्वाधिकं जोखिमपूर्णः अस्ति यत् वास्तविकपरमाणुशस्त्रनिर्माणस्य दिशि अन्तिमपदं ग्रहीतुं निर्णयः करणीयः। एतेन गतिरोधयुक्तः ईरानी-परमाणुविषयः अपि अधिकं जटिलः भविष्यति ।