समाचारं

मध्यमवर्गीयः रोलः अचलः अस्ति तथा च पिएन् त्से हुआङ्गः गतः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


निर्मित |

लेखक |

शीर्षक चित्र |

२४ जुलै दिनाङ्के सायं चीनीयचिकित्सकः माओ पिएन् त्से हुआङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकं प्रदर्शनप्रतिवेदनं प्रकाशितम् । आँकडा दर्शयति यत् वर्षस्य प्रथमार्धे कम्पनी ५.६५ अरब युआन् परिचालन आयः प्राप्तवती, यत् मूलकम्पनीयाः कारणं शुद्धलाभः १.७२ अरब युआन् आसीत्, वर्षे वर्षे ११.६१% वृद्धिः । उपरिष्टात् यद्यपि पिएन् त्से हुआङ्गस्य कार्यप्रदर्शनवृद्धिः पर्याप्तं प्रभावशाली नास्ति तथापि अद्यापि मध्यतः उच्चपर्यन्तं द्वि-अङ्कीयवृद्धिदरं निर्वाहयति परन्तु पूंजीविपण्यस्य प्रदर्शनं अत्यन्तं नाटकीयं जातम् अस्ति ।

२५ जुलै दिनाङ्के पिएन् त्से हुआङ्ग् इत्यनेन उद्घाटने ६ अंकात् अधिकं न्यूनता अभवत्, यत्र बृहत्तमः अन्तर्दिवसस्य न्यूनता ८% अधिका अभवत् । निवेशकाः किमर्थम् एतावत् प्रबलं प्रतिक्रियां दत्तवन्तः ? भविष्ये पिएन् त्से हुआङ्ग् कुत्र गमिष्यति ? तदनन्तरं वयं भवद्भ्यः विस्तृतं विश्लेषणं दास्यामः।


पिएन् त्से हुआङ्गस्य द्वितीयत्रिमासे राजस्वं लाभं च उभयत्र दुर्बलम् अभवत्

यद्यपि वर्षस्य प्रथमार्धे पिएन् त्से हुआङ्ग् इत्यनेन द्वि-अङ्कीयवृद्धिः प्राप्ता तथापि प्रथमत्रिमासे २०% अधिका राजस्ववृद्धेः आधारेण एतत् प्राप्तम् अस्मिन् वर्षे एव द्वितीयत्रिमासे दृष्ट्वा कम्पनीयाः परिचालन-आयः २.४७९ अरब-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः ७४५ मिलियन-युआन् आसीत्, वर्षे वर्षे ३.३७% न्यूनता अभवत् । कम्पनीयाः राजस्ववृद्धिः सर्वं किन्तु स्थगितम् अस्ति ।


विगतैकत्रिमासिकानां राजस्वदत्तांशतः न्याय्यं चेत्, प्रत्येकवर्षस्य प्रथमत्रिमासे पिएन्त्से हुआङ्गस्य राजस्वं किञ्चित् अधिकं भवति, अन्यत्रिमासे राजस्वं तु मूलतः समानम् अस्ति अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनीयाः राजस्वं गतवर्षस्य समानकालस्य यावत् पुनः पतितम्, येन प्रथमत्रिमासे राजस्ववृद्धिः अस्थायित्वं भवति इति विपण्यचिन्ता उत्पन्ना। अन्येषु शब्देषु पिएन् त्से हुआङ्गस्य राजस्ववृद्धिः स्थगितस्य लक्षणं दर्शयति। एतत् अत्यन्तं मूल्यवान् वृद्धिसमूहस्य कृते घातकप्रहारस्य बराबरम् अस्ति । यतः अग्रे परिचितः दृश्यः प्रादुर्भवितुं शक्नोति अर्थात् प्रदर्शनस्य मूल्याङ्कनस्य च "डेविस् डबल किल्" इति विपण्यम् ।

एतदेव विपण्यां तीव्रक्षयस्य कारणम् अस्ति । एकस्मिन् व्यापारे बहुधा अवलम्बन्ते ये कम्पनयः, यथा चाङ्गचुन् उच्चप्रौद्योगिकी, ओप्कॉन् च, तेषां कृते डेविस् इत्यस्य द्विगुणहत्यायाः दुःखदघटना अभवत् ।

