समाचारं

१२० अरबं लघु लालपुस्तकानि, झीहुः न भवितुं प्रयतन्ते

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.डिजिटल व्यवसाय

"Delicate Girls Riding on the High-Speed ​​Railway" इति अमूर्तप्रदर्शनकला अभवत् या अद्यतनकाले अन्तर्जालस्य लोकप्रियतां प्राप्तवती अस्ति ।

२ निमेषेषु ३० अधिकानि उत्पादनानि प्रदर्शयन्, उच्चगतिरेलयाने पुष्पाणां व्यवस्थापनं, लेजरकीबोर्डस्य उपयोगः, पियानोवादनं, पादौ भिज्य... इदं अधिकाधिकं आक्रोशजनकं भवति।

एतादृशः भिडियो प्रथमवारं Xiaohongshu, Douyin इत्यत्र उद्भूतः, सामाजिकजालपुटेषु च तस्य बहुधा आलोचना अभवत् । ततः "Exquisite X छात्राः शौचालयं गच्छन्ति" "Exquisite X छात्राः अन्तर्जालकफे गच्छन्ति" इत्यादिषु व्यङ्ग्यकृतेषु विकसितम् ।

एतयोः मञ्चयोः दृश्यमानस्य कारणं अस्ति यत् Douyin इत्यस्य बृहत् यातायातस्य, उच्चव्यापारमूल्यं च अस्ति, यदा तु Xiaohongshu इत्यस्य सटीकलक्ष्यप्रयोक्तारः सन्ति ।

"तृणं वर्धमानं" "नोट्" च उपयोक्तृभ्यः Xiaohongshu अत्यन्तं मूल्यवान् भवति तथापि व्यावसायिकीकरणस्य गभीरतायाः कारणात् सामग्रीयाः व्यावसायिकीकरणस्य च सन्तुलनस्य समस्या प्रमुखा अभवत्

मूल्याङ्कनं संकुचति

सार्धद्वयवर्षस्य मौनस्य अनन्तरं गतवर्षस्य उत्तरार्धात् आरभ्य पूंजीविपण्ये क्षियाओहोङ्गशुः सक्रियः अभवत् ।

गतवर्षस्य सेप्टेम्बरमासे सिकोइया चीनेन क्षियाओहोङ्गशु इत्यस्य केचन भागाः १४ अरब अमेरिकीडॉलर् मूल्याङ्किताः इति ज्ञातम् । दिसम्बरमासस्य अन्ते मार्केट्-वार्तासु उक्तं यत् २०२४ तमस्य वर्षस्य उत्तरार्धे एव क्षियाओहोङ्गशुः हाङ्गकाङ्ग-देशे सूचीकृतः भवितुम् अर्हति, तथा च आईपीओ-प्रवर्तनात् पूर्वं वित्तपोषणस्य अन्यं दौरं कर्तुं योजनां करोति

अस्मिन् मासे मीडिया-सञ्चारमाध्यमेषु उक्तं यत् क्षियाओहोङ्गशु-महोदयेन विगतसप्ताहेषु विद्यमान-शेयरधारकाणां नूतननिवेशकानां च कृते शेयरविक्रयणस्य व्यवस्था कृता अस्ति । अस्य डीएसटी ग्लोबल, सिकोइया चाइना, हिल्हाउस् कैपिटल, बोयु कैपिटल तथा च सीआईटीआईसी कैपिटल इत्येतयोः भागाः अधिग्रहीताः सन्ति, येषां निवेशः वर्धितः, यस्य नवीनतमं मूल्यं १७ अरब अमेरिकीडॉलर् अस्ति

