समाचारं

रूस-अमेरिका-देशयोः राष्ट्रपतिः मुक्तानाम् अभिवादनार्थं विमानस्थानकं गतवन्तः - मातृभूमिं प्रति भवतः निष्ठायाः कृते धन्यवादः।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूस, अमेरिका, जर्मनी च देशेषु ग्लोबल टाइम्स् विशेषसंवाददाता जिओ सिन्क्सिन् जिओ दा आओकी लियू युपेङ्ग चेन् काङ्ग] रूस, अमेरिका, जर्मनी इत्यादिषु पाश्चात्यदेशेषु "शीतयुद्धस्य अनन्तरं बृहत्तमं कैदीविनिमयकार्यक्रमं" अगस्तमासस्य प्रथमदिनाङ्के सम्पन्नम् . रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् तस्मिन् दिने मुक्ताः रूसदेशं प्रति प्रत्यागतानां रूसीनां व्यक्तिगतरूपेण अभिवादनार्थं विमानस्थानकं गत्वा अवदत् यत्, "अमेरिकायाः ​​राष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस् च भवतः शपथानां, उत्तरदायित्वस्य, निष्ठायाः च कृते धन्यवादः" इति तस्याः रात्रौ विलम्बेन मुक्ताः रूसीजनाः (अथवा स्थायीनिवासिनः) अभिवादनाय विमानस्थानकं गतः । बाइडेन् इत्यनेन व्हाइट हाउस् इत्यस्य पत्रकारसम्मेलने अपि "कूटनीतिकं पराक्रमम्" इति प्रशंसा कृता । अनेकाः अन्तर्राष्ट्रीयमाध्यमविश्लेषकाः मन्यन्ते यत् बाइडेन् प्रशासनस्य एतत् कदमः न केवलं बाइडेन् कृते कूटनीतिकविरासतां त्यक्तुं, अपितु अस्य प्रशासनस्य "दुर्लभकूटनीतिक उपलब्धिभिः" हैरिस् तथा डेमोक्रेटिकपक्षस्य अभियाने "नवीनप्रेरणा" योजयितुं अपि अस्ति अमेरिकीमाध्यमानां समाचारानुसारं बाइडेन् इत्यनेन हैरिस् इत्यस्मै मित्रराष्ट्रस्य जर्मनीदेशस्य उपरि दबावं स्थापयितुं प्रेषितम् यत् जर्मनीदेशः आजीवनकारावासस्य दण्डं प्राप्तस्य रूसी एजेण्टस्य मुक्तिं कर्तुं प्रेरयितुं शक्नोति। अनेन अमेरिका-जर्मनी-देशयोः महती विवादः अभवत् । रूस-अमेरिका-देशयोः मध्ये अस्य बृहत्-परिमाणस्य कैदी-आदान-प्रदानस्य विषये अन्तर्राष्ट्रीय-समुदायः सामान्यतया अपेक्षां करोति यत् उभयपक्षः एतत् अवसरं स्वीकृत्य द्विपक्षीय-सम्बन्धेषु विषयान् संवादद्वारा समाधानं कर्तुं शक्नोति |. परन्तु रूसस्य "दृष्टिकोणः" उक्तवान् यत् यद्यपि रूस-अमेरिका-देशयोः मध्ये कैदी-आदान-प्रदान-कार्यक्रमः उभयपक्षस्य कृते उत्तमः विषयः अस्ति तथापि तस्य अर्थः अपि भवितुम् अर्हति यत् द्वयोः देशयोः मध्ये "नवीनशीतयुद्धम्" अधिकगम्भीरं क्षणं प्रविष्टम् अस्ति क्यूबादेशस्य क्षेपणास्त्रसंकटः सोवियतसङ्घः आसीत् तथा च अमेरिकादेशे बृहत्प्रमाणेन गुप्तचरविनिमयः केवलं षड्मासाभ्यन्तरे एव अभवत् ।

