समाचारं

प्राइवी काउन्सिल नम्बर १० : बोइङ्ग् पुनः कष्टं जनयति...

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः- प्राइवी काउन्सिल नम्बर १०

अन्तिमेषु वर्षेषु "मेड बाइ बोइङ्ग्" इति ब्राण्ड् संघीयविमानप्रशासनं (FAA) तथा राष्ट्रियविमानशास्त्रम् अन्तरिक्षप्रशासनं च (NASA) सहितं प्रमुखाः अमेरिकीसंस्थाः यात्रीविमानानाम् अन्तरिक्षयानानां च असंख्याभिः समस्याभिः परेशानाः अभवन् बोइङ्ग् इत्यनेन निर्मितम् । अधुना बोइङ्ग् इत्यनेन क्षतिग्रस्तानां अमेरिकीसंस्थानां सूचीयां नूतनः सदस्यः योजितः अस्ति - अमेरिकीवायुसेना ।



अमेरिकी "रक्षावार्ता" इति पत्रिकायाः ​​३१ जुलै दिनाङ्के उक्तं यत् अमेरिकीवायुसेना बोइङ्ग् इत्यनेन विकसितस्य नूतनपीढीयाः केसी-४६ विमानस्य टैंकरस्य नूतनं दोषं ज्ञातवती यत् विमानस्य वायुव्यवस्थायाः नलिकासु क्षतिं जनयिष्यति दोषस्य अर्थः अस्ति यत् अस्य "समस्याविमानस्य" अनवधानं उच्चजोखिमस्य डिजाइनदोषाणां सूची निरन्तरं वर्धते । अवश्यं बोइङ्ग् इत्यस्य कृते एषा अपि घातकसमस्या अस्ति - दोषस्य समाधानं कर्तुं विलम्बस्य कारणात् बोइङ्ग् इत्यस्य रक्षाविभागेन महती हानिः अभवत् ।

समाचारानुसारं केसी-४६ इत्यस्य ईंधनपम्पस्य समस्या अस्ति यत् तस्य कंपनेन रक्तस्राववायुप्रणाल्यां वायुनालिकानां क्षतिः भवितुम् अर्हति । दोषस्य आविष्कारस्य अनन्तरं बोइङ्ग् इत्यनेन शीघ्रमेव अस्थायीरूपेण समस्यायाः समाधानार्थं उपायाः कृताः, परन्तु अमेरिकीवायुसेनायाः गतिशीलता-प्रशिक्षणविमानकार्यक्रमस्य कार्यकारी अधिकारी केविन् स्टैमेयः स्वीकृतवान् यत् अद्यापि कोऽपि सम्पूर्णः समाधानः नास्ति : "वयं सम्भाव्यतया अस्य स्पन्दनस्तरं न्यूनीकर्तुं शक्नुमः पाइपलाइनम् " इति ।

केसी-४६ इति टैंकरः अमेरिकीवायुसेनायाः कृते बहुवर्षेभ्यः जालम् अस्ति इति वक्तुं शक्यते । यतः अमेरिकीवायुसेनायां वर्तमानकाले सेवायां स्थापिताः केसी-१०, केसी-१३५ च अतीव पुरातनाः सन्ति, अतः अमेरिकीवायुसेना चिरकालात् तान् प्रतिस्थापयितुम् इच्छति स्म । अस्याः शताब्द्याः आरम्भे अमेरिकीवायुसेना ३५ अरब अमेरिकीडॉलर् मूल्यस्य अग्रिमपीढीयाः विमानस्य टैंकरस्य बोलीयोजनां प्रारब्धवान्, एयरबस् इत्यनेन बोइङ्ग् ७६७ यात्रीविमानस्य आधारेण केसी४६ इति प्रस्तावः कृतः, एयरबस् इत्यनेन ए३३० यात्रिकविमानस्य आधारेण परिवर्तितं संस्करणं प्रक्षेपितम् विमानम् A330MRTT टैंकर। २००८ तमे वर्षे अमेरिकीवायुसेना सावधानीपूर्वकं तुलनां परीक्षणं च कृत्वा ए३३०एमआरटीटी टैंकर परियोजनायाः विजेता घोषितवती ।


ए-१० आक्रमणविमानेषु ईंधनं पूरयितुं केसी-४६ इत्यपि तान्त्रिकविषयाणि सन्ति

परन्तु बोइङ्ग् कथं यूरोपीयान् एतत् विशालं शस्त्रविक्रयसौदां जितुम् अर्हति? अमेरिकीवायुसेनायाः उपरि पुनः बोलीं कर्तुं प्रबलं दबावं स्थापयितुं कम्पनी तत्क्षणमेव विभिन्नानां लॉबिंग्-समूहानां उपयोगं कृतवती । अन्ते अमेरिकीवायुसेना २०११ तमे वर्षे बोलीपरिणामानां सम्झौतां कृत्वा पुनः घोषितवती - बोइङ्ग्-संस्थायाः केसी-४६ स्वाभाविकतया विजयी अभवत्, तत्सम्बद्धा क्रयणराशिः च प्रायः १० अरब अमेरिकीडॉलर् अधिका आसीत्