इदं प्रतीयते यत् एकवर्षात् न्यूनेन समये मूल्याङ्कनस्य महती वृद्धिः अभवत्, परन्तु वस्तुतः क्षियाओहोङ्गशु इत्यस्य वर्तमानमूल्याङ्कनं २०२१ तमे वर्षे यत् मूल्याङ्कितम् आसीत् तस्मात् महतीं संकुचितं जातम् तदानीन्तनस्य प्रतिवेदनेषु उक्तं यत् क्षियाओहोङ्गशु इत्यस्य निवेशोत्तरं मूल्याङ्कनं २० अरब अमेरिकीडॉलर् अतिक्रान्तम्, यत्र टेमासेक्, टेन्सेण्ट्, अलीबाबा च निवेशस्य अग्रणीः आसन् ।

वर्षत्रयपूर्वस्य तुलने क्षियाओहोङ्गशु इत्यस्य मूल्याङ्कनं ३ अरब अमेरिकीडॉलर् इत्येव संकुचितं भवति, यत् प्रायः २० अरब युआन् इत्यस्य बराबरम् अस्ति ।


वस्तुतः वित्तपोषणस्य नवीनतमः दौरः Pre-IPO नास्ति 36Kr इत्यस्य अनुसारं वित्तपोषणस्य एषः दौरः पुरातनशेयरस्य स्थानान्तरणरूपेण कृतः आसीत् । प्रारम्भिकनिवेशकानां निर्गमने सहायतार्थं Xiaohongshu स्वयमेव व्यवहारं कृतवान् । मूलभागधारकाणां लाभग्रहणस्य प्रबलमागधा वर्तते इति द्रष्टुं शक्यते ।

किमर्थं Xiaohongshu इत्यस्य मूल्याङ्कनं चरमपर्यन्तं न प्रत्यागतम् ?

राजधानीपर्यावरणं महत्त्वपूर्णं कारकं, परन्तु तत् निर्णायकं कारकं नास्ति । २०२१ तमस्य वर्षस्य नवम्बरमासे क्षियाओहोङ्गशु-नगरस्य २० कोटिमासिकसक्रियप्रयोक्तारः आसन्, २०२३ तमे वर्षे ३१२ मिलियनं च आसीत् ।समग्रपरिमाणात् क्षियाओहोङ्गशु-नगरस्य मूल्याङ्कनकालः २० अरब अमेरिकी-डॉलर्-रूप्यकाणां दूरं अतिक्रान्तः, परन्तु तस्य मूल्याङ्कनं न्यूनीकृतम् अस्ति

यत् अधिकं कारणं तत् अस्ति यत् क्षियाओहोङ्गशु इत्यस्य विकासे बाधाः अभवन् ।

वित्तपोषणस्य नूतनचक्रस्य वार्ता प्रकाशितस्य किञ्चित्कालपूर्वं क्षियाओहोङ्गशुः अपि परिच्छेदस्य वार्ताम् अवाप्तवान् । बहुविधमाध्यमेन ज्ञातं यत् Xiaohongshu इत्यस्य ई-वाणिज्य-उत्पादविभागः, व्यावसायिकीकरणविभागः, सामुदायिकप्रौद्योगिकीविभागः अन्यविभागाः च छंटनीम् आरब्धवन्तः, यत्र छंटनी-अनुपातः २०% यावत् अस्ति, अनेके विभागाः भर्तीकोटा (HC)-पदे सन्ति छंटनीनां पृष्ठतः कारणं जिओहोङ्गशु इत्यस्य नूतनस्य वरिष्ठप्रबन्धनस्य व्यक्ति-प्रभावशीलता-अनुपातेन (अर्थात् मानवसंसाधनदक्षता) असन्तुष्टिः अस्ति

