समाचारं

"हुवावे विश्वविद्यालयात्" स्नातकपदवीं प्राप्त्वा सः वाहन-स्मार्ट-चिप्स्-क्षेत्रे अन्त्य-क्रीडकः भवितुम् इच्छति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



जगति पञ्चसु बिन्दुषु एकं बिन्दुं चिनुत

पाठ |."चीनी उद्यमी" संवाददाता ताओ ताओ

सम्पादक|ली वेई

चित्र स्रोतःसाक्षात्कारकर्ता

"बालानां वृद्धावस्थायां सर्वदा गृहात् निर्गन्तुं भवति। यथा यदि भवान् जहाजे नाविकः भवितुं अभ्यस्तः अस्ति तर्हि भवतः स्वस्य जहाजस्य निर्माणस्य आग्रहः अवश्यमेव भविष्यति" इति गाओ फेङ्गः अवदत्।

गाओ फेङ्गः शेन्झेन् ओउये सेमीकण्डक्टर् कम्पनी लिमिटेड् (अतः "ओउये" इति उच्यते) इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च अस्ति । ओउये इत्यस्य स्थापनात् पूर्वं गाओ फेङ्गः १७ वर्षाणि यावत् हुवावे इत्यस्य कृते कार्यं कृतवान् सः "मध्यजीवनसंकटस्य" अटङ्के अटन् विस्तृतं विश्वं अन्वेष्टुम् इच्छति स्म ।

"वयं अवसरान् अन्विष्यमाणाः आस्मः" इति गाओ फेङ्गः स्मरणं कृतवान् । त्रयः चत्वारि वा वर्षाणि पूर्वं .वाहनस्य बुद्धिमान् चिप् पटलः एकलतां प्रति गच्छति।एतादृशाः परिवर्तनाः अनेकानाम् मूलसदस्यानां दृष्टौ प्रविष्टाः सन्ति ।

Market.Us इत्यस्य आँकडानुसारं वैश्विकचिप्-विपण्यं २०२३ तमे वर्षे प्रायः ५०० अरब अमेरिकी-डॉलर् भविष्यति, २०३२ तमे वर्षे च एषा संख्या प्रायः १ खरब अमेरिकी-डॉलर् यावत् वर्धतेतेषु २०३० तमे वर्षेवैश्विकं वाहनस्य इलेक्ट्रॉनिकचिप्-परिमाणं ११० अर्ब अमेरिकी-डॉलर् (प्रायः ७९८.७ बिलियन युआन्) अधिकं भविष्यति इति अपेक्षा अस्ति ।, सम्पूर्णस्य चिप्-विपण्यस्य १५% भागं धारयति ।

"व्यापारस्य आरम्भे भवन्तः यस्मिन् पटलस्य चयनं कुर्वन्ति तस्य प्रवृत्तिः आगामिषु १० तः २० वर्षेषु विस्फोटकवृद्धेः प्रवृत्तिः भवितुमर्हति, येन तुल्यकालिकरूपेण सफला कम्पनी जन्म प्राप्नुयात्।"

२०१२ तमे वर्षे तंत्रिकाजालप्रौद्योगिक्याः सफलतायाः कारणात् ए.आइ.

अद्यापि कम्पनीयाः सफलस्य अनुसंधानविकासस्य सामाजिकमूल्यं आनेतुं क्षमतायाः च मध्ये महत् अन्तरं वर्तते । "ऑटोमोबाइल इन्टेलिजेन्स परिवर्तनस्य युगे प्रविष्टा अस्ति। विदेशेषु चिप्स् इत्यनेन बुद्धिमान् चिप्स् इत्यस्य क्षेत्रे विद्यमानाः लाभाः नष्टाः, चीनीयकम्पनीनां च विशालाः अवसराः सन्ति।अन्तरं पूरयितुं अवसरस्य खिडकीं आविष्कृत्य ओउये वाहनस्य चिप्-पट्टिकायां लंगरं स्थापयितुं शक्नोति स्म ।