सप्तदेशाः "शीतयुद्धात् परं बृहत्तमं बन्दीविनिमयं" प्राप्तवन्तः ।

रूस-देशः, अमेरिका-देशः, अन्ये सप्त-देशाः च "शीतयुद्धात् परं बृहत्तमं कैदी-आदान-प्रदानं" इति विषये सम्झौतां कृतवन्तः, ततः परं पाश्चात्य-देशैः मुक्ताः १० रूसीजनाः अगस्त-मासस्य प्रथमे दिने स्थानीयसमये मास्को-नगरं प्रत्यागतवन्तः आरआईए नोवोस्टी इत्यनेन उक्तं यत् प्रथमस्थानीयसमये सायंकाले रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् मास्कोनगरस्य "व्नुकोवो-२" विमानस्थानकं गत्वा विमानस्य रैम्पे कैदीविनिमयकार्यक्रमस्य समये मुक्तानाम् रूसीनागरिकाणां व्यक्तिगतरूपेण अभिवादनं कृतवान्। विमानस्थानके विशेषः रक्तकालीनः विन्यस्तः, राष्ट्रपतिरक्षकस्य प्रायः ४० सम्मानरक्षकसदस्याः स्वागतसमारोहे उपस्थिताः आसन् । पुटिन् विमानात् अवतरन्तः प्रत्येकं मुक्तपुरुषं हस्तं कृत्वा वा आलिंगितवान् वा । पश्चात् पुटिन् स्वभाषणे उक्तवान् यत् "प्रथमं सर्वेभ्यः मातृभूमिं प्रति प्रत्यागमने अभिनन्दनं कर्तुम् इच्छामि... भवतः शपथानां, कर्तव्यानां, मातृभूमिं प्रति निष्ठायाः च कृते धन्यवादं दातुम् इच्छामि। मातृभूमिः भवन्तं सर्वदा स्मर्यते।" .भवन्तः सर्वे राज्यपदकानि पुरस्कृताः भविष्यन्ति।"

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् प्रथमदिने मुक्तरूसीनां अभिवादनार्थं विमानस्थानकं गतः।

तस्मिन् दिने पूर्वं क्रेमलिन-जालपुटेन घोषितं यत् विदेशेषु निरुद्धानां कारागारेषु च स्थापितानां रूसीनागरिकाणां स्वदेशं प्रत्यागन्तुं पुटिन् गुप्तचर्यायाः दोषी इति पूर्व-अमेरिका-सैनिकस्य पौल-व्हेलन्-इत्यस्य, वालस्ट्रीट्-पत्रिकायाः ​​संवाददातुः च क्षमायाः फरमानस्य हस्ताक्षरं कृतवान् मास्को-नगरस्य पत्रकारः गेर्श्कोविच् अन्ये १३ जनाः च ।

विमानस्थानके पुटिन् इत्यस्य व्यक्तिगतं अभिवादनस्य विषये रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः द्वितीयदिने पत्रकारसम्मेलने अवदत् यत् "एतत् अतीव महत्त्वपूर्णम्। एतत् देशस्य सेवां कुर्वतां कृते श्रद्धांजलिः अस्ति। ते अतीव कठिनपरीक्षां गत्वा परीक्षां उत्तीर्णाः अभवन्। तेषां प्रयत्नेन बहवः जनाः स्वदेशं प्रति प्रत्यागन्तुं अवसरं प्राप्तवन्तः।" सः अवदत् यत् विदेशेषु कारागारं गतानां सर्वेषां रूसीनां भाग्यं रूसीसर्वकारस्य विभिन्नविभागानाम् प्रमुखचिन्ता अस्ति, तेषां उद्धारस्य कार्यं च निरन्तरं भविष्यति। पेस्कोव् इत्यनेन एतदपि पुष्टिः कृता यत् जर्मनीदेशेन कैदीविनिमयकार्यक्रमस्य समये मुक्तः क्रासिकोवः रूसीसङ्घीयसुरक्षासेवायाः एजेण्टः आसीत्, अभिजात "अल्फा"बलस्य सेवां च कृतवान् समाचारानुसारं २०१९ तमे वर्षे बर्लिन्-नगरे चेचेन्-देशस्य पृथक्तावादी-सेनापतिं मारितवान् इति कारणेन जर्मनी-न्यायालयेन क्रासिकोव्-इत्यस्य आजीवनकारावासस्य दण्डः दत्तः । तदतिरिक्तं स्लोवेनियादेशेन मुक्तं दम्पती अपि रूसीगुप्तचराः आसन् । रूसीसङ्घीयसुरक्षासेवा पूर्वं एकं वक्तव्यं प्रकाशितवती यत् एतेषां रूसीनागरिकाणां सह आदानप्रदानस्य आक्षेपाः ते एव "विदेशीयहिताय कार्याणि कुर्वन्ति, रूसस्य सुरक्षायाः हानिं च कुर्वन्ति" इति समूहाः सन्ति