इदमपि ज्ञातं यत् Xiaohongshu इत्यस्य माध्यमिकई-वाणिज्यविभागस्य ई-वाणिज्यसञ्चालनविभागस्य संगठनात्मकसंरचना समायोजिता अस्ति ई-वाणिज्यसञ्चालनदलस्य उत्तरदायित्वं एकस्य व्यक्तिस्य गिन्टोकी (सौताई) इत्यस्य अधीनं नास्ति, परन्तु बहुभिः प्रभारीभिः संयुक्तरूपेण प्रबन्ध्यते । सहितम्: उद्योगव्यापारिसमूहस्य नेतृत्वं गिन्टोकी करोति; (Pi name) ) ई-वाणिज्य रणनीतिमध्यकार्यालयस्य व्यावसायिकीकरणविभागस्य च रणनीतिमध्यकार्यालयं, प्रदर्शनमध्यकार्यालयं, रणनीतिदलं च संयोजयन्तु।

अस्मात् दृष्ट्या विगतषड्मासेषु वा क्षियाओहोङ्गशुः पूंजीविपण्यतः अनुग्रहं न प्राप्तवान्, परन्तु पर्याप्तक्लेशानां सामनां कृतवान्

सामग्रीव्यापारीकरणयोः विरोधाभासः

अन्तिमेषु वर्षेषु क्षियाओहोङ्गशु-नगरस्य विकासः तीव्रगत्या अभवत् ।

अस्मिन् वर्षे आरम्भे Xiaohongshu इत्यनेन प्रकटितं यत् मासिकसक्रियप्रयोक्तारः वर्षे वर्षे २०% वर्धन्ते २०२३ तमे वर्षे ३१२ मिलियनं यावत्, राजस्वं वर्षे वर्षे ८५% वर्धयित्वा ३.७ अरब अमेरिकीडॉलर् यावत् भविष्यति, शुद्धलाभः च प्राप्स्यति ५० कोटि अमेरिकी-डॉलर् (प्रायः ३.५ अब्ज युआन्) । तदनुपातेन २०२२ तमे वर्षे क्षियाओहोङ्गशु इत्यस्य राजस्वं प्रायः २ अर्ब अमेरिकीडॉलर् आसीत्, तस्य पूर्णवर्षस्य २० कोटि अमेरिकीडॉलर् हानिः च अभवत् ।

राजस्वपरिमाणस्य, उपयोक्तृणां संख्यायाः च आधारेण गणना कृता, Xiaohongshu तथा Bilibili मूलतः समानः आकारः अस्ति, परन्तु तेषां लाभप्रदता Bilibili इत्यस्मात् दूरं अधिका अस्ति । एतत् जनसामान्यस्य समग्रभावनायाः अनुरूपम् अस्ति । दीर्घकालं यावत् Xiaohongshu उपयोक्तृणां व्यावसायिकमूल्यं Bilibili, Zhihu, Weibo इत्येतयोः अपेक्षया बहु अधिकं भवति ।


सूक्ष्म-ब्लॉगस्य सूक्ष्म-ब्लॉगस्य च तीव्रवृद्ध्या Xiaohongshu कृते भेदनं सुलभं नास्ति। अन्तिमेषु वर्षेषु Xiaohongshu स्वस्य उपयोक्तृवर्गस्य विस्तारं निरन्तरं कुर्वन् अस्ति । २०२० तमे वर्षे क्षियाओहोङ्गशु इत्यनेन लाइव् स्ट्रीमिंग् इत्यस्य जलस्य परीक्षणं कृतम् । २०२१ तमे वर्षे ज़ियाओहोङ्गशु इत्यनेन अधिकान् पुरुषनिर्मातारः सम्मिलितुं आह्वयितुं "पुरुषसामग्रीप्रोत्साहनयोजना" प्रारब्धा । २०२३ तमे वर्षे लाइव् प्रसारणविभागः स्वतन्त्रः भविष्यति, डोङ्ग जी, झाङ्ग जिओहुइ च उद्योगात् मालम् बहिः नेष्यन्ति ।

एतावता क्षियाओहोङ्गशुः विभिन्नेषु पटलेषु प्रायः "कैट्फिश" अभवत् ।

लघुविडियोरूपेण, Xiaohongshu एकः महत्त्वपूर्णः खिलाडी अस्ति, तथा च अनेके प्रमुखलेखाः Xiaohongshu इत्यत्र खातानि अपि सन्ति ।