परन्तु अमेरिकीवायुसेना यत् न अपेक्षितवती तत् आसीत् यत् केसी-४६, यस्य क्रयणार्थं महतीं धनं व्ययितवान्, तत् एतावत् वञ्चकं भवितुम् अर्हति इति दिग्गजः अनुमानितवान् यत् नासा-संस्थायाः अपि बोइङ्ग्-इत्यस्य "स्टारलाइनर्"-अन्तरिक्षयानस्य विषये अपि तथैव भवति केसी-४६ इति विमानं प्रसवसमये गम्भीररूपेण पृष्ठतः आसीत्, प्रथमं च २०१८ तमवर्षपर्यन्तं न प्रदत्तम् ।ततः अमेरिकीवायुसेनायाः ज्ञातं यत् एतत् वस्तु वस्तुतः कठिनं भवति, तथा च विविधाः विफलताः क्रमेण निरन्तरं भवन्ति स्म यथा, तार-अतिरिक्तता अपर्याप्तं भवति, ईंधनस्य लीकः भवति, तलस्य बकसः शिथिलाः भवन्ति, मालवस्तुं वहितुं न शक्नुवन्ति, तथा च इन्धन-पूरणकाले चुपके-युद्धविमानस्य गोले लेपनं क्षतिग्रस्तं भवितुम् अर्हति... अमेरिकी-वायुसेनायाः कृते किं अधिकं अस्वीकार्यं तत् अस्ति the newly delivered goods in March 2019 उपकरणानि अन्ये च विदेशीयवस्तूनि केसी-४६ टैंकरमध्ये अवशिष्टानि आसन्, येन सिद्धं भवति यत् बोइङ्ग् इत्यस्य उत्पादनरेखाप्रबन्धने गम्भीराः समस्याः सन्ति इति अमेरिकीवायुसेना केसी-४६ विमानानाम् प्राप्तिः स्थगितवती इति क्रोधेन घोषितम् गृहीतं बोइङ्ग्-कम्पनी व्यापकं सुधारणं करिष्यामि इति वदति स्म तथापि तस्य बहुकालानन्तरं अन्यः नूतनः केसी-४६ इति विमानः पुनः विमानस्य खण्डे विदेशीयवस्तूनि प्राप्नोत् ।

विशेषज्ञाः वदन्ति यत् FAA इत्यनेन आविष्कारः करणीयः आसीत् यत् केसी-४६ इत्यस्य दुर्गतेः स्थितितः बोइङ्ग् इत्यस्य उत्पादनप्रबन्धने प्रमुखाः समस्याः सन्ति...


आरवीएस उन्नतं दृश्यते, परन्तु यदि तस्य उपयोगः सुलभः नास्ति तर्हि एषा महती समस्या अस्ति ।

किमपि न भवतु, केसी-४६ इति विमानं मार्गे विविधैः दोषैः दोषैः च सह अमेरिकीवायुसेनायाः कृते प्रदत्तम् । "Defense News" इत्यत्र उक्तं यत् अमेरिकीवायुसेना, बोइङ्ग् च सम्प्रति KC-46 टैंकरस्य सप्त श्रेणी 1 दोषाणां समाधानं कुर्वतः सन्ति! सर्वाधिकं लोकप्रियं रिमोट् विजन सिस्टम् (RVS) अस्ति, यत् केसी-१३५ तथा केसी-१० इत्येतयोः पुच्छे स्थितस्य पारम्परिकस्य ईंधनस्य संचालनस्य केबिनस्य तुलने विशेषजालकस्य माध्यमेन आरवीएस इत्यस्य माध्यमेन दृग्गततया नियन्त्रितम् अस्ति दृश्यदर्शनार्थं पारदर्शकं खिडकीं प्रति अनेकाः कॅमेराः उपयुज्यन्ते तथा च संवेदकाः केबिने उपविश्य ईंधनं पूरयितुं विमानं प्रदर्शनकन्सोलद्वारा मार्गदर्शनं कर्तुं शक्नोति तथापि केसी-४६ इत्यस्मिन् आरवीएस-प्रणाल्याः वर्तमानकाले अस्ति certain lighting conditions.प्रदर्शनप्रतिबिम्बं विकृतं भवति अथवा चित्रमपि द्रष्टुं न शक्यते। अमेरिकीवायुसेना २०२२ तमे वर्षे बोइङ्ग् इत्यस्य पुनः परिकल्पितसमाधानस्य अनुमोदनं कृतवती, परन्तु विभिन्नकारणानां कारणात् वास्तविकवितरणसमयः २०२६ तमे वर्षे विलम्बितः अस्ति ।

वैसे, अस्मिन् वर्षे मेमासे बोइङ्ग् इत्यनेन अपि स्वीकृतं यत् अमेरिकीवायुसेना पुनः एकवारं केसी-४६ टैंकर-इन्धन-पूरण-दण्डस्य भागानां रसीदं भङ्गस्य कारणेन स्थगितवान्... बोइङ्ग्-संस्थायाः अमेरिकी-वायुसेनायाः च मध्ये हस्ताक्षरितस्य अनुबन्धस्य अनुसारं अधिकांशः... of the costs incurred due to these defects were केसी-४६ इत्यस्य डिजाइनस्य निर्माणस्य च समस्यायाः कारणात् कम्पनीयाः परियोजनायां ७ अरब अमेरिकीडॉलर् अधिकं व्ययः कृतः, तथा च बोइङ्ग् इत्यस्य अपि अधः कर्षितम् अस्ति रक्षाविभागः, यः मूलतः सर्वाधिकं लाभप्रदः आसीत्, तस्य गम्भीरहानिः भवितुम् अर्हति स्म ।

अवश्यं, वास्तविकः "पीडितः" अद्यापि अमेरिकीवायुसेना एव - अमेरिकीवायुसेनायाः टैंकरानाम् औसतवयः अधुना ५० वर्षाणां समीपं गच्छति इति दृष्ट्वा पञ्चदशः अद्यापि विशाले सम्भाव्य चीन-अमेरिका-सङ्घर्षेषु तेषां प्रमुखां भूमिकां निर्वहन्ति इति अपेक्षते प्रशान्तसागरः एतत् आश्चर्यं किं कर्तव्यम् ?