वर्तमान समये ओउये वित्तपोषणस्य ए4 दौरं सम्पन्नवान् अस्ति भागं गृह्णन्तः निवेशकाः त्रयः प्रकाराः संस्थाः सन्ति: औद्योगिकपक्षेषु Xingyu Co., Ltd., Joyson Electronics, SAIC Venture Capital, ArcSoft Technology, Baolong Technology, AAC Technology, इत्यादयः सन्ति बृहत् सरकारीस्वामित्वयुक्तेषु संस्थासु एसडीआईसी इन्वेस्टमेण्ट्, ज़ियुआन कैपिटल, कुनपेङ्ग कैपिटल, सु गाओक्सिन वेञ्चर् कैपिटल, नानशान झानक्सिन इन्वेस्टमेण्ट् इत्यादयः सन्ति, येषां वित्तीयपृष्ठभूमिः सन्ति -उन्मुख संस्थाएँ। धनस्य अतिरिक्तं भागधारकाः ओउये-नगरस्य सम्पूर्णस्य उद्योगशृङ्खलायाः पारिस्थितिकनिर्माणाय अपि समर्थनं ददति ।

आगामिषु १० तः १५ वर्षेषु मोटरवाहनचिपपट्टिकायाः ​​विपण्यसंरचनायाः विषये गाओ फेङ्गस्य स्वकीया भविष्यवाणी अस्ति यत् "उपभोक्तृउत्पादानाम् अनेके ब्राण्ड् भविष्यन्ति, परन्तु अन्तर्निहितचिप्स् इत्यस्य तकनीकीदहलीजस्य कारणात् अत्यन्तं एकाग्रं विपण्यं भविष्यति अन्ते रूपम् ।विश्वे प्रायः ४ तः ५ कम्पनयः चीनदेशे च १ तः २ कम्पनयः सन्ति ।

गाओ फेङ्ग् इत्यस्य "व्हाम्पोआ मिलिट्री एकेडमी" हुवावे इत्यस्य विषये गहनः स्नेहः अस्ति । १० तः १५ वर्षेषु ओउये विश्वस्य पञ्चसु बिन्दुषु एकस्य कृते स्पर्धां कर्तुम् इच्छति, यथा हुवावे इत्यस्य किरिन् चिप्स् मोबाईल् इन्टरनेट् युगे ।

स्वकीया नौका निर्मायताम्

ओउये इत्यस्य स्थापना गाओ फेङ्गस्य प्रथमः उद्यमः आसीत् । स्वस्य व्यवसायस्य आरम्भात् पूर्वं सः हुवावे-संस्थायां बहुवर्षपर्यन्तं कार्यं कृतवान्, यत्र निवेशप्रबन्धनम्, सामरिकपरिवर्तनं, निगमशासनव्यवस्थानिर्माणं, वित्तीयप्रबन्धनम् इत्यादयः सन्ति ओउये इत्यस्य संस्थापकदलः मूलतः हुवावे इत्यस्मात् आगतः अस्ति ।

हुवावे-संस्थायां कार्यं कृत्वा १७ वर्षेषु गाओ फेङ्गः विश्वविद्यालयं गतः इव अनुभूतवान् ।सः हुवावे इत्यस्य केषुचित् प्रमुखेषु रणनीतिकसमायोजनेषु परिवर्तनेषु च गभीररूपेण संलग्नः अस्ति, उद्योगस्य विषये स्वस्य अवगमनं गभीरं कृतवान् तथा च कम्पनीयाः रणनीतिः, संगठनं, व्यापारः च कथं एकत्र उत्तमरीत्या युक्ताः भवेयुः इति अवगत्य।

परन्तु दीर्घकालं यावत् पाठ्य स्पष्टीकृत्य गाओ फेङ्गः तस्य "स्नातकपदवीं" प्राप्तुं समयः इति अनुभूतवान् ।