पिएन् त्से हुआङ्ग् अपि एकः कम्पनी अस्ति या एकस्मिन् व्यापारे अत्यन्तं निर्भरः अस्ति ।

Pien Tze Huang Company इत्यस्य समग्रराजस्वस्य मध्ये औषधव्यापारस्य ८९.५४% भागः अस्ति, तथा च सौन्दर्यप्रसाधनानाम् अन्यव्यापाराणां च राजस्वस्य योगदानं अत्यल्पं भवति औषधव्यापारस्य ९०% मध्ये औषधनिर्माणस्य औषधवितरणस्य च उद्योगानां प्रत्येकं आधा भागः अस्ति तथापि वितरण-उद्योगस्य सकललाभमार्जिनं न्यूनं भवति, व्यापारस्य अयं भागः लाभे अत्यल्पं योगदानं ददाति संक्षेपेण वक्तुं शक्यते यत्, पिएन् त्से हुआङ्गस्य लाभः सम्प्रति मुख्यतया औषधनिर्माण-उद्योगस्य योगदानं भवति ।

विशेषतः, कम्पनीयाः औषधनिर्माणराजस्वं २०२३ तमे वर्षे कुलराजस्वस्य ४७.७४% भागं भविष्यति, यस्मिन् यकृत्रोगस्य औषधराजस्वं ४.४६३ अरबं भविष्यति, यत् कुलराजस्वस्य ४४.३७% अथवा औषधनिर्माणव्यापारराजस्वस्य प्रायः ९३% भागः भविष्यति यकृत्रोगस्य औषधस्य उत्पादाः राजस्वस्य मुख्यः स्रोतः एव तिष्ठन्ति, तथा च Pien Tze Huang इति गोल्यः यकृत्रोगस्य औषधानां मूलं एकमेव उत्पादम् अस्ति । मुख्यं हृदयरोगस्य औषधं उत्पादं कम्पनीयाः अङ्गोङ्ग निउहुआङ्ग् गोल्यः अस्ति यद्यपि २०२३ तमे वर्षे व्यापारस्य अस्य भागस्य राजस्वं ६०.५७% वर्धते तथापि व्यापारस्य मात्रा अतीव न्यूना अस्ति ।

द्रष्टुं शक्यते यत् Pien Tze Huang इत्यस्य लाभवृद्धिः मुख्यतया Pien Tze Huang इति गोल्यः उत्पादेन निर्धारिता भवति ।


पिएन् त्से हुआङ्ग् इत्यस्य इतिहासः प्रायः ५०० वर्षाणां दीर्घः अस्ति, यस्य अन्वेषणं मिङ्ग्-वंशस्य कालात् आरभ्य कर्तुं शक्यते । दक्षिणे फुजियान् क्षेत्रे पुरातनकाले "पिएन् त्से हुआङ्ग्" इति नामकरणं कृतम् यतः तस्य अद्वितीयः प्रभावः आसीत् यत् "शोथं निवारयितुं तस्य एकं भागं गृहीत्वा" ("हुआङ्ग" इति होक्कीएन् शब्दः यः तापं, विषं, सूजनं च निर्दिशति तथा वेदना)। "बौद्धपवित्रचिकित्सा" इति नाम्ना प्रसिद्धः पिएन् त्से हुआङ्गः चीनदेशस्य चिकित्साउद्योगेन देशे विदेशे च "राष्ट्रीयनिधिः" इति प्रशंसितः अस्ति "पिएन् त्से हुआङ्ग" अपि विदेशेषु उच्चप्रतिष्ठां प्राप्नोति विश्वस्य ३० देशाः क्षेत्राणि च सन्ति, अन्तर्राष्ट्रीयप्रभावः च अस्ति ।

यतो हि Pien Tze Huang इत्यस्य सूत्रं अद्वितीयं प्रतिलिपिकरणं कठिनं च अस्ति, तस्य स्पष्टा अनन्यता एकाधिकारः च अस्ति, तथा च Pien Tze Huang इत्यस्य स्पष्टं विपण्यप्रतिस्पर्धात्मकलाभाः अपि सन्ति Pien Tze Huang इत्यस्य गोल्यः अपि विपण्यां अत्यन्तं दुर्लभाः उत्पादाः अभवन्

