समाचारं

इन्स्टाग्रामस्य प्रमुखः : मेटा थ्रेड्स सामाजिकमञ्चस्य मासिकसक्रियप्रयोक्तृणां संख्या २० कोटिभ्यः अधिका अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् इन्स्टाग्रामस्य प्रमुखः एडम् मोसेरी इत्यनेन थ्रेड्स् इत्यत्र उक्तं यत्,थ्रेड्स् मञ्चे मासिकसक्रियप्रयोक्तृणां संख्या २० कोटिभ्यः अधिका अस्ति

केवलं पूर्वदिने मेटा-सङ्घस्य मुख्यकार्यकारी मार्क जुकरबर्ग् इत्यनेन अर्जन-आह्वानेन उक्तं यत् मस्कस्य एक्स (ट्विटर) इत्यनेन सह स्पर्धां कुर्वन् तस्य थ्रेड्स्-मञ्चः २० कोटि-मासिक-सक्रिय-उपयोक्तृणां कृते "प्रायः" अस्ति


आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं मेटा-सीईओ मार्क जुकरबर्ग् इत्यनेन जुलै-मासस्य ३ दिनाङ्के घोषितं यत् थ्रेड्स-मञ्चस्य मासिक-सक्रिय-उपयोक्तारः २५ एप्रिल-दिनाङ्के १७५ मिलियन-अधिकाः अभवन्, एषा संख्या १५ कोटिः आसीत्

विदेशीयमाध्यमेन द वर्ज इत्यनेन ज्ञापितं यत् यद्यपि थ्रेड्स् इत्यस्य उपयोक्तृवृद्धिः प्रथमवारं विमोचितस्य इव द्रुतगत्या नास्ति तथापि अद्यापि स्थिरवृद्धिप्रवृत्तिः वर्तते एकः मेटा कर्मचारी प्रकटितवान्,Threads’ इत्यस्य अधिकांशः वृद्धिः अद्यापि Instagram इत्यस्य अन्तः प्रचारात् एव भवति, उभयत्र एप्स् समानं खाताप्रणालीं साझां कुर्वन्ति ।

सम्प्रति थ्रेड्स् आर्थिकदृष्ट्या अस्तिअद्यापि हानिः अस्ति, विदेशीयमाध्यमेन उक्तं यत् मेटा कार्यकारी "आगामिवर्षे कदाचित्" थ्रेड्स् इत्यत्र विज्ञापनव्यवस्थां प्रवर्तयितुं विचारयन्ति।