समाचारं

२७०,००० भागधारकाः दुःखं प्राप्नुवन्, एसटी ऐकाङ्ग ३१ सीमां यावत् पतित्वा सूचीतः बहिः अभवत्!केचन जनाः वदन्ति यत् ते आदेशं ददति एव किन्तु विक्रेतुं न शक्नुवन्ति।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना टाइम्स् (chinatimes.net.cn) इति पत्रिकायाः ​​संवाददाता ली जियाजिया तथा बीजिंगनगरे ली वेइलाई इत्येतयोः रिपोर्टिंग्

समस्या!

२९ जुलाई प्रातःकाले पूर्व "फोटोवोल्टिक स्टार स्टॉक" एसटी ऐकाङ्ग (002610.SZ) इत्यनेन घोषितं यत् न्यायालयेन स्वस्य होल्डिंग सहायकसंस्थायाः झेजियांग ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स टेक्नोलॉजी कं, लिमिटेड ("झेजियांग" इति उल्लिखितस्य ("झेजियांग" इति उल्लिखितं) पुनर्गठनं स्वीकुर्वितुं निर्णयः कृतः ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स") matters.

एसटी ऐकाङ्ग (पूर्वं ऐकाङ्ग टेक्नोलॉजी) इत्यस्य स्थापना २००६ तमे वर्षे अभवत्, २०११ तमे वर्षे च सूचीकृता इति सूचना अस्ति ।चीनदेशे प्रथमा सूचीकृता प्रकाशविद्युत्सामग्रीकम्पनी अस्ति परन्तु अद्यतनकाले कम्पनी मुद्रामूल्यं विसूचीकरणसंकटं गभीररूपेण सम्बद्धा अस्ति, यतः 20 क्रमशः व्यापारदिनानि यावत् स्टॉकसमापनमूल्यं 1 युआनतः न्यूनम् आसीत्, यत् सूचीविच्छेदनस्य लालरेखां मारयति स्म जूनमासस्य २२ दिनाङ्के शेन्झेन्-स्टॉक-एक्सचेंजेन तस्य सूचीकरणस्य समाप्तेः पूर्वसूचना जारीकृता ।

अतः अपि चिन्ताजनकं यत् केचन माध्यमाः प्रकाशितवन्तः यत् हाङ्गझौ-नगरस्य ऐकाङ्ग-प्रौद्योगिक्याः मुख्यालयस्य काचद्वारं दृढतया बन्दं भवति, भवनं च प्रायः रिक्तम् आसीत् झाङ्गजियागाङ्ग-मुख्यालयस्य प्रवेशद्वारं न मुक्तम् अभवत् यतः केचन आपूर्तिकर्ताः ऋणं संग्रहीतुं आगतवन्तः ।

प्रासंगिकसूचनाः अधिकं सत्यापयितुं वर्तमानस्थितिं च अवगन्तुं संवाददाता ३१ जुलै-मासस्य अपराह्णे अगस्त-मासस्य १ दिनाङ्कस्य अपराह्णे च कम्पनीयाः बोर्ड-कार्यालयस्य सचिवेन सह सम्पर्कं कर्तुं प्रयतितवान्, परन्तु कोऽपि दूरभाषस्य उत्तरं न दत्तवान्

२,७०,००० तः अधिकाः भागधारकाः फसन्ति स्म

ओरिएंटल फॉर्च्यून एप् इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते एसटी ऐकाङ्ग् इत्यस्य २८०,५०० भागधारकलेखाः आसन् । २०२४ तमस्य वर्षस्य मे-मासस्य २० दिनाङ्के अपि ऑनलाइन-सार्वजनिक-लेखानां संख्या २७६,८०० आसीत् अनेकेषु कम्पनीषु भागधारकाः उच्चाः सन्ति।

किमर्थम् एतावन्तः निगमनिवेशकाः सन्ति ? विपण्यां सूचनाः सन्ति यत् एतत् तथ्यं सम्बद्धं भवितुम् अर्हति यत् कम्पनी प्रायः निवेशकानां कृते काश्चन उत्तमाः सूचनाः प्रकाशयति । २०२४ तमस्य वर्षस्य मे-मासस्य ८ दिनाङ्के एसटी ऐकाङ्गस्य निवेशकसम्बन्धक्रियाकलापस्य अभिलेखेन ज्ञातं यत् कम्पनीयाः हस्ते पर्याप्ताः आदेशाः सन्ति