पुटिन् इत्यनेन मुक्तरूसीजनानाम् स्वागतस्य घण्टाभिः अनन्तरं अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस् च वाशिङ्गटनस्य समीपे एण्ड्रयूजवायुसेनास्थानकं गत्वा गोर्श्कोविच्, पौल् व्हेलन्, अमेरिकी-रूसी-द्वय-राष्ट्रीयानाम् अभिवादनं कृतवन्तः ये "रेडियो फ्री यूरोप" इति संवाददाता कुर्मशेवा इत्यनेन मुक्ताः आसन् एसोसिएटेड् प्रेस इत्यस्य अनुसारं प्रथमे स्थानीयसमये रात्रौ प्रायः ११:४० वादने यदा त्रयः जनाः विमानस्य रम्पात् अवतरन्ति स्म तदा बाइडेन्, हैरिस् च क्रमशः तान् आलिंगितवन्तौ ततः बाइडेन् टार्माक्-मार्गे उक्तवान् यत् मुक्ताः अमेरिकनजनाः पुनः अमेरिकी-भूमौ स्वागतं कर्तुं "महानः अनुभूयते" तथा च "एतदेव वयं बहुकालात् प्रतीक्षामहे" इति बाइडेन् जर्मनी इत्यादीनां मित्रराष्ट्रानां सहकार्यस्य प्रशंसाम् अकरोत् यत् एते देशाः केचन "कठिनकार्यं कृतवन्तः ये स्वहितस्य विरुद्धं गच्छन्ति" इति । हैरिस् इत्यनेन उक्तं यत् एषः सम्झौता "कूटनीतिस्य शक्तिं अवगच्छति राष्ट्रपतिः भवितुं महत्त्वं पूर्णतया दर्शयति" इति ।

जर्मनीदेशे चान्सलर श्कोल्ज् अपि मुक्तानाम् अभिवादनाय विमानस्थानकं गतः । श्कोल्ज् इत्यनेन उक्तं यत् जर्मनी-सर्वकारस्य कृते सामूहिक-कारागार-आदान-प्रदान-कार्यक्रमस्य भागरूपेण दोषीकृतस्य रूसी-एजेण्टस्य मुक्तिः "कठिनः निर्णयः" अस्ति । एषः निर्णयः समीचीनः इति सः आग्रहं कृतवान् यत् "यदि भवतः किमपि संशयः अस्ति तर्हि एतैः मुक्तैः जनानां सह वार्तालापं कृत्वा ते अन्तर्धानं भविष्यन्ति" इति सः अपि अवदत् यत्, "अयं क्षणः निःसंदेहं अमेरिका-जर्मनी-देशयोः सम्बन्धं बहु सुदृढं कृतवान्" इति ।" मित्रता।"

"कूटनीतिकः पराक्रमः" अथवा निर्वाचनसहायार्थं साधनम्?

अस्य कैदीनां आदानप्रदानस्य विषये बाइडेन् इत्यनेन पूर्वं प्रथमदिनाङ्के व्हाइट हाउस् इत्यत्र मुक्तानाम् परिवारैः सह पत्रकारसम्मेलनं कृत्वा एतेषां जनानां पुनः अमेरिकादेशं प्रति आनेतुं वार्ता "कूटनीतिकं पराक्रमम्" इति घोषितम् यदा सः श्वेतभवनं प्रविष्टवान् तदा आरभ्य अमेरिकीसर्वकारेण ७० तः अधिकाः निरुद्धाः अमेरिकनजनाः स्वपरिवारैः सह पुनः मिलितुं पुनः आनिताः ।

अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस् च प्रथमे दिनाङ्के मुक्तानाम् अमेरिकनजनानाम् अभिवादनाय विमानस्थानकं गतवन्तौ । (एएफपी) ९.

