समाचारं

रोबोटाक्सि इत्यस्य विशालः अवरोहणलिडारः तस्य उज्ज्वलक्षणं मिलति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वायत्तवाहनानां संचालनार्थं राष्ट्रियस्थानीयकायदानानां विनियमानाञ्च प्रचारेन "वाहन-मार्ग-मेघ-एकीकरणस्य" निर्माणं क्रमेण त्वरितम् अभवत्, चीनदेशे रोबोटाक्सी-इत्यस्य बृहत्-परिमाणस्य कार्यान्वयनम् अपि पर्याप्त-पदे प्रविष्टम् अस्ति

तस्मिन् एव काले टेस्ला रोबोटाक्सी इत्यस्य विदेशेषु विमोचनं विलम्बितम् अस्ति, तथा च बहिः जगत् तस्य प्रौद्योगिक्याः विषये प्रश्नं निरन्तरं कुर्वन् अस्ति

कथ्यते यत् Waymo’s Robotaxi इत्यनेन Luobo Kuaipao इत्यादीनां अधिकांशप्रमुखानाम् आन्तरिकRobotaxiनिर्मातृणां सदृशं तकनीकीमार्गं स्वीकुर्वति, अर्थात् पारम्परिकस्य लघुयात्रीकारस्य, बहूनां संवेदकानां च संयोजनं, विशेषतः lidar इति

किं अधिकं उल्लेखनीयं यत् Waymo इत्यस्य वर्तमानसफलतायाः स्वविकसितेन Waymo Driver इत्यनेन सह निकटतया सम्बन्धः अस्ति ।

वस्तुतः स्वायत्तवाहनस्य निर्णयभारस्य सम्पूर्णस्य वाहनस्य मूल्ये च लिडार् निर्णायकभूमिकां निर्वहति । सम्भवतः निकटभविष्यत्काले रोबोटाक्सी इत्यस्य विशालकार्यन्वयनेन लिडारस्य व्यावसायिकीकरणस्य सम्भावनाः बहु प्रभाविताः भविष्यन्ति ।


बोधमार्गप्रतियोगिता

उन्नतस्वायत्तवाहनचालनार्थं वयं विशुद्धरूपेण दृश्यमार्गं स्वीकुर्मः वा लिडारस्य उपरि अवलम्ब्य वा?

अस्मिन् किञ्चित् क्लिश् विषये टेस्ला इत्यस्य पूर्णस्वायत्तवाहनस्य (FSD) उत्तमप्रदर्शनस्य कारणतः, लिडारस्य उच्चव्ययस्य च कारणात् एकदा विशुद्धदृश्यमार्गस्य उपरि हस्तः आसीत्

परन्तु अधुना शुद्धदृश्यमार्गस्य लिडारस्य च विवादः जनमतेन विपर्यस्तः अभवत् ।

३० जुलै दिनाङ्के केचन माध्यमाः सदस्यतायाः प्रतिवेदनानां, भिडियोसामग्रीणां च श्रृङ्खलां प्रकाशितवन्तः, येषु विगतकेषु वर्षेषु टेस्ला-संस्थायाः अर्धस्वायत्तवाहनव्यवस्थायाः चालूकरणसमये ये बहवः दुर्घटनाः अभवन्, विशेषतः रात्रौ दुर्घटनानां बहूनां संख्यां दर्शयति

प्रतिवेदनस्य मतं यत् यतः टेस्ला शुद्धदृश्यमार्गेषु अतिशयेन अवलम्बते तथा च मूल्यस्य विषयेषु महत्तरं लिडारं परित्यजति, तस्मात् यात्रिकाणां कृते अधिकं सुरक्षाजोखिमं जातम्।

एकः रोमाञ्चकारी दृश्यः आसीत् यत् टेस्ला-कारः ऑटोपायलट्-इत्येतत् चालू कुर्वन् रात्रौ प्रायः पूर्णवेगेन मार्गस्य मध्ये स्थितस्य ट्रकस्य चेसिस्-इत्यस्य उपरि आघातं कृतवान्, येन कार-यात्रिकाणां क्षतिः अभवत्