परन्तु एकमासस्य किञ्चित् अधिके समये कम्पनी क्रमशः अनेककम्पनीषु कार्यं स्थगितस्य घोषणां कृतवती । न केवलं, एप्रिलमासे एकदा एकः निवेशकः अन्तरक्रियाशीलसञ्चारमञ्चे पृष्टवान् यत् "यदि ऐकाङ्ग-प्रौद्योगिक्याः त्रयः वर्षाणि यावत् क्रमशः हानिः अभवत् तर्हि एसटी-रोगस्य जोखिमः अस्ति वा?" the risk of being ST." फलतः मे मासे ६ दिनाङ्के ST सहसा मया सह सम्मिलितः। ततः परं कम्पनी निरन्तरं सीमा-अवरोहणस्य यात्रां प्रारब्धवती अस्ति यत् स्टॉक-मूल्येन क्रमशः ३१ सीमा-अवरोहण-व्यापारनिलम्बनानि अभवन्, तथा च कदापि सीमा-अवरोहण-बोर्डं न उद्घाटितम्

ज़ौ चेन्घुई न केवलं कम्पनीयाः संस्थापकः, अध्यक्षः, अध्यक्षः च अस्ति, अपितु संचालकमण्डलस्य कार्यवाहकसचिवरूपेण अपि कार्यं करोति । केषाञ्चन निवेशकानां दृष्टौ एसटी भवितुं कोऽपि जोखिमः नास्ति इति उपर्युक्तं उत्तरं स्वयं ज़ौ चेन्घुई इत्यनेन कृतस्य प्रतिज्ञायाः बराबरम् अस्ति।

ऐकाङ्ग टेक्नोलॉजी इत्यस्य एकः नागरिकः चाइना टाइम्स् इत्यस्य संवाददात्रे अवदत् यत् सा ४,००,००० युआन् इत्यस्मात् अधिकं निवेशं कृत्वा मे ६ दिनाङ्के आदेशं दातुं आरब्धा।कतिपयदिनानां अनन्तरं सा आदेशं दातुं असमर्था अभवत्, केवलं मे २० दिनाङ्कपर्यन्तं तान् अवहेलितवती युआन्, सा च उद्विग्ना अभवत् । पश्चात् अहं आदेशं ददाति स्म, बहिः गन्तुं न शक्तवान्।

अस्मिन् भागधारकेण सह संवादस्य समये संवाददाता ज्ञातवान् यत् ते इक्विटी-शेयरं संग्रहयन्ति यतोहि ते प्रमुखभागधारकत्वेन कम्पनीयाः आन्तरिकस्थितिं अवगन्तुं शक्नुवन्ति सा पृच्छितुम् इच्छति यत् कम्पनी एसटी भवितुं ३१ वारं पतिता अस्ति तथा च ते अन्तः फसन्ति स्म। तस्याः मते स्वनिवृत्तिधनं निवेशितानां निवेशकानां मध्ये बहवः सेवानिवृत्ताः मामा-मातुलाः च सन्ति ।

ज्ञातव्यं यत् यदा २०११ तमे वर्षे ऐकाङ्गः सूचीकृतः आसीत् तदा कम्पनीयाः प्रमुखस्य भागधारकस्य ज़ौ चेन्घुई इत्यस्य परिवारस्य कम्पनीयाः कुलम् ४३.६३% भागाः आसन् आँकडानुसारं २०१७ तः २०२२ पर्यन्तं ज़ौ परिवारेण त्रिषु कम्पनीषु सूचीकृतकम्पनीषु ६० कोटिभ्यः अधिकेभ्यः भागेभ्यः न्यूनीकृतम् Holdings Co., Ltd. , प्रायः अधिकं 2 अरब युआन.