अन्वेषणस्य दृष्ट्या Xiaohongshu इत्यनेन प्रकटितं यत् Xiaohongshu इत्यस्य प्रायः ७०% उपयोक्तारः अन्वेषणस्य उपयोगं कुर्वन्ति; Xiaohongshu इत्यनेन "Search Quick Investment" तथा "Search Direct" इत्यादीनां उत्पादानाम् आरम्भः कृतः, यथा सः अन्वेषणविपण्यस्य भागं प्राप्तुम् इच्छति।

ई-वाणिज्यस्य क्षेत्रे Xiaohongshu इत्यस्य लाइव ई-वाणिज्यम्, भण्डारप्रवेशकार्यं च पूर्वमेव उपलभ्यते सिद्धान्ततः ई-वाणिज्यस्य लेनदेनं प्रत्यक्षतया Xiaohongshu इत्यस्य माध्यमेन सम्पन्नं कर्तुं शक्यते ।

परन्तु व्यावसायिकीकरणस्य निरन्तरगहनतायाः सह एते व्यवसायाः 1+1=2 इत्यस्य प्रभावः न सन्ति, अपितु सम्पूर्णसमुदायस्य पारिस्थितिकीशास्त्रस्य रासायनिकप्रतिक्रियां प्रभावितं करिष्यन्ति।

एकतः ई-वाणिज्यविस्तारपदे स्थितस्य क्षियाओहोङ्गशु इत्यस्य ई-वाणिज्यस्य आधारभूतसंरचना अपूर्णा अस्ति । अनेकाः उपयोक्तारः मन्द-रसदस्य विषये शिकायतुं मूल्ये च बहु लाभं न प्राप्तवन्तः, यत् अन्ततः अन्येषां मञ्चानां कृते विवाह-वेषं निर्मातुं Xiaohongshu इति परिणतम् तस्मिन् एव काले व्यापारिकपरिमाणं लघु अस्ति तथा च Xiaohongshu इत्यस्य यातायातस्य झुकावः सीमितः अस्ति । रिपोर्ट्-अनुसारं Xiaohongshu ई-वाणिज्येन प्राप्तं यातायातं मुख्यतया सामुदायिक-आपूर्तितः आगच्छति, यत् Xiaohongshu-नगरस्य कुल-यातायातस्य ५% भागं भवति, तथा च लाइव-प्रसारणस्य ३% भागः भवति अर्थात् यदि कश्चन उपयोक्ता १०० पोस्ट् पठति तर्हि सः ८ उत्पादानाम् सम्मुखीभवति अथवा शॉपिंग नोट्स्, ई-मेल इत्यादीनां गैर-समुदायसामग्री यथा व्यावसायिक-सजीव-प्रसारणम्। स्पष्टतया एषः अनुपातः पर्याप्तः नास्ति । फलतः व्यापारिणः शिकायतुं प्रवृत्ताः यत् Xiaohongshu मार्गेण व्यापारादेशस्य सहजरूपान्तरणं नास्ति ।

अपरं तु ई-वाणिज्यस्य समुदायस्य च मध्ये सर्वदा विग्रहाः अभवन् । सामग्री वाणिज्य च मूलतः द्वौ भिन्नौ तर्कौ स्तः ई-वाणिज्यम् लेनदेनसूचकान् निवेशरूपान्तरणदरं च पश्यति । उपयोक्तृअनुभवस्य, धारणस्य, अन्येषां सूचकानां च उत्तरदायी समुदायः अस्ति । यथा यथा व्यावसायिकीकरणं प्रगच्छति तथा तथा उपयोक्तारः व्यावसायिकसामग्रीवृद्धेः विषये अतीव संवेदनशीलाः भविष्यन्ति इति बहवः उपयोक्तारः निवेदितवन्तः यत् तेषां कृते शॉपिंगलिङ्क्-सहित-सजीव-प्रसारण-लिङ्क्-सहितं उत्पाद-टिप्पण्यां महती वृद्धिः अभवत्

