समाचारं

वैश्विकविशालकायः अचानकं घोषितवान् यत् न्यूनातिन्यूनं ११,००० परिच्छेदाः!

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


किं वैश्विकदिग्गजाः इतः परं तत् सहितुं न शक्नुवन्ति ?

Xiaoxiang Morning News इत्यस्य अनुसारं अद्यैव जर्मनीदेशस्य ऑटोपार्ट्स्-विशालकायः ZF इत्यनेन घोषितं यत् २०२८ तमस्य वर्षस्य अन्ते यावत् स्वस्य जर्मन-कर्मचारिणां संख्यां वर्तमानस्य ५४,००० तः ११,००० यावत् १४,००० यावत् क्रमेण न्यूनीकरिष्यते इति अपेक्षा अस्ति तदतिरिक्तं जेडएफ जर्मनीदेशे आवश्यकं कारखानानां समेकनं कर्तुं योजनां करोति तथा च अपेक्षितस्य निरन्तरदुर्बलबाजारमागधानुसारं उत्पादनक्षमतां समायोजयितुं योजनां करोति।

तस्मिन् एव काले तीव्रप्रतिस्पर्धायाः, व्ययदबावस्य, विद्युत्वाहनानां दुर्बलमागधायाः कारणात् अस्य समायोजनस्य एकं केन्द्रं जेडएफस्य विद्युत्ड्राइव् संचरणप्रौद्योगिकीविभागः अस्ति

जेड्एफ १०,००० तः अधिकानि कार्याणि सुव्यवस्थितं करोति

वस्तुतः जेडएफ-सङ्घस्य परिच्छेदस्य वार्ता प्रथमवारं अस्मिन् वर्षे जनवरीमासे घोषिता आसीत् तदानीन्तनः आधिकारिकवार्ता आसीत् यत् २०३० तमे वर्षे जेडएफ-संस्था द्वयोः समूहयोः १२,००० जनान् परित्यक्तं करिष्यति इति । अधुना, छंटनी-परिमाणं आधिकारिकतया अन्तिमरूपेण निर्धारितम् अस्ति, यत् ११,००० तः १४,००० पर्यन्तं जनानां भवति, तथा च, तत् २०२८ तमस्य वर्षस्य अन्ते पूर्वं भविष्यति, यत् मूलयोजनायाः अपेक्षया पूर्वम् अस्ति

सम्प्रति ZF इत्यस्य विश्वे प्रायः १६८,७०० कर्मचारीः सन्ति, येषु जर्मनीदेशे कुलम् ५४,००० कर्मचारीः सन्ति ।

तस्मिन् एव काले जेडएफ जर्मनीदेशे आवश्यकं कारखानानां एकीकरणं कर्तुं योजनां करोति, केचन कारखानाः बन्दाः भवितुम् अर्हन्ति, उत्पादनक्षमता अपि समायोजिता भविष्यति। "यथा जेडएफ इत्यनेन बहुवारं सूचितं, पुनर्गठनं वा बन्दीकरणं वा अपि विकल्पः अस्ति यदि एतत् निष्पद्यते यत् व्यक्तिगतस्थलानां दीर्घकालीनसंभावनाः अन्वेष्टुं वा प्रतिस्पर्धां स्थायिरूपेण वर्धयितुं वा न शक्यते" इति कम्पनी विज्ञप्तौ उक्तवती।


ब्रोकरेज चाइना इत्यस्य समाचारानुसारं जेडएफ ग्रुप् इत्यस्य मुख्यकार्यकारी होल्गर क्लेन् इत्यनेन उक्तं यत् यद्यपि एतत् निर्णयं करणं सुलभं नास्ति तथापि वर्धमानप्रतिस्पर्धायुक्ते विपण्ये कम्पनी प्रतिस्पर्धात्मका एव तिष्ठति इति सुनिश्चित्य एतत् एकं प्रमुखं सोपानम् अस्ति।

क्लेन् इत्यनेन अपि उक्तं यत् विद्युत्वाहनानि वैश्विक-वाहन-भाग-उद्योगस्य भविष्यस्य विकासस्य दिशा अस्ति, तथा च जेडएफ-समूहः अस्मिन् क्षेत्रे निवेशं वर्धयिष्यति, अन्यैः कम्पनीभिः सह सहकारीसम्बन्धं स्थापयिष्यति च वर्तमान समये जेडएफ समूहेन विद्युत् चालनप्रणालीनां, बैटरीप्रबन्धनप्रणालीनां, स्वायत्तचालनप्रौद्योगिकीनां च अनुसन्धानविकासयोः महती प्रगतिः कृता अस्ति, अस्य उत्पादपङ्क्तौ विविधाः मोटराः, संकरविद्युत्संचरणप्रणाल्याः च सन्ति, येन वाहननिर्मातृभ्यः विविधाः विकल्पाः प्राप्यन्ते .

