समाचारं

शीर्षस्थाः हेजिंगसंस्थाः अपि तत् सहितुं न शक्नुवन्ति: प्रबन्धनशुल्कं रियायती भवति तथा च कार्यप्रदर्शनसाझेदारी पूर्णतया माफं भवति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक हेज फण्ड् इत्यस्य जीवनं अन्तिमेषु वर्षेषु उपरि अधः च अभवत्, न, अन्यः बृहत् मालिकः "स्पोइलर" इत्यस्य कार्यं कर्तुं आरब्धवान्!

पर्शिंग् स्क्वेर् इत्यस्य बिल् ऐक्मैन् इत्यनेन अद्यैव घोषितं यत् सः बन्द-अन्त-निधिं संग्रहयिष्यति यस्य कुल-आकारः २ अर्ब-डॉलर्-तः न्यूनः भविष्यति ।

परन्तु आश्चर्यं यत् अयं मध्यमप्रमाणस्य कोषः एतावत् उत्तमं न कृतवान् ।

मुखं रक्षितुं कम्पनी अद्यैव अस्य कोषस्य कृते दुर्लभं प्राधान्यदरं घोषितवती यत् -

सर्वेषां व्यापारभागबोनसानां माफी भवति, यदा तु प्रथमवर्षस्य कृते प्रबन्धनशुल्कं माफं कर्तुं शक्यते ।

अस्मिन् समये मया सहकारिणां मध्ये शृङ्गस्य नीडं चोदितम्।

धनसङ्ग्रहे विवर्तनानां श्रृङ्खला

ऐकमैन् स्वस्य सहायककम्पन्योः पर्शिंग् स्क्वेर् यूएसए सार्वजनिकरूपेण गन्तुं धनसङ्ग्रहार्थं बहुकालात् सज्जतां कुर्वन् अस्ति ।

सः उपरि उल्लिखितानां कम्पनीनां बन्द-अन्त-निधि-प्रतिरूपे संकुलं कृत्वा न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये सूचीकृत्य प्रारम्भे कोषस्य आईपीओ-लक्ष्यं २५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि निर्धारितवान्, यत् आरएमबी-रूप्यकेषु १८० अरब-युआन्-अधिकस्य बराबरम्

एकदा एतत् "स्वप्नम्" सफलं जातं चेत् अमेरिकादेशस्य बृहत्तमेषु IPO-प्रकरणेषु अन्यतमं भविष्यति ।

परन्तु एषः "उच्च-प्रोफाइलः" धनसङ्ग्रहप्रयासः सुचारुतया न अभवत् ।

अस्मिन् वर्षे जुलैमासस्य अन्ते नियामकसंस्थाभ्यः प्रदत्तानां ऐकमैनस्य प्रकटीकरणदस्तावेजेषु ज्ञातं यत् सः संकलितधनस्य राशिं २.५ अब्ज अमेरिकीडॉलर् यावत् न्यूनीकृत्य ४ अर्ब अमेरिकीडॉलर् यावत् न्यूनीकृतवान्।

निवेशकानां कृते पत्रमपि प्रेषितवान् यत् – “लेनदेनस्य आकारः विपण्यप्रतिक्रियायाः प्रति अत्यन्तं संवेदनशीलः भवति . विशेषतः संरचनायाः नवीनतां दृष्ट्वा तथा च बन्द-अन्त-निधिनां अत्यन्तं नकारात्मकं व्यापार-इतिहासं दृष्ट्वा निवेशकानां विश्वासस्य पर्याप्तं कूर्दनं आवश्यकं भविष्यति..."

ततः अन्यः नाटकीयः दृश्यः अभवत् ।

पर्शिंग् स्क्वेर् इत्यनेन स्वस्य आईपीओ-शेयरस्य सदस्यतां ग्रहीतुं इच्छुकानाम् संस्थागतनिवेशकानां परिचयः प्रकटितः अस्ति, येषु संस्थासु एकेन वार्ता उजागरितस्य अनन्तरं सदस्यतायाः निवृत्तेः निर्णयः कृतः, अस्मिन् निर्णये टिप्पणीं कर्तुं च अनागतम्।

संकलितधनस्य राशिं महतीं न्यूनीकृत्य ऐकमैन् पुनः एकवारं आईपीओ योजनां तावत्पर्यन्तं स्थगितवान् यावत् प्रोस्पेक्टसस्य नवीनतमं संस्करणं न प्रकाशितम्