अनेन एकं चक्रं निर्मीयते यस्य समाधानं दुष्करं भवति । वाणिज्यिकक्रमरूपान्तरणार्थं यातायातस्य आवश्यकता भवति, परन्तु समुदायस्य धारणेन ई-वाणिज्यस्य कृते यातायातस्य अतिशयेन उद्घाटनं कर्तुं न शक्यते ।

अस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के क्षियाओहोङ्गशुः बहु धनं व्ययितवान् इव आसीत् तथा च "भण्डारयोः मध्ये प्रत्येकं ३०० व्ययस्य कृते ५० छूटः, कूपनं च स्तम्भयितुं शक्यते" इत्यादीनि नियमाः प्रारब्धाः, येन तस्य वाणिज्यिकमहत्वाकांक्षाः प्रदर्शिताः परन्तु परिच्छेदानाम् आधारेण अयं प्रयासः सफलः न अभवत् ।

तत्र समाचाराः सन्ति यत् Xiaohongshu इत्यस्य ई-वाणिज्यविभागः संतुलनं प्राप्तुं आशास्ति यत् मालम्, उत्पादाः, शॉपिंग नोट्स् च आनयितुं अतिरिक्तं उपयोक्तृभ्यः जागरूकतां वर्धयितुं शक्नुवन्ति। परन्तु एषा आदर्शीकृता अवस्था अस्ति, तस्य सन्तुलनं च अतीव कठिनम् अस्ति ।

"जीवनशैली ई-वाणिज्यम्" ।

नवीनतमसाक्षात्कारे सीओओ कोनन् प्रथमवारं "जीवनशैली ई-वाणिज्यस्य" अवधारणा प्रस्तावितवती, यत् Xiaohongshu इत्यस्य व्यावसायिकीकरणस्य नूतनः प्रयासः अस्ति ।

कोनन् इत्यनेन एतत् व्याख्यातं यत् उपयोक्तारः Xiaohongshu इत्यत्र यत् क्रेतुं शक्नुवन्ति तत् न केवलं उत्तमाः उत्पादाः, अपितु तेषां आकांक्षी जीवनम् अपि अस्ति । "अस्माकं जीवनशैल्याः ई-वाणिज्ये 'जनाः' केवलं उपभोक्तारः उपयोक्तारश्च न सन्ति, अपितु एतादृशाः जनाः सन्ति ये यथार्थतया उपयोक्तृ-आवश्यकतानां आधारेण उत्पादानाम् निर्माणं, मेलनं, चयनं च कर्तुं शक्नुवन्ति। ते Xiaohongshu-क्रेतारः Xiaohongshu-प्रबन्धकाः च सन्ति। एते जनाः शॉपिंग-दृश्यानि निर्मान्ति मूल्यं च आनयन्ति तथा उपयोक्तृभ्यः जीवनशैल्याः अनुभवः " इति ।

तेषु प्रबन्धकस्य भूमिका प्रकाशिता अस्ति । जिओहोङ्गशु इत्यस्य व्याख्यानुसारं प्रभारी व्यक्तिः "जीवनशैलीं अवगच्छति, आपूर्तिशृङ्खला च अस्ति" । कोनन् प्रबन्धकस्य वाङ्ग वेइ इत्यस्य उदाहरणं दत्तवान्, यः मेदः, नाशपाती-आकारस्य च आकृतियुक्तानां बालिकानां कृते परिधानं साझां करोति, तथा च उपयोक्तृ-आवश्यकतानुसारं कदापि पॅलेट्-समायोजनाय आपूर्ति-शृङ्खलायाः सह संवादं कर्तुं शक्नोति, विभिन्नेषु जीवन-दृश्येषु परिधान-आवश्यकताम् आच्छादयति .