आँकडानुसारं जेडएफ समूहस्य स्थापना १९१५ तमे वर्षे अभवत् ।विश्वस्य बृहत्तमेषु वाहनभागानाम् आपूर्तिकर्तासु अन्यतमः इति नाम्ना एतत् गियरबॉक्स, चेसिस् प्रणाली, सुरक्षाप्रौद्योगिकी इत्यादीनां उत्पादनार्थं विश्वप्रसिद्धम् अस्ति अस्य समूहस्य विश्वे प्रायः १६९,००० कर्मचारीः सन्ति, येषु जर्मनीदेशे प्रायः ५४,००० कर्मचारीः सन्ति ।

विद्युत् चालनसङ्घटनस्य अतिरिक्तक्षमता

ZF इत्यस्य सामरिकसमायोजनस्य एकं केन्द्रबिन्दुः अस्य विद्युत् चालनसंचरणप्रौद्योगिकीविभागः अस्ति अयं विभागः जनवरी २०२१ तमे वर्षे स्थापितः अस्ति तथा च आङ्ग्लभाषायां विद्युतीकृतपावरट्रेनप्रौद्योगिकीविभागः इति कथ्यते अस्मिन् मूलयात्रीकारसंचरणप्रौद्योगिकीविभागः विद्युत्ड्राइवविभागः च अस्ति प्रौद्योगिकीविभागस्य विलयः अभवत् ।

जेडएफ इत्यनेन दर्शितं यत् यात्रीकारस्य पावरट्रेन-विपण्यं अत्यन्तं प्रतिस्पर्धात्मकं वर्तते तथा च अधिक-व्यय-दबावस्य सामनां करोति विद्युत्-वाहनानां लाभ-मार्जिनम् अद्यापि सामान्यतया न्यूनम् अस्ति, तथा च उद्योगस्य विद्युत्-वाहनानां प्रति परिवर्तनेन पारम्परिक-वाहनानां, संकर-वाहनानां च उपयोगः भविष्यति वाहनेषु संचरणस्य संख्यायां न्यूनता, विद्युत्वाहनानां माङ्गल्याः वर्तमानस्य स्पष्टदुर्बलतायाः च कारणेन विद्युत्शक्तियानस्य उत्पादनरेखासु अतिक्षमता अभवत्, येषां स्थापनायां कम्पनी बहु निवेशं कृतवती अस्ति

यूरोपे विशेषतः जर्मनीदेशे यत्र समयात् पूर्वमेव अनुदानं रद्दं कृतम् अस्ति तत्र विद्युत्वाहनस्य विपण्यं बहु उत्तमं प्रदर्शनं न करोति । अस्मिन् वर्षे प्रथमार्धे जर्मनीदेशस्य यात्रीकारविपण्ये ५.४% वृद्धिः अभवत्, १४७ लक्षं यूनिट् यावत् अभवत् तथापि तेषु विद्युत्वाहनविक्रयः वर्षे वर्षे ९% न्यूनीभूतः, २७३,७०० यूनिट् यावत्, विपण्यभागः अपि न्यूनः अभवत् गतवर्षस्य तस्मिन् एव काले प्रायः २५% ।

जर्मनीदेशस्य वाहनभागानाम् उद्योगे “दिवालियापनस्य तरङ्गः” दृश्यते ।

यथा यथा वैश्विकः वाहन-उद्योगः विद्युत्करणं प्रति संक्रमणं त्वरयति तथा तथा पारम्परिक-आन्तरिक-दहन-इञ्जिन-वाहनानां विपण्यं तीव्ररूपेण संकुचितं जातम्, येन जेडएफ-इत्यादीनां पारम्परिक-यूरोपीय-भाग-आपूर्तिकानां कृते अभूतपूर्व-चुनौत्यं जनयति

