समाचारं

फुजियन् युद्धपोतः तृतीयसमुद्रपरीक्षणात् पुनः आगच्छति: तीव्रप्रगतिः, एकस्य पश्चात् अन्यस्य आश्चर्यं करोति, युद्धसमूहस्य पङ्क्तिः च आकारं ग्रहीतुं आरब्धा अस्ति!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य तृतीयं विमानवाहकं जहाजं ग्लोबल टाइम्स् इति पत्रिकायाः ​​२९ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम्फुजियान् जहाज तृतीयसमुद्रपरीक्षणानन्तरं शिपयार्डं प्रति प्रत्यागतवान्। पूर्वं चीनस्य राष्ट्रियरक्षामन्त्रालयेन पुष्टिः कृता यत् अस्मिन् मासे फूजिया-जहाजः तृतीयं समुद्रीपरीक्षणं करिष्यति, यत् निर्माणप्रक्रियायाः समये सामान्यव्यवस्था अस्ति अग्रिमे चरणे प्रगतेः आधारेण क्रमेण अनुवर्तनपरीक्षणपरियोजनानि प्रारब्धाः भविष्यन्ति विमानवाहकस्य निर्माणस्य ।

फुजियन्-नौकायाः ​​समुद्रपरीक्षणक्षेत्रं पीत-बोहाई-सागरयोः जले अस्ति । समुद्रपरीक्षणः जुलैमासस्य ४ दिनाङ्के आरब्धः, जुलैमासस्य २८ दिनाङ्के च समाप्तः, २५ दिवसान् यावत् चलितः, प्रथमसमुद्रपरीक्षणात् केवलं मासद्वयं यावत् अभवत् ।पूर्वस्य तुल्येशाण्डोङ्ग जहाज प्रथमसमुद्रपरीक्षणस्य तृतीयसमुद्रपरीक्षणस्य च मध्ये समायोजनार्थं ५ मासाः यावत् समयः अभवत्, ततः फुजियन्-नौका द्रुतगतिना प्रगतिम् अकरोत् ।अनुमानं भवति यत् फुजिया-नौकायाः ​​अग्रिमौ समुद्रपरीक्षणौ केन्द्रीकृतौ भविष्यतःवाहक-आधारित-विमानम्जहाजे नियोजितः।

परन्तु अधुना यावत् फूजियान-जहाजस्य तृतीय-समुद्र-परीक्षणस्य समये केषां वस्तूनाम् परीक्षणं कृतम् इति अधिकारी न प्रकटितवान् तथापि ऑनलाइन-रूपेण प्रसारितानां उपग्रह-चित्र-विश्लेषणानाम् अनुसारं यदा फुजिया-नौका बोहाई-सागरस्य जले स्थितम् आसीत् , वाहक-आधारित-विमानस्य ३ पूर्ण-आकारस्य मॉडल्, १ विमानं च डेक्-उपरि आविर्भूतम् । त्रयः वाहक-आधारितविमानमाडलाः एकः केजे-६००, द्वौ जे-१५टी च सन्ति ।

यतः एतत् आदर्शम् अस्ति, तस्मात् स्वाभाविकतया प्रशिक्षणस्य समयनिर्धारणाय अस्य उपयोगः भवति । विमाननसमर्थककर्मचारिणः ट्रैक्टरं वा अन्यं उपकरणं चालयन्ति तथा च डेकसञ्चालनसञ्चालनम्, लिफ्टसञ्चालनम्, हैंगरनिर्धारणसञ्चालनम् इत्यादीनां परीक्षणपरियोजनानां निर्वहणार्थं वाहक-आधारितविमानानाम् एतेषां पूर्णपरिमाणस्य मॉडल्-उपयोगं कुर्वन्ति अवश्यं, प्रतिरूपस्य उपयोगः अनुरक्षणसञ्चालनपरीक्षणस्य अनुकरणाय अपि च सुधारार्थं सम्बद्धसमस्यानां उजागरीकरणाय अपि कर्तुं शक्यते ।

यदा फुजियान्-जहाजः बोहाई-खाते, अदूरे स्थितस्य क्षिंगचेङ्ग-आधारस्य उपरि लंगरं कृतवान्, तदा जे-१५ एकल-द्विमान-विमान-निर्माणानां, केजे-६०० इत्यादीनां विमानानाम् अपि बहुधा परीक्षणं भवति स्म, अधिकतया, ते अनुकरणीय-अवरोहणस्य सज्जतां अपि कुर्वन्ति स्म अर्थात् पोतं स्पृष्ट्वा परिभ्रमणम्। यतो हि वाहक-आधारितं विमानं रात्रौ एव न सिद्धं भवति, तस्मात् प्रथमं तट-आधारितं उड्डयनं जहाजे अवरोहणं च, ततः तट-आधारितं उड्डयनं, जहाजे गृहीतं अवतरणं च, अन्ते च जहाज-आधारितं निष्कासनं च , उड्डयनं, ग्रहणं, जहाजे अवतरणं च, सुलभतः कठिनपर्यन्तं, पदे पदे .

