समाचारं

इरान्-देशस्य गुप्तचरमन्त्री : इजरायल्-देशः हनीयेह-हत्यायाः पूर्वं अमेरिकी-अनुज्ञां प्राप्तवान्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य राजधानी तेहराननगरे इराणस्य इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) नेता इस्माइल हनीयेहस्य हत्यायाः कारणात् मध्यपूर्वे तनावः अधिकं वर्धितः अस्ति।

२ अगस्त २०१८.इरान्-देशस्य गुप्तचरमन्त्री खतिबः अवदत् यत् इजरायल्-देशः हनीयेहस्य हत्यायाः पूर्वं अमेरिका-देशात् अनुमतिं प्राप्तवान् । .तस्मिन् एव दिने इराणस्य कार्यवाहकः विदेशमन्त्री बघेरी इजरायलस्य व्यवहारः "अपराधः" इति अवदत्, इरान् प्रतियुद्धार्थं स्वस्य "आत्मरक्षायाः वैधाधिकारस्य" उपयोगं करिष्यति इति।

द्वितीयदिने ईरानी-माध्यमेन ईरानी-गुप्तचर-मन्त्री इस्माइल-खतिबस्य भाषणस्य उद्धृत्य उक्तं यत् इजरायल्-देशः हनीयेह-हत्यायाः पूर्वं अमेरिका-देशेन सह "सञ्चारं" कृतवान्, अमेरिका-देशात् "अनुमतिम्" च प्राप्तवान् इति

इरान्-देशस्य कार्यवाहकः विदेशमन्त्री : इरान् इजरायल्-देशस्य दण्डार्थं स्वस्य आत्मरक्षा-अधिकारस्य उपयोगं करिष्यति |

तस्मिन् एव दिने इराणस्य कार्यवाहकविदेशमन्त्री बघेरी इत्यनेन उक्तं यत् इजरायलस्य आक्रमणेन इराणस्य सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च उल्लङ्घनं कृतम् अस्ति यत् इराणः इजरायल्-देशस्य दण्डार्थं स्वस्य "आत्मरक्षायाः वैध-अधिकारस्य" उपयोगं निश्चितरूपेण करिष्यति इति।

इरान् हनिया-आक्रमणस्य अन्वेषणार्थं विशेषसमित्याः स्थापनां करोति

३१ जुलै दिनाङ्के इरान्-राजधानी तेहरान-नगरे हमास-पोलिट्ब्यूरो-नेता हनीयेह-इत्यस्य हत्यां कृत्वा वधः अभवत् । तस्मिन् दिने इरान्-देशस्य विदेशमन्त्रालयेन इजरायल्-देशेन हनियेह-हत्यायाः घोरं निन्दां कृत्वा वक्तव्यं प्रकाशितम् । ततः परं ईरानी-सर्वकारः बहिः जगति कठोरसंकेतान् प्रेषयति एव ।

अलजजीरा-संस्थायाः अनुसारं इरान्-देशेन हनिया-नगरे आक्रमणस्य अन्वेषणार्थं ईरानी-गुप्तचर-बलैः, इस्लामिक-क्रान्तिकारि-गार्ड-कोर्-इत्यनेन, पुलिस-बलेन च युक्ता विशेषसमितिः स्थापिता अस्ति

इराणस्य सशस्त्रसेनायाः मुख्याधिकारी मोहम्मद हुसैन बघेरी इत्यनेन प्रथमदिनाङ्के उक्तं यत् इरान् इजरायलविरुद्धं प्रतिकारं कथं कर्तव्यमिति निर्णयं कुर्वन् अस्ति तथा च "एतत् निश्चितरूपेण भविष्यति" इति बोधयति। ईरानीसेनाप्रमुखः मौसावी अपि हनीयेहस्य हत्यायाः प्रतिशोधं कर्तुं प्रतिज्ञां कृतवान् ।