मुकदमे

उपर्युक्ताः भागधारकाः अपि संवाददातृभ्यः प्रकटितवन्तः यत् गतसप्ताहे ते (शेयरधारकाः) युहाङ्ग् गुओटौ इत्यनेन सह सम्पर्कं कृतवन्तः, युहाङ्ग् गुओटौ इत्यनेन च ऐकाङ्ग टेक्नोलॉजी इत्यनेन सह सम्पर्कः कृतः तस्मिन् समये तेषां दश प्रमुखाः विषयाः उत्थापिताः, तेषां एकेन प्रश्नः कृतः तान् एकं उत्तरम्। परन्तु सा सूचितवती यत् कम्पनी पूर्वं भागधारकवृद्धिघोषणानि निर्गतवती, परन्तु तानि कदापि न पूरितवती, अतः इदानीं पूर्णतया विश्वासः कर्तुं न शक्यते। यदि Zhejiang Aikang Optoelectronics पुनर्गठने सफलं भवति तर्हि भवान् केवलं विश्वासं कर्तुं शक्नोति।

अवगम्यते यत् सुझोउ ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स टेक्नोलॉजी कं, लिमिटेड ("सुझोउ ऐकांग ऑप्टोइलेक्ट्रॉनिक्स" इति उच्यते) झेजियांग ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्सस्य बृहत्तमः भागधारकः अस्ति, यस्य भागधारकानुपातः प्रायः ६४.४६% अस्ति , शेषषट् कम्पनयः च धारयन्ति तत्र न्यूनतरः अनुपातः अस्ति। २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं प्रतिवादी झेजिआङ्ग ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स इत्यस्य कुलसम्पत्तयः २.५१३ अरब युआन्, कुलदेयता १.५६२ अरब युआन्, शुद्धसम्पत्तयः ९५१ मिलियन युआन् च आसीत्

२९ जुलै दिनाङ्के ऐकाङ्ग टेक्नोलॉजी इत्यनेन घोषितं यत् लेनदारः जियाङ्ग्यिन् काङ्गडा पैकेजिंग प्रोडक्ट्स् कम्पनी लिमिटेड् इत्यनेन झेजियांग ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स इत्यस्य दिवालियापनपुनर्गठनार्थं झेजियांग प्रान्तस्य चाङ्गक्सिङ्ग् न्यायालये आवेदनं कृतम् यत् सः स्वस्य देयऋणानि दातुं न शक्नोति तथा च स्पष्टतया सॉल्वेन्सी इत्यस्य अभावः अस्ति . न्यायालयेन ज्ञातं यत् कम्पनीयाः पूर्वमेव दिवालियापनस्य कारणानि सन्ति, परन्तु तस्याः पुनर्गठनमूल्यं पुनर्गठनस्य माध्यमेन पुनर्जन्मस्य सम्भावना च अस्ति आवेदकस्य दिवालियापनपुनर्गठनस्य अनुरोधः कानूनी प्रावधानानाम् अनुपालनं करोति, प्रकरणं च स्वीकृतम्।

अस्य पुनर्गठनस्य प्रतिक्रियारूपेण ऐकाङ्ग प्रौद्योगिक्याः कथनमस्ति यत् झेजियांग ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स पुनर्गठनप्रक्रियायाः माध्यमेन रणनीतिकसाझेदारैः, भागधारकैः, ऋणदातृभिः च सह सक्रियरूपेण संवादं कर्तुं, निवेशकानां इक्विटीं रक्षितुं, रणनीतिकनिवेशकानां परिचयं कर्तुं, ऋणसंरचनायाः अनुकूलनं कर्तुं, तथा च कार्यं उत्पादनं च पुनः आरभ्यत इति योजनां करोति यथा soon as possible , लघुमध्यमनिवेशकानां अधिकारानां हितानाञ्च रक्षणं कुर्वन्तु। यदि दिवालियापनपुनर्गठनप्रक्रियायां प्रवेशानन्तरं पुनर्गठनं विफलं भवति तर्हि दिवालियापनपुनर्गठनं दिवालियापनपरिसमापनरूपेण परिणतं भविष्यति।

परन्तु उपर्युक्ताः भागधारकाः पत्रकारैः अवदन् यत् ते आशां कुर्वन्ति यत् ऐकाङ्गः जीवितुं शक्नोति, यतः जीवित्वा एव ते सम्भवतः किञ्चित् हानिः पुनः प्राप्तुं शक्नुवन्ति यदि दिवालियापनस्य परिसमापनं क्रियते तर्हि तेषां किमपि हानिः न भविष्यति। सा उल्लेखितवती यत् ते गौणविपण्यनिवेशकानां सन्ति तथा च अन्तिमसमूहेषु सन्ति तेषां वारः सर्वेषां क्षतिपूर्तिं दत्तस्य अनन्तरमेव आगन्तुं शक्नोति।

