समाचारं

पूंजीहानिः बोइङ्ग् इत्यस्य दुविधायाः विस्तारं करोति, प्रशिक्षणपरिवर्तनेन तस्य समाधानं कर्तुं शक्यते वा?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता नी हाओः ग्लोबल-टाइम्स्-विशेषसम्वादकः वाङ्ग-पिन्झी च] अमेरिकी-बोइङ्ग्-कम्पनी, या नित्यं सुरक्षा-दुर्घटनानां कारणेन घोटालेन पीडिता अस्ति, सा जुलै-मासस्य ३१ दिनाङ्के घोषितवती यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः शुद्धहानिः १.४४ अरब अमेरिकी-रूप्यकाणि अभवत् डॉलर, गतवर्षस्य तस्मिन् एव काले १४९ मिलियन अमेरिकी डॉलरस्य शुद्धहानिः विस्तृता अभवत् । परन्तु दिवसस्य समाप्तिपर्यन्तं तस्य स्टॉकमूल्यं प्रायः २% वर्धितम् आसीत् । एतत् सर्वं ३१ दिनाङ्के बोइङ्ग् इत्यनेन क्रीडितस्य नूतनपत्तेः उद्भूतम् अस्ति : केली ओर्टबर्ग् इत्यस्य नूतनस्य मुख्यकार्यकारीपदाधिकारिणः (CEO) राष्ट्रपतित्वेन च नियुक्तिः यथा एव वार्ता बहिः आगता, मीडिया उष्णतया चर्चां कुर्वन्ति स्म यत् अस्मिन् सन्दर्भे मुख्यकार्यकारी परिवर्तनेन बोइङ्ग् इत्यस्य हाले क्षयस्य विपर्ययः कर्तुं शक्यते वा?

ओर्टबर्ग् कः अस्ति ?

आर्लिङ्गटन-नगरस्य विमाननिर्माता ३१ जुलै दिनाङ्के उक्तवान् यत् ऑर्टबर्ग् ८ अगस्त दिनाङ्के काल्हौन् इत्यस्य उत्तराधिकारी भविष्यति इति ब्लूमबर्ग् इत्यस्य सूचना अस्ति । उत्तरार्द्धः २०२० जनवरीमासादारभ्य उभयपदं धारयति ।


बोइङ्ग्-संस्थायाः वर्तमान-सीईओ-काल्हौन्-इत्यस्य साक्षात्कारः मीडिया-माध्यमेन क्रियते

६२ वर्षीयः ओर्टबर्ग् ३५ वर्षाणि यावत् एयरोस्पेस् उद्योगे संलग्नः अस्ति .

समाचारानुसारं ओर्टबर्ग् इत्यस्य समृद्धस्य उद्योगस्य अनुभवस्य विषये, आयोवाविश्वविद्यालये प्रशिक्षितस्य यांत्रिक-इञ्जिनीयर्-रूपेण च तस्य पृष्ठभूमिं प्रति मार्केट् आशावादी अस्ति इति विश्वासः अस्ति यत् बोइङ्ग्-संस्थायाः निगम-संस्कृतेः परिवर्तनार्थं बहिःस्थस्य नियुक्तेः निर्णयः पुनः स्थापनस्य अवसरं प्राप्स्यति the company सुरक्षितं विश्वसनीयं च विमानं निर्मातुम्। आरबीसी कैपिटल मार्केट्स् विश्लेषकः केन् हर्बर्ट् एकस्मिन् टिप्पण्यां लिखितवान् यत् वयं एतत् एकं सशक्तं सुरक्षितं च पिक् इति पश्यामः।

तस्य पुरतः कष्टानि

परन्तु बोइङ्ग् इत्यस्य अधिग्रहणं ओर्टबर्ग् इत्यस्य कृते सुलभं कार्यं न भविष्यति ।

