समाचारं

ऑडी अन्यं ब्लॉकबस्टर शुद्धविद्युत् मॉडलं विमोचयति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरि क्लिक् कुर्वन्तु↑"विद्युत् ज्ञान" २.focus on, ☆ "तारक" योजयितुं स्मर्यताम्!

विद्युत्वार्तानुसारं ३१ जुलै दिनाङ्के ऑडी इत्यनेन आधिकारिकतया नूतनं शुद्धविद्युत्माडलं ए६ ई-ट्रॉन् विमोचितम्, यत् तस्य विद्युत्करणप्रक्रियायां महत्त्वपूर्णं कदमम् अस्ति इदं कारं द्वयोः शरीरशैल्याः उपलभ्यते : स्पोर्ट्बैक् सेडान् तथा अवन्ट् स्टेशन वैगन, यत् प्रत्यक्षतया मर्सिडीज-बेन्ज् ईक्यूई तथा बीएमडब्ल्यू i5 इत्येतयोः लक्ष्यं करिष्यति । पूर्वस्य मॉडलात् भिन्नं नूतनपीढीयाः ए६ ई-ट्रॉन् पूर्णतया विद्युत्युक्तं भविष्यति, येन उपभोक्तृभ्यः शुद्धं विद्युत्वाहनचालनस्य अनुभवः भविष्यति ।

शुद्धविद्युत् ए६ ई-ट्रॉन् इत्यस्य आगामिप्रक्षेपणेन सह ऑडी इत्यस्य पारम्परिकं ईंधनवाहनस्य पङ्क्तिं समायोजयितुं योजना अस्ति । वर्तमान ईंधन-सञ्चालित-A6 इत्यस्य मुखाभिमुखीकरणं कृत्वा A7 इति नामकरणं कृत्वा ऑडी-संस्थायाः नूतन-नामकरण-रणनीत्याः अनुपालनाय भविष्यति, यस्मिन् सम-सङ्ख्यायुक्ताः मॉडल् विशुद्धरूपेण विद्युत्-रूपेण भवन्ति ए६ ई-ट्रॉन् इत्यस्य उत्पादनसंस्करणं २०२१ (स्पोर्ट्बैक्) तथा २०२२ (अवन्ट्) कन्सेप्टकारयोः सदृशं दृश्यते । सूक्ष्म-ट्वीक्स-मध्ये किञ्चित् ट्वीक्ड्-विभक्त-हेडलाइट्, अधिकं प्रमुखं कृष्ण-जाल-परिवेशः, पारम्परिक-द्वार-हन्डलः, विस्तृताः, पूर्ण-विस्तार-टेल्-लाइट् च सन्ति ऑडी इत्यनेन उक्तं यत् उच्चप्रौद्योगिकीयुक्ताः मैट्रिक्स एलईडी हेडलाइट्स् द्वितीयपीढीयाः ओएलईडी टेल्लाइट्स् च अष्टौ भिन्नानि डिजिटल लाइट् हस्ताक्षराणि प्रदास्यन्ति, टेल्गेट् इत्यत्र कारस्य लोगो अपि प्रकाशयितुं शक्नोति।


ऑडी ए६ ई-ट्रॉन् पीपीई मञ्चे निर्मितम् अस्ति, तथा च क्यू६ ई-ट्रॉन्, पोर्शे इत्येतयोः सदृशम् अस्ति मकान्पैरामीटर्चित्र ) ई.वी. प्रारम्भिकप्रक्षेपणसमये त्रीणि शक्तिप्रणाल्यानि उपलभ्यन्ते, पश्चात् विपण्यस्थित्या आधारेण अधिकानि पृष्ठचक्रचालकचतुश्चक्रचालकमाडलाः प्रक्षेपिताः भविष्यन्ति ए६ ई-ट्रॉन् तथा एस६ ई-ट्रॉन् इत्येतयोः द्वयोः अपि १०० किलोवाट् घण्टा (९४.४ किलोवाट् घण्टा शुद्धक्षमता) क्षमतया चेसिस्-माउण्टेड् बैटरी-पैक् इत्यनेन सुसज्जितम् अस्ति, ८००-वोल्ट् आर्किटेक्चर् २७० किलोवाट् डीसी द्रुत-चार्जिंग् समर्थयति चालनपरिधिस्य दृष्ट्या ए६ ई-ट्रॉन् ७२०-७५० किलोमीटर् (WLTP) तथा च एस६ ई-ट्रॉन् ६४०-६७० किलोमीटर् (WLTP) इति शरीरशैल्याः आधारेण ऑडी इत्यनेन अपि पुष्टिः कृता यत् भविष्ये ८३ किलोवाट् घण्टायाः लघुतरः बैटरी विकल्पः उपलभ्यते, यत् अधिकं किफायती मॉडलस्य संकेतं ददाति ।

ऑडी ए६ ई-ट्रॉन् यूरोपे २०२४ तमस्य वर्षस्य सितम्बरमासे आदेशं स्वीकुर्वितुं आरभेत ।जर्मनविपण्ये ए६ स्पोर्ट्बैक् ई-ट्रॉन् प्रदर्शनस्य आरम्भमूल्यं ७५,६०० यूरो (लगभग ५९१,००० युआन्) अस्ति, एस६ स्पोर्ट्बैक् ई-ट्रॉन् च ९९,५०० यूरो अस्ति (प्रायः ७७.८ १०,००० युआन्), अवण्ट्-शरीरशैल्याः द्वयोः मूल्यं १,६५० यूरो (लगभग १२,९०३ युआन्) वर्धते । चीनीयबाजारस्य कृते चाङ्गचुन्-नगरस्य ऑडी-एफएडब्ल्यू-नवीन-ऊर्जा-संयंत्रेण घरेलु-अनन्य-ए६एल-ई-ट्रॉन्-दीर्घ-चक्र-अङ्क-माडलस्य उत्पादनं भविष्यति, यत् २०२५ तमे वर्षे विक्रयणार्थं प्रस्थास्यति इति अपेक्षा अस्ति