आधुनिकप्रबन्धनस्य पिता पीटर ड्रकरः स्वस्य प्रबन्धनपद्धतीनां आदर्शरूपेण गण्यते सः अनेकेषां उद्यमानाम् परिवर्तनस्य साक्षी अपि अस्ति, परन्तु सः अद्यापि जीवने खेदं अनुभवति यतोहि सः उद्यमस्य पतवारः, व्यक्तिगतरूपेण च न शक्तवान् दिशां नियन्त्रयन्तु। गाओ फेङ्गः जीवनपर्यन्तं एतस्य विषये पश्चातापं कर्तुम् न इच्छति स्म, "स्वस्य जहाजस्य निर्माणं" कृत्वा क्रीडायां सम्मिलितुं योजनां कृतवान् ।

अज्ञातस्य भयं कुर्वन्तः केचन स्थिराः उद्यमिनः इव गाओ फेङ्ग् इत्यस्मै सामाजिकव्यवस्थायाः एव अनिश्चितता रोचते । "When the Stars Shine" इत्यस्मिन् "The Battle of Antarctica" इति कथायाः विषये सः विशेषतया रुचिं लभते स्म: अन्वेषकः रोबर्ट् स्कॉट् दक्षिणध्रुवस्य अन्वेषणार्थं समुद्रस्य पारं गतः, परन्तु कठोरपर्वतानां कठोरजलानाञ्च माध्यमेन गत्वा सः तत् न जानाति स्म , सः आगत्य द्वितीयस्थाने स्थितवान् ।

"यदा भवन्तः प्रस्थानं कुर्वन्ति तदा भवन्तः न जानन्ति यत् भवन्तः सफलाः भविष्यन्ति वा असफलाः वा। अज्ञातस्य अन्वेषणस्य एषा भावना मम कृते विशेषतया आकर्षकं दृश्यते।"

यथा यथा सः वृद्धः भवति तथा तथा गाओ फेङ्गः मन्यते यत् यदि सः निरन्तरं बृहत् कारखाने एव तिष्ठति तर्हि अज्ञातः भागः लघुतरः लघुः भविष्यति । "यदि त्वं यत्र असि तत्र तिष्ठसि तर्हि हृदये विद्यमानेन भावुकशक्त्या सह शनैः शनैः एव सामञ्जस्यं कर्तुं शक्नोषि।"सः हृदयेन साहसिकः अस्ति, स्वस्य आरामक्षेत्रात् बहिः गन्तुं अवसरं स्वीकृत्य योजनां करोति ।

संस्थापकदलस्य व्यक्तिगतपरिस्थितेः अतिरिक्तं ओउये इत्यस्य जन्म अपि यथासमये औद्योगिकवातावरणस्य कारणेन अभवत् ।

२०२० तः आरभ्य "द्वयकार्बन" लक्ष्यस्य आवश्यकतानुसारं घरेलुविद्युत्वाहनानां उत्पादनक्षमता अधिकं वर्धिता भविष्यति । २०२१ तमे वर्षे नूतनानां ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः ३.५४५ मिलियनं ३.५२१ मिलियनं च आसीत्, यत् वर्षे वर्षे १.६ गुणाधिकं वर्धितम्, विपण्यभागः १३.४% यावत् अभवत्, यत् वर्षे वर्षे ८% वृद्धिः अभवत्

तस्मिन् एव काले बुद्धिमान् अनुप्रयोगनवाचारस्य दृष्ट्या चीनदेशस्य विशालं विपण्यं वर्तते, निर्मातृणां नवीनतां कर्तुं प्रबलं इच्छा अस्ति, उपभोक्तारः नवीनतायाः प्रति अत्यन्तं ग्रहणशीलाः सन्तिगाओफेङ्गः भविष्यवाणीं करोति यत् वाहनविद्युत्ीकरणस्य परिवर्तनस्य उत्तरार्धं वाहनानां बुद्धिः भविष्यति ।एतेन एआइ कम्प्यूटिङ्ग् इत्यस्य कार्यान्वयनस्य व्यापकाः सम्भावनाः आगमिष्यन्ति ।