गतवर्षे अन्येन माध्यमेन अपि टेस्ला-संस्थायाः ऑटोपायलट्-दुर्घटनानां विषये सूचना दत्ता, टेस्ला-दुर्घटनानां वास्तविक-संख्या सार्वजनिक-सङ्ख्यायाः अपेक्षया बहु अधिका इति च दावितम्

यदि निजीकारयोः लिडारस्य उपयोगः "विकल्पः" अस्ति, तर्हि रोबोटाक्सिषु लिडारस्य उपयोगः मानकः भवितुम् अर्हति ।

"कैमरा निष्क्रियसंवेदकाः सन्ति। भौतिकसिद्धान्तानां दृष्ट्या यदि न्यूनप्रकाशः अस्ति वा प्रकाशः नास्ति वा यदि भवन्तः तत् द्रष्टुं न शक्नुवन्ति तर्हि तत् कृष्णवर्णीयं भविष्यति। यदि बाधकस्य वर्णः पृष्ठभूमिसदृशः भवति तर्हि कॅमेरा अपि भविष्यति।" misjudge." एकः लिडार् उद्योगस्य अन्तःस्थः 21st Century Economic Reporter इत्यस्मै अवदत् यत्, “लिडार् एतेषां परिदृश्यानां समीचीनतया समाधानं कर्तुं शक्नोति, अतः सर्वे रोबोटाक्सी लिडार् इत्यनेन सुसज्जिताः सन्ति।”

अन्यः स्वायत्तवाहनचालन-एल्गोरिदम्-अभ्यासकः पत्रकारैः अवदत् यत् दृष्टि-दूरता-दृष्टि-समस्यायाः अतिरिक्तं सुरक्षा-दुर्घटनानां प्रकरणाः तुल्यकालिकरूपेण अल्पाः सन्ति, यत् अपि मूलकारणम् अस्ति यत् विशुद्ध-दृश्य-मार्गाः तावत्पर्यन्तं लिडार्-इत्यस्य स्थानं पूर्णतया स्थातुं न शक्नुवन्ति

“यदा वाहनानि L4 स्वायत्तवाहनकार्यैः सुसज्जितानि भवन्ति तदा सुरक्षा-अतिरिक्ततायाः आवश्यकताः अधिकाः भवन्ति यत्र शुद्धदृष्टिसमाधानस्य गहनशिक्षण-आधारित-एल्गोरिदम् अद्यापि पूर्णमार्ग-कवरेजं न प्राप्तवान्, तस्य सुरक्षा अद्यापि संदिग्धं भवति, तथा च multi-sensor fusion solution is more reliable स्थापितानां रडाराणां संख्या न्यूनीभवति इति अपेक्षा अस्ति, परन्तु अद्यापि बोधाय आवश्यकं हार्डवेयरं प्राप्तुं आवश्यकम् अस्ति” इति ।


लिडार्-नियोजनानां संख्यायां वृद्धिः अभवत्

अस्मिन् स्तरे रोबोटाक्सी प्रायः लिडार् इत्यस्य उपरि आश्रितः अस्ति ।

हेसाई टेक्नोलॉजी इति प्रमुखा घरेलुलिडारकम्पनी २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् "लिडार् एल४ इत्यस्य कृते अत्यावश्यकः संवेदकः अस्ति । रोबोटाक्सी मुख्यतया मानचित्रणार्थं स्थितिनिर्धारणार्थं च लिडार्-उच्च-सटीकता-नक्शेषु निर्भरं भवति

जनसूचनानुसारं परीक्षण-सञ्चालन-चरणयोः सर्वाणि रोबोटाक्सी-पदार्थाः अपवादं विना लिडार-इत्यनेन सुसज्जितानि सन्ति । केचन रोबोटाक्सी द्विचक्रिकाः ८ लिडार् पर्यन्तं सज्जाः सन्ति । " " .