पुनः विपण्यं स्तब्धम् अभवत् ।

संकलितधनस्य राशिः २ अर्ब अमेरिकीडॉलर् यावत् न्यूनीकृता, यत् १४.५ अब्ज आरएमबी इत्यस्य बराबरम् अस्ति ।

मूललक्ष्यस्य तुलने यत् सः "शपथं कृतवान्" आसीत्, तस्य २५ अरब अमेरिकी-डॉलर्-रूप्यकाणां तुलने, कोषस्य प्रमुखः अधुना ९०% स्थानं कटितवान् ।

मूल्यनिर्धारणविवरणम्

३० जुलै दिनाङ्के परशिंग् स्क्वेर् इत्यनेन प्रतिभूतिविनिमयआयोगस्य जालपुटे "बन्द-अन्त-निवेश-कम्पन्योः पञ्जीकरण-वक्तव्य - संशोधित-संस्करणम्" इति शीर्षकेण घोषणा अपलोड् कृता


(ऊर्ध्वं चित्रम्) सार्वजनिकरूपेण व्यापारिता संस्था 40 मिलियनं साधारण-शेयरं निर्गन्तुं योजनां करोति, यस्य मूल्यं $50 प्रति-शेयरः अस्ति ।

घोषणायाः प्रकटीकरणम् : आईपीओ-शेयरेषु १५ मिलियनं भागाः संस्थागतनिवेशकानां कृते विक्रीताः, १५ मिलियनं भागाः खुदरानिवेशकानां कृते विक्रीताः । तदतिरिक्तं शेषं एककोटिभागानाम् सदस्यतां निधिप्रबन्धकेन गृहीतम् ।

व्यापकघोषणा आधिकारिकसूचना च : पर्शिंग स्क्वायर कैपिटल मैनेजमेण्ट् (LP) उपर्युक्त जारीकर्तायाः प्रबन्धकरूपेण कार्यं करोति अस्य प्रबन्धकस्य स्थापना दिसम्बर २००३ तमे वर्षे अभवत्।

ऐकमैनस्य कोर हेज फण्ड् मञ्चः, पर्शिंग् स्क्वेर् होल्डिङ्ग्स्, लिमिटेड् इत्यस्य प्रबन्धनं अपि पर्शिंग् स्क्वेर् कैपिटल मैनेजमेण्ट् इत्यनेन क्रियते ।

ज्ञातव्यं यत् - १.प्रबन्धकः अपि प्रदातुं प्रतिज्ञां कृतवान्, अस्य निर्गमनाय सदस्यतां प्राप्तानां भागानां विक्रयं, स्थानान्तरणं, अन्यथा वा विनिवेशं न करिष्यति।

इदं तथैव अस्ति यत् चीनदेशे घरेलुनिधिनिर्गमनानन्तरं निधिप्रबन्धकः अथवा निधिप्रबन्धकाः अनुवर्तननिवेशं कुर्वन्ति तथा च दशवर्षेभ्यः अन्तः निधिं न मोचयितुं गारण्टीं ददति।

सूचीकृतं सत्ता वस्तुतः किम् ?

सम्पूर्णं Pershing Square घोषणां पठन् "closed-end" इति कीवर्डः बहुवारं दृश्यते, यस्य अर्थः चीनीभाषायां closed इति ।

पर्शिंग् स्क्वेर् यूएसए, यस्य नियन्त्रणं ऐक्मैन् करोति, सामान्यरूपेण सार्वजनिककम्पनीतः भिन्नम् अस्ति;बन्द-अन्त-प्रबन्धन-निवेश-कम्पनीरूपेण व्यक्ता

वस्तुतः सूचीकृता संस्था बन्द-अन्त-निधिः अस्ति ।

घोषणायाम् व्याख्यायते यत् निवेशकाः किं विषये भ्रमिताः भवितुम् अर्हन्ति तथा च सार्वजनिकम्यूचुअल् फण्ड् इत्यनेन सह तुलनां करोति:

एकस्य कृते, बन्द-अन्त-निवेश-कम्पनयः मुक्त-अन्त-निवेश-कम्पनीभ्यः (प्रायः म्युचुअल् फण्ड् इति उच्यन्ते) भिन्नाः भवन्ति । पूर्वः प्रायः स्टॉक एक्स्चेन्ज इत्यत्र स्वस्य भागानां सूचीं कृत्वा व्यापारं करोति,तथा भागधारकैः अपेक्षितं स्वभागं न मोचयति . तस्य विपरीतम् उत्तरं शुद्धसम्पत्त्याः मूल्येन मोचनीयानि प्रतिभूतिनि निर्गच्छति, येषां मोचनं भागधारकैः कदापि कर्तुं शक्यते ।