गाओ फेङ्ग् इत्यनेन २०२० तः एआइ ऑटोमोटिव् ट्रैक् इत्यस्य तुलना २००० तः २०१५ पर्यन्तं संचारबाजारस्य विकासकालेन सह कृता यत् "तारयुक्तफोनतः मोबाईलसञ्चारपर्यन्तं क्रमिकविकासस्य सदृशं प्रौद्योगिक्याः क्रमेण २जी, ३जी, ४जी च पुनरावृत्तिः अभवत् नवीनताकाले उपभोक्तृविपण्यस्य वृद्धिः व्यापकरूपेण भविष्यति। अस्मिन् कालखण्डे सम्प्रति वाहनगुप्तचरः अस्ति ।

अतः ओउये इत्यनेन वाहनस्य चिप्-पट्टिकायां प्रवेशः कृतः ।

चललक्ष्यं प्रहरतु

पटलस्य लंगरं कृत्वा विशिष्टस्थितेः पूर्वानुमानं कठिनतमं भवति ।

केषुचित् मूलभूतनिर्माणउद्योगेषु कतिपयेषु मासेषु उत्पादनिर्माणचक्रात् भिन्नं अर्धचालकचिप्स परियोजनास्थापनात् सामूहिकनिर्माणपर्यन्तं २ तः ३ वर्षाणां दीर्घचक्रं गन्तुं आवश्यकम् अस्ति

“कीदृशं चिप् निर्मातव्यमिति निर्णयं कुर्वन् आगामिषु कतिपयेषु वर्षेषु उद्योगस्य विकासप्रवृत्तेः विषये चिन्तनीयम् ।इदं कतिपयवर्षेभ्यः दूरं चललक्ष्यं मारयितुं इव अस्ति।" गाओ फेङ्गः रूपकरूपेण अवदत्।"

ओउये इत्यस्य दृष्टिकोणः मुख्यसृजनात्मकदलस्य २० वर्षाणां उद्योगसञ्चयस्य उपरि अवलम्ब्य "कारनिर्माणं सुलभं कृत्वा कारानाम् उपयोगः अधिकसुखदः" इति दृष्ट्या उद्योगस्य नाडीं ग्रहीतुं च अस्ति वर्तमान समये ओउये मुख्यतया तृतीय-पीढीयाः E/E आर्किटेक्चर-प्रणाली-स्तरस्य SoC चिप्स् तथा च वाहनानां समाधानं प्रति केन्द्रितः अस्ति, यत् अस्याः दृष्टेः आधारेण अस्ति



SoC चिप् System on Chips (System on Chips) इति अस्ति, यस्य अर्थः अस्ति यत् सर्वं यस्मिन् सम्पूर्णं सिस्टम्, एम्बेडेड् सॉफ्टवेयर च भवति । Ouye कृते विशिष्टं, तस्य Longquan-श्रृङ्खला चिप्स् स्मार्टकार-अन्त-पक्षीय-स्मार्ट-घटकानाम् (यथा स्मार्ट-प्रकाशः, इलेक्ट्रॉनिक-बाह्य-दर्पणम् इत्यादीनां), स्मार्ट-क्षेत्रीय-प्रोसेसर-इत्यस्य, एकीकृत-पार्किङ्ग-पार्किङ्ग-केन्द्रीय-कम्प्यूटिंग-इकायानां च आवश्यकतां कवरं करोति

शिखरस्य तुलने SoC इत्यस्य निर्माणं किञ्चित् गृहनिर्माणवत् अस्ति, एतत् १+३ ढाञ्चा अस्ति ।——1 उत्पादपरिभाषा अस्ति, या लक्ष्यसमूहस्य कृते गृहस्य किं मूल्यपरिधिं कार्याणि च आवश्यकानि सन्ति, 3 उत्पादपरिभाषायाः समर्थनं कुर्वन्ति त्रीणि तकनीकीक्षमतानि, ये प्रमुखाः एल्गोरिदम्, चिप् आर्किटेक्चरः सन्ति , तथा सॉफ्टवेयर तथा समाधान।