अवश्यं, अस्मात् पूर्वं वाहक-आधारित-विमानस्य अद्यापि केचन अधिकमूलभूत-अनुकूलन-सज्जताः करणीयाः सन्ति । एकः न्यून-उच्चतायाः क्षेत्र-पार-प्रशिक्षणः, अपरः च पोतं परितः उड्डीयमानः ।

निम्न-उच्चता-क्षेत्र-निष्कासन-प्रशिक्षणं वाहक-आधारित-विमानानाम् कृते भवति यत् ते न्यून-उच्चतायां अथवा अति-निम्न-उच्चतायां अपि विमानवाहकस्य प्रत्यक्षतया उड्डीयन्ते अस्मिन् क्रमे वाहक-आधारित-विमानचालकानाम् अभ्यासः आवश्यकः यत् विशाले समुद्रे विमानवाहकं अन्वेष्टुं, विमानवाहकस्य समीपं गन्तुं, स्वस्य अवरोहण-वृत्तिः समायोजयितुं च विमानवाहकेन यथासम्भवं स्वस्य मार्गं गतिं च परिवर्तयितुं शक्यते, तथा च शिरःवायुः, शिरःवायुः, लंगरप्रयोगाः च करणीयाः, तकनीकीकर्मचारिभिः नेविगेशन-अवरोहण-सहायता-उपकरणानाम् त्रुटिनिवारणं, मापनं च करणीयम्, तान् विनिर्देशेषु संकलितं करणीयम्, वाहकस्य कृते स्थिर-अवरोहण-स्थितयः निर्मातुं च प्रयत्नः करणीयः -आधारितं विमानम् ।

परन्तु वास्तविकयुद्धे वाहक-आधारित-विमानाः बहु अधिकवारं उड्डीयन्ते, विमानवाहकः वाहक-आधारित-विमानस्य प्रत्येकस्य अवरोहण-अनुरोधस्य कृते स्वस्य मुद्रां समायोजयितुं न शक्नोति, चालकः केवलं विमानचालकस्य उपरि अवलम्ब्य अवसरं अन्वेष्टुं शक्नोति परिस्थितिः। अस्मिन् समये वाहक-आधारित-विमानस्य जहाजस्य परितः उड्डीय प्रतीक्षितुं, विभिन्नदिशाभ्यः जहाजस्य आज्ञा-संकेतान् अनुभवितुं, न्याययितुं च आवश्यकं भवति, ततः अवरोहणं पूर्णं कर्तुं जहाजस्य समयस्य मूलभूत-अवधारणा भवति

यथापूर्वसूचना विमानम् जहाजे आरुह्य अस्माकं कृते सर्वथा नूतनः विषयः अस्ति। एकदा कोङ्गजिङ्ग्-६०० विमानस्य उड्डयनं अवतरणं च सफलतया सम्पन्नं कृत्वा न केवलं विमानवाहकस्य टोहीत्रिज्याम् ५०० किलोमीटर् यावत् अग्रे धकेलति, अपितु वाहक-आधारित-विमानसमूह-सञ्चालनेषु वायु-कमाण्ड-केन्द्रं अपि प्रदास्यति, येन विमानवाहकस्य युद्धं प्रत्यक्षतया दुगुणं भविष्यति प्रभावशीलता।

विमानवाहकयुद्धप्रभावशीलतायाः मूलस्रोतः इति नाम्ना वाहक-आधारितविमानेषु बृहत्-जटिल-उप-परियोजनानि सन्ति, स्वाभाविकतया, जहाजे आरुह्य समुद्र-परीक्षणस्य एकस्मिन् दौरे समाधानं कर्तुं न शक्यते वस्तुतः यदि वयं शाण्डोङ्ग-जहाजस्य अनुभवं सन्दर्भयामः तर्हि षष्ठे समुद्रपरीक्षणे एव वाहक-आधारितं विमानं प्रथमवारं उड्डीय अवतरत् परन्तु फूजियन-जहाजस्य अनेक-समुद्र-परीक्षणानाम् प्रगतिः अप्रत्याशितरूपेण कार्यक्षमा इति दृष्ट्वा अस्माकं विश्वासस्य कारणं अस्ति यत् एतत् अधिकानि आश्चर्यं जनयितुं शक्नोति!

सामान्यतया फुजियन्-जहाजस्य वर्तमानवाहक-आधारित-विमान-परीक्षणे कोऽपि महती समस्या न भवितुमर्हति, अपि च १९ जुलै-दिनाङ्के उपग्रह-चित्रेषु प्रत्यक्षतया विमानवाहक-युद्धसमूहः निर्मितः इति ज्ञातम् विमानवाहकस्य समीपे २० किलोमीटर् अधिकस्य परिधिमध्ये चत्वारि टाइप् ०५२डी विध्वंसकाः, द्वौ टाइप् ०५४ए फ्रीगेट् च आविर्भूताः