अस्मात् दृष्ट्या आपूर्तिशृङ्खलाक्षमतायुक्तः केओसी Xiaohongshu इत्यस्य व्यावसायिकीकरणस्य प्रमुखा दिशा अस्ति ।

एतत् देशस्य उद्धाराय अधिकं वक्रम् अस्ति। यद्यपि २०२० तमे वर्षे मालम् आनेतुं लाइव स्ट्रीमिंग् इत्यस्य व्यवस्था कृता अस्ति तथापि क्षियाओहोङ्गशुः शीघ्रं न गच्छति । यद्यपि अस्य ३० कोटिभ्यः अधिकाः उपयोक्तारः सन्ति तथापि अद्यत्वे, अनेके निर्मातारः नास्ति ये Xiaohongshu कृते अनन्याः सन्ति सर्वेषु प्रमुखेषु मञ्चेषु सुप्रसिद्धाः Vs सन्ति, तथा च Xiaohongshu इत्यत्र तेषां प्रभावः महत् नास्ति। यथा, पापी जियाङ्गस्य क्षियाओहोङ्गशु इत्यत्र ५४ लक्षं प्रशंसकाः न्यूनाः सन्ति, यत् बिलिबिली इत्यत्र प्रायः ८ लक्षं प्रशंसकानां अपेक्षया अपि न्यूनम् अस्ति । जिओहोङ्गशु इत्यत्र सर्वाधिकं प्रशंसकानां संख्यां विद्यमानस्य झाओ लुसी इत्यस्य २ कोटिभ्यः न्यूनाः सन्ति, यदा तु स्टेशन बी इत्यत्र लुओ क्षियाङ्ग इत्यस्य प्रशंसकाः ३० मिलियनतः अधिकाः सन्ति, एतत् ज्ञातव्यं यत् लुओ क्षियाङ्गः स्टेशन बी इत्यत्र वृत्तात् बहिः आगतः, यदा तु झाओ लुसी इत्यस्य प्रशंसकाः सन्ति स्वयमेव तारा अस्ति तथा च Xiaohongshu इत्यस्य कारणेन लोकप्रियः नास्ति ।


शीर्षनिर्मातृणां भूमिका यातायातस्य आकर्षणं व्यावसायिकव्याप्तेः विस्तारं च भवति । Douyin तथा Kuaishou इत्येतयोः मध्ये Xiaohongshu इत्यस्मात् दूरतरं व्यावसायिकं सामग्री भवितुम् अर्हति । स्पष्टतया क्षियाओहोङ्गशु इत्यस्य तादृशी क्षमता नास्ति । अस्मिन् सन्दर्भे व्यक्तिगतकरणं भेदं च केन्द्रीकृत्य न केवलं जोखिमानां विविधतां कर्तुं शक्यते, अपितु स्वस्य विपण्यं अपि अन्वेष्टुं शक्यते ।

परन्तु क्रेतृणां सुदृढीकरणं "जीवनशैली ई-वाणिज्यम्" इति अधिकं जोखिमपूर्णः विचारः अस्ति । यदि भवान् "जीवनस्य अवगमने" अधिकं बलं ददाति तर्हि "उच्चवेगयुक्तानां रेलयानं गच्छन्तीनां उत्तमबालिकानां" जाले पतति । अर्थात् अत्यधिकं उपभोक्तृत्वं, कस्यचित् प्रकारस्य छानितजीवनस्य अतिप्रचारः, प्रामाणिकतायाः, व्यय-प्रभावशीलतायाः च अवहेलना, अन्ते च मञ्चस्य विषये जनस्य रूढिवादस्य निरन्तरं सुदृढीकरणं च यथा ज़िहुः, यः वदति यत् "जनाः संयुक्तराज्ये सन्ति, अधुना एव विमानात् अवतरन्ति", तथैव जिओहोङ्गशु इत्यस्य जीवनशैलीं जीवनानुभवं च दर्शयन् मञ्चस्य लेबलिंग्, अमूर्तीकरणं च परिहरितुं आवश्यकता वर्तते