"मुख्य-एल्गोरिदम् चिपस्य घटकः अस्ति। प्रत्येकं मॉड्यूलम् यथा वासगृहं, शयनगृहं, स्नानगृहं च अतीव प्रतिस्पर्धात्मकं करणीयम्। चिप्-वास्तुकला एतान् मॉड्यूलान् संयोजयित्वा उचितं अपार्टमेण्ट-विन्यासं निर्माति, यथा उचित-गति-रेखाः, द्वारं च window ratios, software and समाधानं अलङ्कारस्य सदृशम् अस्ति, तथा च उपयोक्तृमूल्यं जनयितुं चिप् सॉफ्टवेयरेन सह मेलनं कर्तव्यम्" इति गाओ फेङ्गः बोधितवान् ।

सः अपि व्याख्यातवान् यत् स्तरितसमाधानस्य अर्थः अस्ति यत् स्थावरजङ्गमविकासकाः रूक्षगृहाणि वितरितुं शक्नुवन्ति, अथवा स्तररूपेण कठिनं मृदुं च साजसज्जां वितरितुं शक्नुवन्ति, तथा च रूक्षगृहाणि वितरन् सन्दर्भनिर्माणसमाधानमपि प्रदातुं शक्नुवन्ति।

“एतेन भिन्न-भिन्न-आपूर्तिकानां आवश्यकताः पूरयितुं शक्यन्ते,तेषां 'सज्जा-कम्पनी' इत्यस्य अन्वेषणस्य आवश्यकता नास्ति इतः परम्; कारस्य निर्माणं सुलभं कुर्वन्तु। एषः एव सफलः अनुभवः अस्माभिः विगतदशवर्षेषु सञ्चितः, यथा CUDA NVIDIA कृते अस्ति। अत एव वयं वर्षद्वयाधिकं पूर्वं Longquan platform इत्यस्य आधारेण Seven Star इति सॉफ्टवेयर मञ्चं विकसितवन्तः। " गाओ फेङ्गः अवदत् ।

प्रथमस्तरस्य (प्रथमस्तरस्य आपूर्तिकर्तानां) आवश्यकतां अधिकं पूरयितुं ओउये इत्यनेन पारम्परिकवाहनसप्लायरस्य प्रत्येकस्य स्तरस्य मध्ये विशिष्टसहकार्यपद्धतिः अपि परिवर्तिता अस्तिवितरणात् पूर्वं अधःप्रवाहनिर्मातृभिः सह अनुसंधानविकासः परीक्षणकाले परीक्षणस्य त्रुटिव्ययस्य न्यूनीकरणं करोति ।

तदतिरिक्तं यदा Ouye SoC आर्किटेक्चरं निर्माति तदा सः त्रीणि "कर्तव्यानि कार्याणि न कर्तव्यानि च" अपि अनुसरति ।

प्रथमं, प्रौद्योगिकीचयनस्य दृष्ट्या अस्माभिः मुख्यरेखारूपेण बुद्धिमत्तां प्रति ध्यानं दातव्यं, एआइ-गणना-सञ्चार-सहितं समकेन्द्रवृत्तरूपेण विस्तारः करणीयः, उपयोक्तृ-अनुभवं सुधारयितुम् उत्पादेषु ध्यानं दातव्यं, एक-व्ययस्य मूल्यं कृत्वा सजातीय-चिप्स-परिहारः करणीयः

द्वितीयं, मार्केटचयनस्य दृष्ट्या, अस्य तथ्यस्य आधारेण यत् ३००,००० युआन् इत्यस्मात् न्यूनमूल्यकर्तृभिः घरेलुमाडलैः ९०% मालवाहनानां भागः भवति, ओउये अन्धरूपेण उच्चगणनाशक्तिं न अनुसृत्य बहूनां मॉडलानां कवरं करोति

तृतीयम्, SoC श्रृङ्खला चिप्सस्य परिभाषा आगामिषु १० तः २० वर्षेषु वाहनगुप्तचरविकासस्य प्रवृत्त्या सह सङ्गता भवितुमर्हति तथा च दीर्घकालीनवृद्धिविपण्यं लक्ष्यं कर्तव्यम्।