परन्तु झेजियांग ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्सस्य दिवालियापनात् पुनर्गठनात् पूर्वं ऐकाङ्ग टेक्नोलॉजी पूर्वमेव समस्याभिः ग्रस्तः आसीत् कम्पनी समेकितवक्तव्यस्य बहिः सहायककम्पनीनां कम्पनीनां च कृते विशालानि गारण्टीनि प्रदत्तवती विण्ड्-आँकडा-आँकडानां अनुसारं २०२३ तमस्य वर्षस्य अन्ते एसटी ऐकाङ्ग-द्वारा जारीकृतानां बाह्य-गारण्टीनां कुलराशिः २.०४२ अरब-युआन्-पर्यन्तं अभवत्, तस्य होल्डिङ्ग्-सहायककम्पनीनां कृते कुल-गारण्टी-राशिः ६.२७२ अरब-युआन्-रूप्यकाणि अभवत्, यत्र गारण्टी-राशिः ३१८.१७ आसीत् शुद्धसम्पत्त्याः % ।

22 जूनपर्यन्तं, प्रकटितमुकदम-मध्यस्थता-प्रकरणानाम् अतिरिक्तं, कम्पनीयाः तस्याः होल्डिंग्-सहायककम्पनीनां च एकवर्षस्य अन्तः कुलम् 36 मुकदम-मध्यस्थता-प्रकरणाः आसन्, यत्र कुलराशिः 760 मिलियन-युआन्-रूप्यकाणि सम्मिलितवती, यत् 37.44% भागं भवति कम्पनीयाः शुद्धसम्पत्तयः। सर्वे च प्रकरणाः येषु सः प्रतिवादी अस्ति।

अस्मिन् वर्षे जुलाईमासस्य आरम्भे कम्पनीयाः अन्यस्याः पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः गन्झौ ऐकाङ्ग् ऑप्टोइलेक्ट्रॉनिक्स टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "गान्झौ ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स" इति उच्यमानः) ऋणस्य चूकस्य कारणेन मुकदमा कृतः on Taobao's judicial auction network platform प्रारम्भिकमूल्यं प्रायः 550 मिलियन युआन् अस्ति, तथा च नीलामस्य लक्ष्येषु केचन भूमिपार्सलाः, भवनानि, संरचनानि, सहायकसुविधाः च अचलसम्पत्त्याः सन्ति।

अनेकाः सहायककम्पनयः उत्पादनं स्थगितवन्तः

एतत् कथ्यते यत् ऐकाङ्ग प्रौद्योगिकी मुख्यतया सौरकोशिकानां घटकानां च उत्पादनं करोति २०२३ तमे वर्षे एतत् राजस्वं कम्पनीयाः कुलराजस्वस्य ७४.४६% भागं भवति स्म । २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् कम्पनीयाः सुझौ, जियाङ्गसु, गन्झौ, जियाङ्गक्सी, हुझौ, झेजियांग, झेजियांग-नगरस्य झोउशान् च इत्यत्र चत्वारि प्रमुखाणि उत्पादन-आधाराणि सन्ति । परन्तु अस्मिन् वर्षे जूनमासे कम्पनी उत्पादननिलम्बनसम्बद्धद्वयं घोषणां कृतवती यत् उपर्युक्तेषु उत्पादनमूलेषु त्रयः उत्पादनं निवृत्ताः सन्ति।

प्रथमं, 8 जूनतः आरभ्य, कम्पनीयाः होल्डिंग सहायककम्पनयः Ganzhou Aikang Optoelectronics, Zhejiang Aikang Optoelectronics, तथा Huzhou Aikang Optoelectronics Technology Co., Ltd.(अतः “Huzhou Aikang Optoelectronics” इति उच्यते) कम्पनीयाः उच्च- दक्षता सौर कोशिका मॉड्यूल उत्पादन रेखाः कार्यस्य उत्पादनस्य च निलम्बनम्। तदनन्तरं २०२४ तमस्य वर्षस्य जूनमासस्य १२ दिनाङ्कात् आरभ्य सुझोउ ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स इत्यनेन कार्यस्य उत्पादनस्य च अस्थायीनिलम्बनं अपि कार्यान्वितम् ।