बोइङ्ग्-इत्येतत् अन्तिमेषु वर्षेषु गुणवत्ता-सुरक्षा-काण्डेषु मग्नम् अस्ति । ब्रिटिश-प्रसारण-निगमस्य (BBC) अनुसारं पूर्वं बोइङ्ग् ७३७-मैक्स-विमानस्य द्वौ घातकदुर्घटनौ आस्ताम् । अस्मिन् वर्षे जनवरीमासे अलास्का-विमानसेवाद्वारा संचालितस्य बोइङ्ग्-यात्रीविमानस्य द्वारपटलः उड्डयनस्य किञ्चित् कालानन्तरं विस्फोटितः इति ज्ञातम्, येन विमानस्य आपत्कालीन-अवरोहणं जातम्, येन पुनः बोइङ्ग्-संस्थायाः उत्पादनप्रक्रियायाः विषये प्रश्नाः उत्पन्नाः नियामकसंस्थायाः एफएए इत्यनेन बोइङ्ग् इत्यनेन व्यापकं सुधारणं करणीयम् इति अपेक्षितं तथा च बोइङ्ग् इत्यनेन यात्रीविमानानाम् ७३७ मैक्स श्रृङ्खलायाः उत्पादनं वर्धयितुं प्रतिबन्धः जारीकृतः मासिकं उत्पादनं ३८ विमानानाम् अस्ति, प्रतिबन्धस्य अवधिः च न कृतवान् निर्दिष्टः अभवत् ।

ब्लूमबर्ग् इत्यनेन उक्तं यत् ओर्टबर्ग् इत्यस्य सम्मुखे प्राथमिकः विषयः उत्पादकतायां सुधारः अस्ति : बोइङ्ग् इत्यस्य नित्यं दुर्घटनाभिः तस्य गुणवत्तानियन्त्रणदोषाः उजागरिताः। ततः परं बोइङ्ग्-कम्पनी क्रमेण स्वस्य वाणिज्यिकविमानसंस्थानेषु उत्पादनं वर्धयति, परन्तु कम्पनी तीव्रपरीक्षायाः सामनां कृतवती अस्ति । ३१ जुलै दिनाङ्के प्रकाशितवित्तीयप्रतिवेदनदत्तांशैः ज्ञातं यत् बोइङ्ग् इत्यनेन द्वितीयत्रिमासे ९२ विमानानि वितरितानि, येन वर्षे वर्षे ३२% न्यूनता अभवत् ।

महामारीपूर्वस्य उत्पादनस्य पुनरागमनं कदा ओर्टबर्ग् तस्य दलेन सह संकीर्णशरीरविमाननिर्माणस्य प्रतिबन्धान् उत्थापयितुं नियामकैः सह विश्वासं पुनः निर्मातुं शक्नोति, तथा च बोइङ्ग्-संस्थायाः आपूर्तिकर्ताः स्वस्य श्रमस्य, सामग्रीयाः च अभावं कियत् शीघ्रं दूरीकर्तुं शक्नुवन्ति इति सीबीएस न्यूज इत्यस्य अनुसारं कम्पनी आपूर्तिश्रृङ्खलाविषयाणां सामनां कुर्वती अस्ति येन उत्पादनं बाधितं भवति तथा च सम्प्रति प्रमुखठेकेदारं स्पिरिट् एरोस्पेस् सिस्टम्स् इत्यस्य पुनः अधिग्रहणं कृत्वा केषाञ्चन समस्यानां समाधानं कर्तुं आशास्ति।