फाउंडर सिक्योरिटीज इत्यस्य आँकडानुसारं बैडु इत्यस्य अपोलो आरटी६ समाधानं सम्प्रति ८ लिडार् यावत् सुसज्जितम् अस्ति । तदतिरिक्तं Pony.ai, WeRide Sensor Suite 5.0, Didi Gemini इति समाधानस्य षष्ठी पीढी प्रत्येकं ७ लिडार् इत्यनेन सुसज्जितम् अस्ति ।

विदेशेषु स्थितौ रोबोटाक्सी-विशालकायौ वेमो, जीएम-क्रुज्-इत्येतौ द्वौ अपि ५ लिडार्-इत्यनेन सुसज्जितौ स्तः ।

तदनुपातेन लिडार्-युक्तानां सी-एण्ड्-स्मार्ट-कारानाम् संख्या रोबोटाक्सि-कारस्य अपेक्षया दूरं न्यूना अस्ति ।

"पूर्वं रोबोटाक्सी मुख्यतया ३६०° पूर्णभ्रमणयुक्तानां यांत्रिकरडाराणां प्रयोगं करोति स्म, यत् विविधैः अन्ध-पूरण-रडार-उत्पाद-संयोजनैः सह संयुक्तम् । अधिकांशः सी-अन्त-स्मार्ट-विद्युत्-वाहनानि १ तः २ पर्यन्तं रडारैः सुसज्जितानि सन्ति, यथा आदर्श-एल-श्रृङ्खला, Xiaomi SU7 इत्यादीनि "BYD Yangwang, Avita 11, 12 इत्यादीनि द्विचक्रिकाः अपि सन्ति ये त्रयः लिडार्-इत्यनेन सुसज्जिताः सन्ति" इति हेसाई टेक्नोलॉजी इत्यनेन पत्रकारैः उक्तम् ।

“उत्पादप्रदर्शनस्य दृष्ट्या वा लिडारस्य संख्यायाः दृष्ट्या वा, रोबोटाक्सी इत्यनेन अधिकानि आवश्यकतानि अग्रे स्थापितानि, यतः L4 स्वायत्तवाहनचालनस्य कृते मानवचालकानाम् स्थाने यन्त्राणि पूर्णतया साक्षात्कर्तुं सशक्ततराः अधिकव्यापकाः च बोधक्षमताः उच्चतरसुरक्षा-अतिरिक्तता च आवश्यकाः सन्ति।”.

सगितार जुचुआङ्गस्य प्रासंगिकविशेषज्ञाः अपि 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददातारं प्रति अवदन् यत् "वैश्विकदृष्ट्या लिडार् रोबोटाक्सि-इत्यस्य कृते अत्यावश्यकः संवेदकः अस्ति । रोबोटाक्सी-इत्यस्य लिडार्-इत्यनेन सुसज्जितस्य मूलकारणं सुरक्षा अस्ति । रोबोटाक्सी L4+ स्वायत्त-वाहनचालनम् अस्ति, तथा च वाहनम् operator पर्याप्तं उच्चं सुरक्षां प्राप्तुं स्मार्टड्राइविंग् इत्यस्य सुरक्षां च सुनिश्चित्य भवन्तः सुरक्षायाः उत्तरदायी भवितुम् अर्हन्ति तथा च लिडार्-इत्यनेन सुसज्जिताः भवितुम् अर्हन्ति” इति ।


रोबोटाक्सि आयतनं वर्धयति

केचन उद्योगविशेषज्ञाः दर्शितवन्तः यत् पूर्वं मार्गपरीक्षणाय वा परीक्षणसञ्चालनाय वा उपयुज्यमानस्य रोबोटाक्सी-वाहनस्य क्रयव्ययः २,००,००० युआन् आसीत्, प्रकाशसंवेदकस्य अपि २,००,००० युआन् आवश्यकः आसीत्, यदा तु एल्गोरिदमस्य, कम्प्यूटिंग्-उपकरणस्य च व्ययः प्रायः एकलक्ष-युआन् आसीत्