परन्तु अनेके पाश्चात्यमाध्यमाः मन्यन्ते यत् एतत् कदमः डेमोक्रेटिकपक्षस्य प्रचाररणनीतिः अधिका अस्ति । सीएनएन-संस्थायाः कथनमस्ति यत् अमेरिका-रूसयोः मध्ये कैदी-आदान-प्रदानस्य विषयः बाइडेन्-महोदयस्य कार्यकाले विदेशनीति-दुविधासु अन्यतमः अस्ति । यदा अन्ततः बाइडेन् गतमासे दौडतः निवृत्तिम् अकुर्वत्, हैरिस् इत्यस्य उम्मीदवारीयाः समर्थनं च घोषितवान् तदा सः स्वस्य कार्यकालस्य अवशिष्टेषु षड्मासेषु एतान् सर्वान् विषयान् सम्बोधयिष्यति इति प्रतिज्ञां कृतवान् कैदी-विनिमयेन हैरिस्-अभियानस्य "नवीन-प्रेरणा" प्रविष्टा अस्ति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​विशेषतया उल्लेखः कृतः यत् व्हाइट हाउस-अधिकारिणः जर्मनी-देशस्य "कारागार-आदान-प्रदानस्य" भागं ग्रहीतुं कूटनीतिक-प्रयत्नेषु हैरिस्-महोदयस्य महत्त्वपूर्णा भूमिका अस्ति इति बोधितम् अस्मिन् वर्षे फेब्रुवरीमासे म्यूनिख-सुरक्षासम्मेलने भागं गृहीत्वा हैरिस्-महोदयेन जर्मनी-देशस्य कुलपतिः श्कोल्ज्-इत्यस्य उपरि निज-वार्तालापेन दबावः कृतः यत् जर्मनी-देशेन रूसी-एजेण्टस्य क्रासिकोव-इत्यस्य मुक्तिः कैदी-विनिमय-सम्झौतेः कृते महत्त्वपूर्णा अस्ति यतोहि सः कश्चन पुटिन्-इत्यस्य पुनरागमनं कर्तुम् इच्छति स्म मीन"।

रायटरस्य अनुसारं कैदीविनिमयकार्यक्रमेण बाइडेन् प्रशासनाय बहु आवश्यकी कूटनीतिक उपलब्धिः प्राप्यते, यत् बाइडेन् इत्यस्य कूटनीतिकविरासतां सुन्दरं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च हैरिस् इत्यस्य व्हाइट हाउस्-विजयस्य सम्भावना वर्धयितुं शक्नोति तथापि तस्य व्ययः अपि महती अस्ति, संयुक्तराज्यस्य च राज्यानि अस्य कदमस्य विषये चिन्तिताः सन्ति यत् अमेरिकायाः ​​शत्रून् भविष्ये अधिकान् अमेरिकनजनानाम् बन्धकं गृह्णीयुः।

एबीसी इत्यनेन सदनस्य अध्यक्षस्य जॉन्सनस्य, सिनेट्-रिपब्लिकन-नेतृणां च संयुक्तवक्तव्यस्य उद्धृत्य उक्तं यत्, "रूसी-अभ्यास-अपराधिनां निर्दोष-अमेरिकन-जनानाम् आदान-प्रदानेन पुटिन्-महोदयस्य निन्दनीय-व्यवहारस्य निवारणे सहायता न भविष्यति "(बाइडेन्-प्रशासनेन) "बन्धकस्य व्ययः" इति गम्भीराः उपायाः न कृताः यदा वयं रूस-इरान्-देशः, अमेरिका-देशस्य वैरिणः अन्ये च देशाः अमेरिकन-जनानाम् बन्धकत्वेन ग्रहणं न कर्तुं कार्यं कुर्मः तदा कूटनीतिः निरन्तरं वर्धते।"

जर्मनीदेशे श्कोल्ज्-सर्वकारस्य एतत् कदमम् अपि विवादास्पदम् आसीत् । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् जर्मनीदेशः शीतयुद्धात् परं रूस-अमेरिका-देशयोः मध्ये बृहत्तमस्य कैदीविनिमयसम्झौतेः सुविधायै रूसी-एजेण्ट्-जनानाम् मुक्तिं कृतवान् एतत् कदमः वाशिङ्गटनतः प्रशंसाम् अवाप्तवान्, परन्तु गृहे "शैतानेन सह सौदाः" इति आलोचितः जर्मन-टीवी-संस्थायाः कथनमस्ति यत् न्यायपालिकायां जनाः मन्यन्ते यत् एषा न्यायपालिकायां अनुचितराजनैतिकहस्तक्षेपस्य घटना अस्ति इति । प्रतिवेदने उक्तं यत् एतेन सम्झौतेन "(जर्मन) जनाः कटुतां अनुभवन्ति स्म" इति ।

किं रूस-अमेरिका-देशयोः महत्तरं संकटं जनयति ?