अन्तिमेषु वर्षेषु कम्पनीयाः मूल-उत्पादः Pien Tze Huang इति टैब्लेट्-इत्यनेन वर्धमानस्य मात्रायाः मूल्यस्य च स्थितिः निर्वाहिता अस्ति, येन कम्पनीयाः कार्यप्रदर्शने निरन्तरं वृद्धिः अभवत् २०२३ तमे वर्षे पिएन् त्से हुआङ्गस्य परिचालन-आयः १० अरबं अतिक्रान्तवान्, यत् १०.०५८ अरब युआन् यावत् अभवत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः २.७९७ अरब युआन् अस्ति, यत् वर्षे वर्षे १५.६९% वृद्धिः अस्ति; १३.१५% ।


यतो हि कम्पनीयाः राजस्वं एकल उत्पादस्य Pien Tze Huang टैब्लेट् इत्यस्य उपरि अत्यधिकं निर्भरं भवति, विगतपञ्चवर्षेषु २०२० तमे वर्षे २०२२ तमे वर्षे च जनस्वास्थ्यस्य आपत्कालस्य कम्पनीयाः कार्यप्रदर्शने अधिकः प्रभावः अभवत्

अस्मिन् वर्षे द्वितीयत्रिमासे पुनः कम्पनीयाः राजस्वं मन्दतां प्राप्तवान्, यस्य व्याख्या विपणेन अधःप्रवाहमागधायां मन्दता इति कृता


कम्पनी कार्यप्रदर्शनसमायोजनकालं प्रविष्टवती अस्ति

Pien Tze Huang गोल्यः मुख्यतया त्रयः प्रमुखाः पक्षाः सन्ति, यथा यकृत्रोगाणां औषधं, स्वास्थ्यसेवायाः स्वप्रयोगः, स्वास्थ्यसेवादानं च यकृत्रोगस्य औषधानां वृद्धेः चालकशक्तिः गैर-मद्ययुक्तस्य वसायुक्तस्य यकृत्-रोगस्य प्रसारस्य वृद्धिः अस्ति;

अस्य उत्पादस्य अधःप्रवाहमाङ्गपरिदृश्यानि द्वयोः वर्गयोः विभक्तुं शक्यन्ते : एकः यकृतशोथस्य चिकित्सायाः चिकित्सापरिदृश्यः, अपरः यकृत्रक्षणार्थं सेवनपरिदृश्यः यद्यपि पूर्वस्य माङ्गल्यं तुल्यकालिकरूपेण कठोरं भवति तथापि उत्तरस्य स्थूल-आर्थिक-मन्दतायाः प्रभावः भविष्यति । केवलं तस्य उत्पादानाम् विशिष्टता, चिकित्सायाः कठोरता च माङ्गल्याः मन्दतायाः आगमनं विलम्बितवान् ।

पूर्वं लोकप्रियं "माओ पियान् संयोजनम्" (माओताइ-पानात् पूर्वं यकृत्-रक्षणार्थं पिएन् त्ज़े हुआङ्ग् खादनं) स्वास्थ्यसेवा-विपण्यस्य प्रतिबिम्बम् अस्ति ७६० युआन् यावत् विक्रीय एकेन गोलीयुक्तस्य उत्पादस्य रूपेण पिएन् त्से हुआङ्ग गोल्यस्य उपभोगः मध्यमवर्गस्य आयस्तरेन बहुधा प्रभावितः भवति

अधुना स्थूल-अर्थव्यवस्था मन्द-स्थितौ अस्ति, निवासिनः व्यय-शक्तिः दुर्बलतां प्राप्नोति, मौतै-नगरस्य मूल्यं च पतति । अहं मौटाई-इत्येतत् पिबितुं न शक्नोमि, पिएन् त्से हुआङ्ग् च शीतलं भवितुं प्रवृत्तः अस्ति । "माओ" न विद्यते चेत् "खण्डः" न सक्तः इति उक्तिः ।

यद्यपि माङ्गल्यं मन्दं वर्तते तथापि पिएन् त्से हुआङ्ग् अद्यापि कच्चामालस्य मूल्यवृद्धेः द्विगुणं आघातं प्राप्नोति ।

अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनीयाः परिचालन-आयः वर्षे वर्षे २.६१% वर्धितः, परन्तु मूल-कम्पनीयाः कारणीभूतः शुद्धलाभः वर्षे वर्षे ३.३७% न्यूनः अभवत् कम्पनी इदानीं एव प्रकाशितस्य कार्यप्रदर्शनप्रतिवेदने अपि एतत् व्याख्यातवती यत् महत्त्वपूर्णकच्चामालस्य वर्धमानव्ययेन लाभान्तरं संकुचितं जातम्। अत्र उल्लिखितः कच्चा पदार्थः वस्तुतः प्राकृतिकः बेजोर् अस्ति ।


कस्तूरी, बेजोअर च पिएन् त्से हुआङ्गस्य महत्त्वपूर्णौ कच्चामालौ यद्यपि तेषां कुलभारस्य ३% तथा ५% भागः एव भवति तथापि कुलव्ययस्य तेषां अनुपातः ९२% अधिकः अस्ति, यत् क्रमशः ४१.०६% तथा ५१.३२% अस्ति, यस्मिन् क व्ययस्य उपरि महत्त्वपूर्णः प्रभावः। प्राकृतिकबेजोअरस्य मूल्ये तीव्रवृद्धिः भवति ।

बेजोअर् अत्यन्तं दुर्लभं औषधीयं पदार्थं भवति, यस्य उपयोगः अङ्गोङ्ग निउहुआङ्ग् गोल्यः, निउहुआङ्ग किङ्ग्क्सिन् गोल्यः इत्यादिषु उत्पादेषु अपि भवति । प्राकृतिकं बेजोर् पशुनां पित्तपाषाणात् आगच्छति तस्य परिमाणं बहु अल्पं भवति, तस्य मूल्यं सुवर्णात् अधिकं भवति ।

प्राकृतिक-बेजोर्-पक्षिणां आपूर्तिः सीमितं भवति, अतः उच्च-अधः-प्रवाह-माङ्गल्याः मध्ये मूल्यानि निरन्तरं वर्धन्ते । काङ्गमेई पारम्परिक चीनीचिकित्साजालस्य आँकडानि दर्शयन्ति यत् प्राकृतिकबेजोअरस्य प्रतिकिलोग्रामं मूल्यं २०२३ तमस्य वर्षस्य आरम्भे केवलं ६५०,००० युआन् आसीत्, परन्तु अधुना १६.५ लक्षं युआन् यावत् वर्धितम्, यत् १५०% अधिकं वृद्धिः अस्ति


यथा यथा कच्चामालस्य मूल्यानि वर्धन्ते तथा तथा निर्मातृणां व्ययः वर्धयितुं निश्चितः अस्ति, येन पिएन् त्से हुआङ्गस्य लाभप्रदता अधिकं न्यूनीभवति । अत एव द्वितीयत्रिमासे राजस्ववृद्ध्या लाभस्य वृद्धिः न अभवत् ।

यद्यपि Pien Tze Huang टैब्लेट् इत्यस्य मूल्यं प्रक्षेपणात् आरभ्य धीरेण वर्धमानं वर्तते तथापि अद्यतनतमं मूल्यवृद्धिः मे २०२३ तमे वर्षे अभवत् ।अस्य उत्पादस्य खुदरामूल्यं ७६० युआन् यावत् वर्धितम्, यत् २८.८१% वृद्धिः अभवत् ततः परं पिएन् त्से हुआङ्ग् गोल्यः मूल्ये वृद्धिः न अभवत्, यदा तु प्राकृतिकबेजोआर् इत्यस्य मूल्यं तस्मिन् एव काले तीव्रवृद्धिः अभवत् ।


अपस्ट्रीम कच्चामालस्य मूल्यं तीव्रगत्या वर्धते, अधःप्रवाहग्राहकमागधा तु निरन्तरं दुर्बलं भवति । अग्रे पृष्ठतः च आक्रमणेन पिएन् त्से हुआङ्ग् इत्यस्य स्थितिः अधिका कठिना अभवत् ।