द्वितीयं, म्यूचुअल् फण्ड् इत्यस्य निरन्तरं पूंजीप्रवाहस्य बहिर्वाहस्य च सामना भवति, येन पोर्टफोलियो प्रबन्धनं जटिलं भवितुम् अर्हति ।बन्द-अन्त-निवेश-कम्पनीनां तु अधिकं लचीलता भवति, यत्र न्यूनतरल-लक्ष्येषु निवेशः अपि भवति ।

परिचालनविवरणम्

प्रासंगिकघोषणायां निवेशस्तरस्य परिचालनविवरणानां उल्लेखः अभवत्।

अयं बन्द-अन्त-कोषः स्वस्य धनसङ्ग्रहं सम्पन्नं कृत्वा वास्तविकनिवेशं आरभेत निम्नलिखित महत्त्वपूर्णाः सूचनाः सन्ति ।

एकं, १२ तः १५ यावत् बृहत्-कॅप्-कम्पनीषु निवेशं कृत्वा, धारयित्वा च ।

द्वितीयं उत्तर-अमेरिका-विपण्यां कम्पनयः

तृतीयम्, मूल्यवृद्धिः।

चतुर्थं, प्रासंगिकाः अन्तर्निहिताः सम्पत्तिः पूर्वानुमानीयाः मुक्तनगदप्रवाहजननसम्पत्तयः च सन्ति ।

पञ्चमम्, बाह्यकारकाणां सीमितसंपर्कयुक्ताः कम्पनयः, अर्थात् ये कम्पनयः स्थूल-आर्थिककारकैः, वस्तुमूल्यैः, नियामकजोखिमैः, व्याजदरस्य उतार-चढावैः तथा/वा चक्रीयजोखिमैः भौतिकरूपेण प्रतिकूलरूपेण प्रभाविताः न भवन्ति

उपर्युक्तलक्षणयुक्तेषु कम्पनीषु अल्पसंख्यकभागेषु निवेशस्य अतिरिक्तं ते सम्बद्धानां कम्पनीनां नियन्त्रणमपि कर्तुं शक्नुवन्ति इति घोषणायाम् उक्तम्।

उपर्युक्ता सामग्री ऐकमैनस्य परशिंग् स्क्वेर् होल्डिङ्ग्स् इत्यस्य निवेशरणनीत्या सह अतीव सदृशी अस्ति ।

सार्वजनिकदत्तांशैः ज्ञायते यत् पर्शिंग् स्क्वेर् कुलम् १८.७ अरब अमेरिकीडॉलर्-रूप्यकाणां सम्पत्तिं प्रबन्धयति तथा च बन्द-अन्त-निधि-सञ्चालन-संरचना अपि अस्ति ।

बृहत्तमं आकर्षणम् : कार्यप्रदर्शनायोगः नास्ति

अत्यन्तं महत्त्वपूर्णं यत् ऐकमैनस्य अपेक्षितापेक्षया न्यूनं धनसङ्ग्रहः अस्मिन् समये निधिशुल्कसंरचनायाः महतीं “रियायतं” दत्तवान् ।


प्रथमः,अयं कोषः किमपि कार्यप्रदर्शनशुल्कं न गृह्णाति, घोषणायाम् उक्तं यत् "एतस्मिन् दृष्टिकोणे दीर्घकालीनशुद्धमूल्यं (NAV) प्रदर्शनं महत्त्वपूर्णतया वर्धयितुं क्षमता अस्ति।"

द्वितीयं, २.निर्गमनस्य समाप्तेः अनन्तरं प्रथमे १२ मासेषु नियतं प्रबन्धनशुल्कं नास्ति ।, ततः 2.00%/वर्षं प्रबन्धनशुल्कं गृहीतं भविष्यति।

पुनः,शुद्धसम्पत्त्याः साप्ताहिकरूपेण प्रकटीकरणं भवति, मासस्य अन्ते वा त्रैमासिकरूपेण वा अनेके हेज फण्ड् इव शुद्धसम्पत्त्याः प्रकाशनस्य अपेक्षया।

उपर्युक्तानि चालनानि अद्यतनस्य वालस्ट्रीट् हेज फण्ड् इत्यस्य "सामान्यप्रथानां" प्रत्यक्षं प्रभावं कुर्वन्ति ।

भविष्ये ऐकमैन् स्वस्य धनसङ्ग्रहस्य लक्ष्यं द्विबिलियन अमेरिकी डॉलरं प्राप्तुं शक्नोति वा?