अस्मिन् स्तरे एकस्य वाहनस्य, संवेदकस्य च मूल्यं प्रायः एकलक्षयुआन् यावत् न्यूनीकृतम् अस्ति, यस्मिन् लिडार् इत्यस्य भागः तुल्यकालिकरूपेण अधिकः अस्ति । यतः सम्पूर्णः रोबोटाक्सी-होस्ट्-व्ययः आर्धः भवति, अतः बेडा-निर्माणस्य, पुरातन-माडल-प्रतिस्थापनस्य च माध्यमेन लेजर-रडार-पूर्व-स्थापनस्य माङ्गं प्रभावीरूपेण उत्तेजितुं शक्नोति

“वास्तवतः, वर्तमानस्य बहवः रोबोटाक्सी शीर्ष-स्थापिताः बेलनाकार-यान्त्रिक-लिडार्-इत्येतत् गैर-वाहन-श्रेणी-उत्पादाः सन्ति, तेषां आयुः, विश्वसनीयता च वाहन-श्रेणी-लिडार्-उत्पादानाम् उपयोगेन सी-अन्त-यात्रीकारानाम् इव उत्तमः नास्ति, अवश्यं, रोबोटाक्सी अपि अस्ति क्रमेण वाहन-श्रेणीयाः लिडार्-इत्यत्र उन्नयनं कृतवान् ।

"प्रदर्शनस्य दृष्ट्या रोबोटाक्सी इत्यस्य लिडारस्य अधिकानि आवश्यकतानि सन्ति। उदाहरणार्थं, अस्य क्षैतिज ३६०° परिधिकवरेजस्य आवश्यकता वर्तते, यत् एकेन यांत्रिकलिडारेण प्रदातुं शक्यते। वाहन-माउण्टेड् लिडार् इत्यस्य उपयोगाय सामान्यतया चतुर्णां आवश्यकता भवति, परन्तु उत्तरस्य व्ययः अद्यापि अस्ति 4. पूर्वस्मात् न्यूनं एकं यूनिटं, यत् वाहनानां कृते सामूहिकरूपेण उत्पादितानां उत्पादानाम् लाभः अस्ति "हेसाई इत्यनेन संवाददातृभ्यः अपि उक्तं यत् रोबोटाक्सी इत्यस्य कृते कम्पनीद्वारा प्रदत्तस्य प्रारम्भिकस्य पाण्डरस्य मूल्यं प्रति यूनिट् प्रायः 200,000 युआन् अस्ति। सम्प्रति एडीएएस-उत्पादानाम् एकस्य लिडार्-एककस्य मूल्यं केवलं ५०० अमेरिकी-डॉलर् भवति, चतुर्णां एककानां संयोजनस्य अपि मूल्यं केवलं २००० अमेरिकी-डॉलर् भवति । भविष्ये संवेदकमूल्यानां न्यूनता रोबोटाक्सी-व्ययस्य न्यूनतां बहुधा उत्तेजयिष्यति, येन केषाञ्चन सी-एण्ड्-विद्युत्वाहनानां विक्रयमूल्यात् अपि न्यूनं भविष्यति

घरेलु-वैश्विक-लिडार-क्षेत्रेषु अपि शीर्ष-क्रीडकौ हेसाई-सगितार-योः रूपेण वर्तमान-रोबोटाक्सी-संवेदक-विपण्यस्य मुख्यधाराम् अपि व्याप्तौ इति कथ्यते

तेषु २०२३ तमे वर्षे हेसाई इत्यनेन लुओबो कुआइपाओ, पोनी.आइ, वेराइड् इत्यादीनां सुप्रसिद्धानां रोबोटाक्सी-कम्पनीनां कृते लिडार्-आपूर्तिः कृता, यत्र क्रूज्, अरोरा, दीडी, ऑटोएक्स्, ज़ूक्स च सन्ति

सगितार जुचुआङ्ग इत्यनेन सह सम्बद्धाः विशेषज्ञाः प्रकटितवन्तः यत् कम्पनी लुओबो कुआइपाओ, पोनी डॉट ऐ, वेराइड् इत्येतयोः एल४ स्वचालकसञ्चालनवाहनानां कृते रोबोसेन्सस्य एम श्रृङ्खलायाः वाहन-ग्रेड-लिडार् अपि प्रदत्तवती अस्ति