Ouye उत्पादानाम् समाधानानाञ्च परमं चालकशक्तिः अन्त्यग्राहकात् आगच्छति।

गाओ फेङ्गस्य भविष्यवाणीनुसारं वाहनसहायकवाहनचालनस्य स्वायत्तवाहनस्य च क्षेत्रे आगामिषु ३ तः ५ वर्षेषु मुख्यधाराव्यापारीकरणक्षेत्रं अद्यापि L3 तथा L4 इत्येतयोः अपेक्षया L2~L2+ इत्यत्र केन्द्रितं भविष्यति बुद्धिमत्तायाः प्रमाणानुसारं स्वायत्तवाहनचालनस्य प्रमाणं संख्यायाः सह वर्धते : L1 सहायकवाहनचालनं निर्दिशति, L5 च पूर्णतया स्वायत्तवाहनचालनं निर्दिशति L2 इत्यस्य अर्थः अर्धस्वायत्तवाहनचालनम्, यत्र मुख्यचालनदायित्वं अद्यापि मनुष्याणां उपरि अस्ति ।

"जापानः प्रथमः देशः अस्ति यः सहायकवाहनचालनस्य अनुसन्धानं विकासं च आरब्धवान्। यथा यथा जापानस्य वृद्धजनसंख्या तीव्रताम् अवाप्नोति तथा तथा चालकानां औसतवयसः वृद्धिः स्वाभाविकी प्रवृत्तिः अस्ति। स्वायत्तवाहनचालनक्षेत्रे जापानस्य निवेशस्य मौलिकः उद्देश्यः जनानां स्थाने न भवति, परन्तु चालकानां आवश्यकताः न्यूनीकर्तुं वाहनचालनं अधिकं सुरक्षितं कर्तुं च।" गाओ फेङ्गः अवदत्।

तस्य दृष्ट्या सूचनाप्रौद्योगिकीप्रौद्योगिक्याः वाहन-उद्योगस्य च गहन-एकीकरणेन सह वाहन-बुद्धेः विस्तृतं स्थानं वर्तते । ओउये इत्यस्य वर्तमान-उत्पादानाम् समाधानानाञ्च स्पष्टं उज्ज्वलं च सर्व-मौसमस्य CMS (इलेक्ट्रॉनिक-बाह्य-दर्पणं), दृष्टि-प्रौद्योगिक्याः आधारेण जादू-कालीन-चैसिस्, एकीकृत-केबिन-पार्किङ्ग-समाधानम् इत्यादयः सन्ति

विश्वस्य पञ्चसु बिन्दुषु एकस्य बिन्दुस्य कृते युद्धं कुर्वन्तु

गाओ फेङ्गस्य कार्यालयस्य भित्तिषु सुलेखसुलेखः लम्बते - "त्वरया मा भवतु" इति ।यदा ओउये स्थापितः तदा सः स्वगृहात् तत् स्थानान्तरितवान् ।

व्यापारस्य आरम्भात् पूर्वं गाओ फेङ्गः अधीरः आसीत्, व्यापारं आरभ्य स्वस्य प्रोत्साहनार्थं एतानि त्रीणि शब्दानि प्रयोक्तुं इच्छति स्म, तस्य आक्रोशः पूर्वापेक्षया मृदुतरः इति मन्यते स्म; ."

परन्तु एकस्य स्टार्टअपस्य कृते यः गम्भीरबाह्यवातावरणे वर्धितः, कम्पनीयाः चुनौतीः सर्वदा एव आसन्: निवेशः वित्तपोषणं च, ग्राहकविकासः, कर्मचारीप्रबन्धनम्...