द्वितीयदिनाङ्के क्रेमलिन-पत्रकारसम्मेलने एकः संवाददाता पृष्टवान् यत् रूस-पश्चिमयोः मध्ये कैदीविनिमयकार्यक्रमेण युक्रेन-विषये पक्षद्वयं सम्झौतां कर्तुं शक्यते इति सूचितं वा इति। अस्मिन् विषये पेस्कोवः अवदत् यत् - "एते भिन्नाः कार्यक्षेत्राणि सर्वथा भिन्नाः परिस्थितयः च सन्ति... ते च सर्वथा भिन्नानि सिद्धान्तानि अनुसरन्ति।"

प्रथमे दिनाङ्के अमेरिकीविदेशविभागस्य पत्रकारसम्मेलने केचन संवाददातारः रूस-अमेरिका-सम्बन्धेषु, युक्रेन-विषये च कैदी-विनिमय-कार्यक्रमस्य प्रभावस्य उल्लेखं कृतवन्तः अमेरिकीविदेशविभागस्य मुख्यउपप्रवक्ता प्रीतिपटेलः अवदत् यत्, "एतत् सम्बन्धानां पुनःस्थापनं नास्ति। रूस-अमेरिका-देशयोः सम्बन्धे परिवर्तनं न भविष्यति, कैदीनां आदानप्रदानेन च युक्रेन-प्रकरणं न प्रभावितं भविष्यति।"

द्वितीये दिने TASS-समाचार-संस्थायाः रूसीविशेषज्ञानाम् विश्लेषणस्य उद्धृत्य उक्तं यत् एतत् कैदी-आदान-प्रदानं "रूस-पश्चिमयोः सम्बन्धसुधारस्य किमपि सम्भावना न उद्घाटयति" एतत् केवलं "पृथक् सम्पर्कक्षेत्रम्" यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् एव प्रसिद्धः अस्ति । प्रत्युत एतेन सिद्धं भवति यत् रूस-पश्चिमयोः मध्ये सङ्घर्षः गहनः, नियतः, निरन्तरः च अस्ति ।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, ट्रम्पस्य निर्वाचने विजयस्य प्रतीक्षां न कृत्वा पुटिन् बाइडेन् प्रशासनेन सह सम्झौतां कर्तुं किमर्थं निश्चयं कृतवान् इति अस्पष्टम्। समाचारानुसारं पुटिन् मन्यते यत् अग्रिमप्रशासनपर्यन्तं प्रतीक्षां न कृत्वा बाइडेन सह सौदान् कर्तुं उत्तमः विकल्पः भवितुम् अर्हति। निर्वाचनानन्तरं अमेरिकीनेतृत्वे परिवर्तनस्य कारणात् स्थितिः अधिका कठिना भवितुम् अर्हति, अमेरिकादेशः सर्वान् कैदीविनिमयवार्तालापान् अपि पश्चात् कृत्वा पुनः आरभुं शक्नोति अपि च, जर्मनीदेशः अग्रिम-अमेरिका-राष्ट्रपतिना सह सहकार्यं कर्तुं इच्छति वा इति अज्ञातम् ।

रूसस्य "दृष्टिकोणः" उक्तवान् यत् कैदीनां आदानप्रदानार्थं रूस-पश्चिमयोः मध्ये जटिलसञ्चारः दर्शयति यत् उभयपक्षेषु विविधाः संचारमार्गाः सन्ति ये अतीव जटिलसमस्यानां समाधानं कर्तुं शक्नुवन्ति। परन्तु एषः संचारः शीतयुद्धकाले इव विरोधस्य स्थापितायाः संरचनायाः गभीरतायाः अपि लक्षणम् अस्ति । क्यूबादेशस्य क्षेपणास्त्रसंकटस्य प्रारम्भात् अर्धवर्षपूर्वं सोवियतसङ्घः अमेरिका च बर्लिननगरस्य ग्लिनिकसेतुस्थे गुप्तचरानाम् आदानप्रदानं बृहत्प्रमाणेन कृतवन्तौ इति समाचाराः चिन्तयन्ति