समाचारं

अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यनेन डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं सुरक्षितं कर्तुं पर्याप्ताः प्रतिनिधिः प्राप्ताः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं अमेरिकी डेमोक्रेटिक नेशनल् समितिः अगस्तमासस्य २ दिनाङ्के स्थानीयसमये घोषितवती यत् अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यनेन डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं सुरक्षितं कर्तुं पर्याप्तं दलप्रतिनिधिमतं प्राप्तम्।

प्रथमदिनस्य प्रातःकाले प्रायः ४७०० डेमोक्रेटिकप्रतिनिधिनां कृते ऑनलाइनमतदानं आरब्धम् । प्रायः सार्धदिनस्य मतदानस्य अनन्तरं डेमोक्रेटिक-राष्ट्रीयसमितेः अध्यक्षः जेमे हैरिसनः घोषितवान् यत् हैरिस् इत्यनेन नामाङ्कनं प्राप्तुं पर्याप्ताः प्रतिनिधिः प्राप्तः इति । समितिः ५ दिनाङ्के ऑनलाइन मतदानस्य समापनं कृत्वा आधिकारिकरूपेण परिणामस्य घोषणां करिष्यति इति अपेक्षा अस्ति। हैरिस्-अभियानेन उक्तं यत् हैरिस्-महोदयः २३५०-अधिकं मतं प्राप्तवान्, नामाङ्कनं ताडयितुं सीमां प्राप्तवान् ।

२१ जुलै दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन्, डेमोक्रेट्, राजनैतिकजनमतस्य दबावेन पुनः निर्वाचनार्थं त्यक्ष्यति इति घोषितवान्, तथा च हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् "समर्थनं" कृतवान् डेमोक्रेटिक नेशनल् कन्वेन्शनस्य आयोजनं शिकागोनगरे अगस्तमासस्य १९ तः २२ पर्यन्तं भविष्यति, यस्मिन् डेमोक्रेटिकपक्षः दलस्य राष्ट्रपतिपदस्य उम्मीदवारस्य औपचारिकरूपेण नामाङ्कनं कर्तुं योजनां करोति। डेमोक्रेटिकपक्षः आशास्ति यत् यथाशीघ्रं दलस्य राष्ट्रपतिपदस्य उम्मीदवारस्य निर्धारणाय शीघ्रमेव ऑनलाइनमतदानं करिष्यति।

कथ्यते यत् हैरिस् ५ दिनाङ्कात् परं स्वस्य रनिंग मेट् इत्यस्य घोषणां करिष्यति, ततः ६ दिनाङ्के फिलाडेल्फियानगरे प्रथमं संयुक्तप्रचारसभां करिष्यतः। हैरिस् इत्यस्य रनिंग मेट् इत्यस्य लोकप्रियाः उम्मीदवाराः पेन्सिल्वेनिया-राज्यस्य गवर्नर् शापिरो, एरिजोना-देशस्य सिनेटरः केली, केन्टकी-राज्यस्य गवर्नर् बेशियर् च सन्ति ।