"प्रत्येकं दिवसं व्हाक-ए-मोल् इव भवति। भवन्तः न जानन्ति यत् दुर्घटना कुतः आगमिष्यति। कदाचित् आश्चर्यं भवति, अधिकांशतः च आघातः भवति।

उत्पादानाम् व्यावसायिकीकरणात् अपि आव्हानानि आगच्छन्ति ।

वर्तमान समये, Ouye इत्यस्य SoC उत्पादाः समाधानाः च अद्यापि Design in stage इत्यत्र सन्ति (नोट: Design in इत्यस्य अर्थः नूतनं उत्पादविकासयोजनां प्राप्तुं उत्पादविकासाय टिकटं प्राप्तुं च, Design win इत्यस्य अर्थः च ग्राहकानाम् आदेशान् जित्वा)। ग्राहकेषु २० तः अधिकाः डिजाइनाः तकनीकीसहकारे हस्ताक्षरं कृतवन्तः, तथा च ८ परियोजनाः निर्दिष्टेषु मॉडलेषु परिवर्तिताः सन्ति, नमूना ए, नमूना बी तथा नमूना सी इत्येतयोः परीक्षणानन्तरं पश्चात् एसओपी (उत्पादनस्य आरम्भः) कर्तुं शक्यते।

अस्मिन् वर्षे ओउये इत्यस्य विपण्यविकासस्य प्रथमं वर्षम् अस्ति । वर्तमान समये निवेशकैः प्रदत्तं धनं ओउये इत्यस्य अनुसंधानविकासस्य दैनिककार्यक्रमस्य च समर्थनाय पर्याप्तम् अस्ति । अतः विगतवर्षद्वये गाओफेङ्गस्य व्यावसायिकीकरणस्य अपेक्षाः तुल्यकालिकरूपेण शिथिलाः सन्ति: "अस्माकं लक्ष्यं २०२६ तमे वर्षे परियोजनास्तरीयलाभं प्राप्तुं, २०२७ तमे वर्षे कम्पनीस्तरीयलाभं प्राप्तुं च सर्वाधिकं चुनौती निःसंदेहं दीर्घकालीनरणनीतयः निर्मातुं श्रेणीबद्धलक्ष्याणि स्थापयितुं च अस्ति .

उच्च-प्रौद्योगिक्याः अन्तर्निहित-अवगमनस्य आधारेण गाओ फेङ्गस्य मतं यत् भविष्ये अपि वाहन-उपभोक्तृ-उत्पादानाम् अनेके ब्राण्ड्-उत्पद्यन्ते, परन्तु अन्तर्निहित-चिप्स्-क्षेत्रे उद्योगस्य विकासेन सह उद्योगस्य एकाग्रता क्रमेण अधिका भविष्यति, अपि च भविष्यति अन्ततः विश्वस्य शीर्ष ३ मध्ये ~५ गृहेषु स्थानं प्राप्नुयात् । "उदाहरणार्थं पीसीयुगे इन्टेल्, एएमडी च, तथा च मोबाईल-अन्तर्जालयुगे एप्पल्, क्वाल्कॉम्, सैमसंग, हिसिलिकन्, मीडियाटेक् च।"

यदि भवान् इच्छति यत् अयं उद्योगः निरन्तरं जीवेत् तर्हि भवान् पञ्चमेषु अन्यतमः भवितुम् अर्हति।

एतस्य महत्त्वाकांक्षायाः साकारीकरणाय ओउये इत्यनेन एतां दीर्घकालीनरणनीतिं नववर्षस्य त्रयः चरणाः विभक्ताः, बिन्दुभङ्गात् आरभ्य, स्थानीयप्रकोपपर्यन्तं, समग्रविजयपर्यन्तं, तथा च अनुकूलप्रतिस्पर्धात्मकं परिदृश्यं धारयितुं नववर्षं यावत् समयः स्यात् the industry

गाओ फेङ्गस्य मते विशेषतया ओउये इत्यनेन सूत्रीकरणं कृतम् अस्ति"युद्धं पोषणार्थं युद्धं मार्गे अण्डानि च" इति रणनीतिः ।: अल्पकालीन-मध्यमकालीन-उत्पादनस्य योजनाकृतानां उत्पादानाम् आयः अनुसन्धान-विकासयोः पुनः निवेशः भविष्यति, एतेषां उपयोगः "विश्वस्य प्रत्येकं पञ्चसु बिन्दुषु एकः" इति रणनीत्याः समर्थनार्थं भविष्यति