तस्मिन् एव काले अन्ये मञ्चाः अपि Xiaohongshu इत्यस्य ग्राफिक्स् तथा टेक्स्ट् ट्रैक इत्यत्र आक्रमणं कृत्वा Xiaohongshu इत्यस्य उपयोक्तृन् जप्तुं प्रयतन्ते । उदाहरणार्थं, Douyin APP प्रत्यक्षतया मुखपृष्ठस्य अनुशंसास्तम्भे चित्रं पाठं च स्विचिंग् विकल्पं योजयति, तथा च प्रत्यक्षतया वामे प्रथमस्तरीयप्रवेश "अनुभव" स्तम्भं चित्रात्मकं पाठं च खण्डं करोति पृष्ठस्य विन्यासः इत्यस्य समानः एव अस्ति क्षियाओहोङ्गशु। एतत् Xiaohongshu कृते अपि एकं आव्हानं भविष्यति प्रबन्धकानां कृते अपि बृहत्तरं मञ्चं अधिकयातायातस्य च सह, Xiaohongshu वस्तुतः बहु आकर्षकं नास्ति।

Xiaohongshu इत्यस्य उपयोक्तारः बिलिबिली, Zhihu इत्यादीनां मञ्चानां अपेक्षया अधिकव्ययशक्तियुक्ताः सन्ति, परन्तु मूलतः अन्ययोः मञ्चयोः अपेक्षया बहु भिन्नं नास्ति GF Securities इत्यस्य शोधप्रतिवेदनस्य अनुसारं 2022 तमे वर्षे Xiaohongshu इत्यस्य राजस्वस्य 80% भागः विज्ञापनव्यापारात् आगमिष्यति, तथा शेषेषु अधिकांशः ई-वाणिज्यव्यापाराः सन्ति, विज्ञापनराजस्वस्य अनुपातः २०२३ तमे वर्षे किञ्चित् न्यूनः भविष्यति, परन्तु तदपि कुलराजस्वस्य प्रायः ८०% भागः भवति

Xiaohongshu इत्यस्य तत्काल आवश्यकता अस्ति यत् केवलं विज्ञापनस्य उपरि अवलम्बितस्य मॉडलस्य मुक्तिः, परन्तु निरन्तरं व्यावसायिकीकरणस्य प्रयासस्य प्रक्रियायां, अद्यापि एतेषां मञ्चानां सदृशं संतुलनसमस्यां सम्मुखीभवति। स्वस्य स्वरस्य कारणतः सामग्रीसमुदायपारिस्थितिकीविषये चिन्तानां च कारणात् Xiaohongshu एक खरबतः अधिकस्य GMV युक्तस्य मञ्चस्य इव स्वतन्त्रतया व्यावसायिकीकरणं कर्तुं न शक्नोति। "जीवनशैली ई-वाणिज्यम्" देशं रक्षितुं वक्रगोलः अपि च जिओहोङ्गशुः रूढिवादस्य अगाधं प्रति स्खलनं सर्वदा परिहरति।

सन्दर्भाः : १.

"जीवनशैली ई-वाणिज्यस्य" प्रथमा परिभाषा Xiaohongshu: ई-वाणिज्यक्षेत्रे "जनानाम्" शक्तिं सक्रियीकरणं, स्रोतः: कवरसमाचारः

व्यावसायिकीकरणं यथा अपेक्षितं तथा उत्तमं नास्ति, यस्य धनस्य अभावः नास्ति, तस्य भावनाः मिश्रिताः सन्ति

Xiaohongshu इत्यस्य "मध्यवर्षस्य सूची": 20% पर्यन्तं छंटनी, संरचनात्मकसमायोजनस्य नूतनं दौरं आरभ्य, स्रोतः: मिरर स्टूडियो