समाचारं

एर्दोगान् इजरायल्-देशं "धमकी" ददाति?विदेशमन्त्री तुर्किये इत्यस्य नाटो-संस्थायाः निष्कासनस्य आह्वानं करोति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मन-प्रेस-एजेन्सी-संस्थायाः ३० तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तुर्की-राष्ट्रपति-एर्दोगान्-इत्यस्य इजरायल्-देशाय "धमकी"-प्रदानस्य आरोपं कृत्वा इजरायल-विदेशमन्त्री इजरायल-कात्ज्-इत्यनेन अमेरिका-नेतृत्वेन सैन्यगठबन्धनात् उत्तर-अटलाण्टिक-सन्धि-सङ्गठनात् (नाटो) तुर्की-देशस्य निष्कासनं कर्तुं आह्वानं कृतम् ) "नाटो")।

इजरायलस्य विदेशमन्त्री कात्ज् स्रोतः : विजुअल् चीन

प्रतिवेदनानुसारं कात्ज् इत्यनेन स्थानीयसमये २९ जुलै दिनाङ्के सायंकाले "एर्दोगान् एव तुर्कीदेशं इराणस्य 'दुष्टस्य अक्षस्य' सदस्यं कृतवान्" इति दावान् अकरोत्, तुर्कीदेशः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हामा) आश्रयं ददाति इति च दावान् अकरोत् तस्य प्रदेशः। इजरायल्-देशः एव नाटो-सङ्घस्य सदस्यः नास्ति ।

कात्ज् इत्यस्य मते तुर्कीदेशस्य "लोकतान्त्रिकपाश्चात्यदेशस्य आक्रमणस्य अप्रोत्साहितं धमकी" नाटो-सिद्धान्तानां गम्भीरं उल्लङ्घनम् अस्ति । अमेरिका-देशः पाश्चात्य-जगत् च "एर्दोगान्-महोदयस्य निन्दां कृत्वा तस्य विनाशकारी-क्रियाकलापं स्थगयितव्यम्" ।

"जेरुसलेम पोस्ट्" रायटर् इत्यादीनां विदेशीयमाध्यमानां समाचारानाम् अनुसारं एर्दोगान् पूर्वं २८ दिनाङ्के उक्तवान् यत् तुर्की "इजरायल-देशे प्रवेशं कर्तुं शक्नोति", यथा पूर्वं लीबियादेशे तथा च नागोर्नो-काराबाख (नाका)देशेन कृतम्, किं वा इति निर्दिष्टं विना सः केनचित् प्रकारेण सैन्यहस्तक्षेपं प्रस्तावयति स्म । सः अवदत् यत् - "अस्माभिः अतीव बलिष्ठाः भवितुम् अर्हन्ति येन इजरायल् प्यालेस्टाइनस्य कृते एतानि हास्यास्पदकार्यं कर्तुं न शक्नोति। यथा वयं नागोर्नो-काराबाख (नागोर्नो-काराबाख) गच्छामः, यथा वयं लीबियादेशे गच्छामः, तथा वयं ते अपि तथैव कार्यं कुर्मः।

तुर्कीराष्ट्रपति एर्दोगन स्रोतः दृश्य चीन

प्रतिवेदनानुसारं एर्दोगान् इत्यस्य वचनं पूर्वं तुर्किये इत्यनेन कृतानां कार्याणां विषये उल्लेखितम् इव आसीत् । २०२० तमे वर्षे तुर्कीदेशः संयुक्तराष्ट्रसङ्घेन मान्यताप्राप्तस्य लीबियासर्वकारस्य राष्ट्रियसम्झौतेः समर्थनार्थं लीबियादेशं प्रति सैन्यकर्मचारिणः प्रेषितवान् । नागोर्नो-काराबाखक्षेत्रस्य विषये तुर्कीदेशः नागोर्नो-काराबाखक्षेत्रे अजरबैजानदेशस्य सैन्यकार्यक्रमेषु प्रत्यक्षं संलग्नतां अङ्गीकृतवान्, परन्तु गतवर्षे अवदत् यत् तुर्कीदेशः अजरबैजानदेशाय समर्थनं दातुं सैन्यप्रशिक्षणं आधुनिकप्रौद्योगिक्याः च सहितं “सर्वसाधनानाम्” उपयोगं करोति .

पश्चात् कात्ज् इत्यनेन प्रतिक्रिया दत्ता यत् एर्दोगान् इराकस्य पूर्वराष्ट्रपतिः सद्दाम हुसैन इव अन्ते भवितुं शक्नोति यस्य २००६ तमे वर्षे वधः कृतः । सः सामाजिकमञ्चे Attached इत्यत्र एर्दोगान्-सद्दामयोः छायाचित्रं स्थापितवान्।

तुर्कीदेशस्य विदेशमन्त्रालयेन कात्ज् इत्यस्य पोस्ट् इत्यस्य प्रतिक्रियारूपेण लिखितवक्तव्यं जारीकृत्य कात्ज् इत्यस्य निन्दां कृता यत् सः एर्दोगान् इत्यस्य विरुद्धं स्वस्य सामाजिकमञ्चे खाते "मानहानिकारकं अपमानजनकं च पोस्ट्" स्थापयति। "यथा नरसंहारं कृतवन्तः नाजी-दलस्य उत्तरदायित्वं भविष्यति, तथैव प्यालेस्टिनी-जनानाम् नाशं कर्तुम् इच्छन्तः अपि उत्तरदायी भविष्यन्ति। भवन्तः प्यालेस्टिनी-जनानाम् नाशं कर्तुं न शक्नुवन्ति" इति वक्तव्ये उक्तम्।

वक्तव्ये इदमपि उक्तं यत् मानवता प्यालेस्टिनीयानां सह तिष्ठति यत्, "यथा नरसंहारस्य अपराधिनः हिटलरस्य कृते परिणामाः अभवन्, तथैव नरसंहारस्य अपराधिनः (इजरायलप्रधानमन्त्री) नेतन्याहू इत्यस्य अपि परिणामाः भविष्यन्ति" इति।

कात्ज् इत्यनेन तुर्कीदेशस्य नाटो-नगरात् निष्कासनस्य आह्वानस्य प्रतिक्रियारूपेण जर्मन-प्रेस-एजेन्सी-संस्थायाः ३० तमे दिनाङ्के नाटो-संस्थायाः टिप्पणीं याचितवती परन्तु तस्य प्रतिक्रिया न प्राप्ता । जर्मन-प्रेस-एजेन्सी-संस्थायाः उल्लेखः अस्ति यत् नाटो-सङ्घस्य एतादृशाः नियमाः नास्ति येन स्वसदस्यराज्येषु प्रतिबन्धाः आरोपयितुं वा कतिपयेभ्यः कारणेभ्यः तान् निष्कासयितुं वा शक्यन्ते ।