यद्यपि नियामकप्रधिकारिभिः प्राकृतिकबेजोरस्य आयाते बहुकालपूर्वं शिथिलीकरणं कृतम् अस्ति तथापि एतेन केवलं द्रुतगत्या मूल्यवृद्धिः न्यूनीभवति तथा च आपूर्ति-अभावस्य मूलभूत-प्रतिमानं न परिवर्तयिष्यति सम्प्रति प्राकृतिकबेजोर्-वृक्षस्य आन्तरिकं उत्पादनं प्रायः ९०० किलोग्रामं भवति, अन्तर्राष्ट्रीयं उत्पादनं च ३००० किलोग्रामात् अधिकं भवति । जापान-दक्षिणकोरिया-देशयोः प्राकृतिक-बेजोर्-मागधा अपि अतीव अधिका अस्ति, अतः अन्तर्राष्ट्रीय-विपण्ये चीन-देशाय उपलभ्यमानः प्राकृतिक-बेजोर्-इत्यस्य परिमाणं केवलं प्रायः १,००० किलोग्रामः एव अस्ति समग्रतया चीनदेशे प्रायः २००० किलोग्रामं प्राकृतिकं बेजोआर् प्राप्तुं शक्यते । परन्तु आन्तरिकमागधा ५,०००-६,००० किलोग्रामपर्यन्तं भवति, वर्धमानं च वर्तते । आयातेषु शिथिलीकरणं प्राकृतिकबेजोरस्य अपर्याप्तं घरेलुमागधां मौलिकरूपेण विपर्ययितुं अपि कठिनं भविष्यति, सर्वोत्तमरूपेण, एतेन केवलं द्रुतगत्या मूल्यवृद्धेः गतिः स्थिरी भविष्यति।

यदि आशावादीरूपेण अपेक्षितं यत् भविष्ये प्राकृतिकबेजोरस्य मूल्यं तुल्यकालिकरूपेण स्थिरं भविष्यति तथापि एतेन कच्चामालस्य मूल्यवृद्धेः समस्या एव नियन्त्रिता भविष्यति तथापि पिएन् त्से हुआङ्गगोलानां मन्दगत्या अधःप्रवाहमागधां विपर्ययितुं कठिनं भविष्यति अल्पकालिक। किन्तु स्थूल-आर्थिक-पुनरुत्थानं रात्रौ एव प्राप्तुं न शक्यते । पिएन् त्ज़े हुआङ्ग इत्यस्य मन्दं आयं कम्पनीयाः स्टॉकमूल्यं दीर्घकालं यावत् न्यूनीकरिष्यति, सौदामिकीमृगयायाः समयः च आगन्तुं दूरम् अस्ति।

यदि वयं बृहत्तरेण दृष्ट्या पश्यामः तर्हि अङ्गोङ्ग निउहुआङ्ग-गोल्यः भविष्यस्य विक्रयः, यः प्राकृतिक-बेजोआर्-इत्यस्य अपि कच्चामालरूपेण उपयोगं करोति, प्रतिगोली ८६० युआन्-पर्यन्तं विक्रयणं च करोति, सः अत्यन्तं आशावादी न भवेत् एकमेव उत्पादं An Gong इति विशेषज्ञतां प्राप्तस्य Tong Ren Tang इत्यस्य विषये तु तस्य भविष्ये प्रदर्शनं दबावेन भविष्यति इति अपेक्षा अस्ति ।

वर्तमानस्य मन्दस्य उपभोगस्य सन्दर्भे एतादृशानां कम्पनीनां प्रदर्शनं यत् कस्मिंश्चित् उच्चमूल्येन उत्पादे अत्यधिकं अवलम्बते, निवेशकानां सतर्कतायाः योग्यम् अस्ति जनानां जेबं धनं नास्ति, महत्वस्तूनि कियत् अपि उत्तमाः स्युः अपि न स्वीकुर्वन्ति ।

अस्वीकरणम् : अस्य लेखस्य सामग्री केवलं सन्दर्भार्थम् अस्ति।

इयं सामग्री लेखकस्य स्वतन्त्रं मतं भवति, हुक्सिउ इत्यस्य स्थितिं न प्रतिनिधियति । अनुमतिं विना पुनरुत्पादनं निषिद्धम् अस्ति प्राधिकरणार्थं [email protected] इत्यत्र सम्पर्कं कुर्वन्तु