वस्तुतः जेडएफ समूहस्य छंटनीयोजना उद्योगे एकान्तप्रकरणं नास्ति अन्ये पारम्परिकाः वाहनभागसप्लायराः यथा फ्रेया समूहः, कॉन्टिनेन्टलसमूहः, बॉशः च छंटनीयोजनानां घोषणां कृतवन्तः। तेषु २०२६ तमवर्षपर्यन्तं १२०० कर्मचारिणः परिच्छेदं कर्तुं बोस्चः योजनां करोति, येषु ९५० जर्मनीदेशे सन्ति ।

सद्यः एव परामर्शदातृसंस्थायाः फाल्केन्स्टेग् इत्यनेन प्रकाशितस्य आँकडानुसारं जर्मन-वाहन-भाग-उद्योगे "दिवालियापनस्य तरङ्गः" अपि दृष्टा .

वैश्विक औद्योगिकशृङ्खलाप्रतिरूपेण महत् परिवर्तनम्

नवीन ऊर्जावाहनानां वैश्विकतरङ्गः आगच्छति, वैश्विकवाहनभागानाम् आपूर्तिशृङ्खलायाः त्वरितं पुनर्गठनं च आरब्धम् अस्ति ।

नवीन ऊर्जावाहनआपूर्तिशृङ्खलायां अपस्ट्रीमकोरघटकसप्लायराः महत्त्वपूर्णां भूमिकां निर्वहन्ति बैटरी, मोटर्, इलेक्ट्रॉनिकनियन्त्रणानि च ("त्रिविद्युत्" इति उच्यन्ते) नवीन ऊर्जावाहनविद्युत्प्रणाल्याः मूलघटकाः सन्ति

चीनीय ऑटो पार्ट्स् कम्पनयः अनुसंधानविकासे निवेशं वर्धयन्ति तथा च अनुसंधानविकासमञ्चानां निर्माणं सुदृढां कुर्वन्ति स्वतन्त्रानुसन्धानविकासस्य, संयुक्तोद्यमसहकार्यस्य, प्रौद्योगिकीपरिचयस्य च माध्यमेन तेषां विद्युत्-विद्युत्-क्षेत्रेषु प्रौद्योगिकी-सफलताः प्राप्ताः, तथा च वैश्विक-नव-क्षेत्रे सफलतया एकीकृताः सन्ति energy auto parts supply chain system , तथा च वैश्विकविपण्ये तस्य भागः तीव्रगत्या वर्धितः अस्ति।

शीर्ष १०० वैश्विकवाहनभागसप्लायरानाम् सूचीतः न्याय्यं चेत् २०२० तः २०२३ पर्यन्तं चीनीयभागकम्पनीनां संख्या ७, ८, १०, १३ च अस्ति ।२०२४ तमे वर्षे एषा संख्या वर्धिता अस्ति १५, तथा च CATL इत्यस्य क्रमाङ्कनं चतुर्थस्थानं प्राप्तवान्, Bosch, ZF, Magna इत्येतयोः पृष्ठतः ।

ब्रोकरेज चाइना इत्यस्य समाचारानुसारं उद्योगस्य अन्तःस्थैः उक्तं यत् वर्तमानकाले घरेलुनवीनशक्तिवाहनभागकम्पनीनां प्रदर्शनं संरचनात्मकवृद्धिं दर्शयति एकतः विदेशेषु विपण्यव्यापारस्य बृहत्भागं विद्यमानाः वाहनभागकम्पनयः हानिः पूरयितुं शक्नुवन्ति घरेलुबाजारस्य मेजबानात् किञ्चित्पर्यन्तं अपरपक्षे, ये भागकम्पनयः विद्युत्करणस्य, बुद्धिमान् वृद्धिशीलव्यापारस्य च बृहत् भागं गृह्णन्ति, तेषां स्केलप्रभावः उत्तमः भविष्यति।

गुओटाई जुनान् सिक्योरिटीज इत्यनेन स्वस्य नवीनतमस्य शोधप्रतिवेदने उक्तं यत् विद्युत्रूपान्तरणं त्वरितम् अस्ति तथा च घरेलुआपूर्तिशृङ्खला अस्य गतिस्य लाभं गृह्णीयात् इति अपेक्षा अस्ति।

स्रोत丨Xiaoxiang प्रातः समाचार, दलाली चीन

SFC

अस्य अंकस्य सम्पादकः ली युटोङ्गः

२१ अनुशंसितं पठनम्