ब्लूमबर्ग् इत्यनेन उक्तं यत् MAX श्रृङ्खलायाः विमानस्य उत्पादनं पुनः सजीवं कृत्वा कम्पनीयाः अनिश्चितस्य नकदप्रवाहसमस्यायाः समाधानं कर्तुं शक्यते। बोइङ्ग्-क्लबस्य मुख्यवित्तीयपदाधिकारी ब्रायन वेस्ट् इत्यनेन ३१ जुलै दिनाङ्के सम्मेलन-कौले उक्तं यत् कम्पनी द्वितीयत्रिमासे ४.३३ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां मुक्त-नगद-प्रवाहस्य उपभोगं कृतवती, तृतीय-त्रिमासे अपि "नगदं दहति" इति अपेक्षा अस्ति अस्मिन् वर्षे प्रयुक्तं नगदं भविष्यति अपेक्षां अतिक्रमयिष्यति। भविष्ये विस्तारिते उत्पादनस्य समर्थनार्थं आपूर्तिकर्ताभ्यः उच्चसूचीः पूर्वभुक्तिः च बोइङ्ग्-संस्थायाः कार्यपुञ्जं प्रभावितं कुर्वन्ति ।

तदतिरिक्तं नूतनस्य मुख्याधिकारिणः शीघ्रमेव स्वस्य तुलनपत्रस्य मरम्मतं कर्तुं प्रवृत्ताः भविष्यन्ति, यत्र नकदं संग्रहयितुं बोइङ्ग् इत्यस्य ५७.९ अरब डॉलरस्य ऋणस्य भुक्तिं कर्तुं स्टॉकविक्रयणं, तथैव व्यापारस्य स्पिनिंगं वा विक्रयणं वा भवति। तदनन्तरं नगदगवस्य ७३७ MAX इत्यस्य स्थाने ओर्टबर्ग् इत्यस्य नूतनविमानश्रृङ्खलायाः आरम्भार्थं नगदं अभियांत्रिकीसंसाधनं च संयोजयितुं आवश्यकता भविष्यति ।

चीनीयनागरिकविमाननविशेषज्ञः क्यूई क्यूई अगस्तमासस्य प्रथमदिनाङ्के ग्लोबलटाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे अवदत् यत् सर्वेषां वर्गानां बोइङ्ग्-विषये असंख्यानि संशयं दृष्ट्वा एयरबस्-सहितं भयंकरं स्पर्धां दृष्ट्वा बोइङ्ग्-इत्यस्य, बोइङ्ग्-इत्यस्य च कृते बहुकालः अवशिष्टः नास्ति परिवर्तनं कर्तुं न अनुमन्यते, अतः नूतनः मुख्याधिकारी महतीं परीक्षां प्राप्स्यति।

न तु दिवसस्य कार्यम्

"नेतृत्वस्य परिवर्तनं विमाननिर्मातृणां कृते पूर्णपरिवर्तनस्य सूचयति। परन्तु समस्याग्रस्तनिगमसंस्कृतेः मुक्तिः वर्धमानस्य ऋणभारस्य समाधानं च सुलभं न भविष्यति।

क्यू क्यू इत्यस्य इदमपि मतं यत् यद्यपि प्रबन्धनपरिवर्तनेन बोइङ्ग् इत्यस्य कृते गम्भीरस्थितिं विपर्ययितुं बहिः जगति किञ्चित् विश्वासं मुक्तं कर्तुं प्रयासः प्राप्यते। परन्तु पुनः विमानसेवानां, सर्वकारीयनियामकानां, जनसामान्यस्य च विश्वासं जित्वा आपूर्तिशृङ्खलायाः नियन्त्रणं सुदृढं करणं व्यवस्थिताः परियोजनाः सन्ति, प्रबन्धकानां परिवर्तनेन तत्क्षणं प्राप्तुं न शक्यन्ते।

क्यू क्यू इत्यस्य मतं यत् एतत् द्रष्टव्यं यत् ओर्टबर्ग् बोइङ्ग् इत्यस्य निगमसंस्कृतेः अन्येषां च निरन्तरसमस्यानां सम्मुखे ज्वारं परिवर्तयितुं बोइङ्ग् इत्यस्य पुनः समीचीनविकासमार्गे स्थापयितुं शक्नोति वा इति।