उत्पादनस्य निलम्बनस्य कारणानां उल्लेखं कुर्वन् ऐकाङ्ग-प्रौद्योगिक्याः कृते सूचितं यत्, "कम्पनीयाः होल्डिङ्ग्-सहायककम्पनीभिः उत्पादितानां उच्च-दक्षता-सौर-कोशिकानां मॉड्यूल-उत्पादानाम् च विपण्य-स्थितीनां दृष्ट्या तथा च कम्पनीयाः आपूर्ति-शृङ्खलायां, विक्रये, श्रम-सङ्गठने, तथा च... अन्यपक्षेषु, कम्पनीयाः तस्याः धारकसहायककम्पनीनां च केचन पूंजीलेखाः स्थगिताः इति विचार्य, कम्पनीप्रबन्धनेन च शोधस्य अनन्तरं कम्पनीयाः मुख्यधारकसहायककम्पनीनां उत्पादनं अस्थायीरूपेण स्थगयितुं निर्णयः कृतः, तथा च बन्दसमयः अधिकः न भविष्यति इति अपेक्षा अस्ति ३ मासात् अधिकम्।"

परन्तु ज्ञातव्यं यत् २०२३ तमे वर्षे ऐकाङ्ग प्रौद्योगिक्याः कुलराजस्वं ४.६६२ अरब युआन् भविष्यति, यस्मिन् पूर्णस्वामित्वयुक्तानां सहायककम्पनीनां सुझोउ ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स, गन्झौ ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स कम्पनी इत्येतयोः राजस्वं क्रमशः ३.००४ अरब युआन् भविष्यति १.३७५ अरब युआन्, ११३ मिलियन युआन् च होल्डिङ्ग् सहायककम्पनी झेजिआङ्ग ऐकाङ्ग ऑप्टोइलेक्ट्रॉनिक्स् गतवर्षे १.३२७ अरब युआन् अर्जितवती ।

ऐकाङ्ग प्रौद्योगिक्याः उपरि अस्य उत्पादनस्य निलम्बनस्य प्रभावः स्वयमेव स्पष्टः अस्ति यत् ऐकाङ्ग प्रौद्योगिक्याः अपि उल्लेखः अस्ति यत् कम्पनीयाः परिचालन-आयस्य मुख्यः स्रोतः इति नाम्ना, तस्याः मुख्य-धारक-सहायक-कम्पनीनां उत्पादनस्य निलम्बनेन सह, कम्पनीयाः परिचालन-आयः २०२४ तमे वर्षे महतीं न्यूनतां प्राप्स्यति

कम्पनीयाः अन्यस्मिन् झोउशान् आधारे उत्पादनस्य स्थितिविषये संवाददाता उत्पादनस्य स्थितिं ज्ञातुं महासचिवकार्यालयेन सह सम्पर्कं कर्तुं प्रयतितवान्, परन्तु कोऽपि आह्वानस्य उत्तरं न दत्तवान्

रिपोर्टर इत्यनेन अवलोकितं यत् कम्पनी चाइना रिसोर्सेज इलेक्ट्रिक पावर तथा झोउशन हैटौ इत्यनेन सह संयुक्तरूपेण एच् जे टी संयुक्त उद्यमस्य झेजियांग रुन्हाई न्यू एनर्जी कम्पनी लिमिटेड इत्यस्य स्थापनां कृतवती तदनन्तरं रिपोर्टरः किचाचा एप् इत्यत्र प्रदर्शितं सङ्ख्यां फ़ोनं कृतवान् the joint venture company responded to "हुआक्सिया ए टाइम्स रिपोर्टर इत्यनेन उक्तं यत् कम्पनी ऐकाङ्ग प्रौद्योगिक्याः प्रभावेण न प्रभाविता अस्ति। ऐकाङ्ग इत्यस्य केवलं २०% भागाः सन्ति तथा च कम्पनी विज्ञप्तिं जारीकृतवती अस्ति। कम्पनीयाः सार्वजनिकलेखायां प्रकाशितस्य वक्तव्यस्य अनुसारं ऐकाङ्ग टेक्नोलॉजी एकः भागधारकः अस्ति तथा च दैनिकवास्तविकसञ्चालनेषु, कम्पनीयाः प्रमुखनिर्णयनिर्माणेषु भागं न लभते, तस्य वास्तविकनियन्त्रणस्थानं नास्ति

मुख्य सम्पादक : ली भविष्य मुख्य सम्पादक : झांग युनिंग