समाचारं

हैरिस्-अभियानस्य सल्लाहं दातुं व्हाइट हाउस-नगरात् निर्गन्तुं शीर्ष-बाइडेन्-सल्लाहकारः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] "बाइडेन् अभियानात् निवृत्तेः अनन्तरं प्रथमवारं व्हाइट हाउसस्य वरिष्ठदलस्य परिवर्तनं जातम् सल्लाहकारः २०२० तमस्य वर्षस्य अभियाननियोजकः च अनिता डन् आगामिसप्ताहे व्हाइट हाउसं त्यक्त्वा अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यस्य समर्थनं कुर्वन् सुपर पीएसी इत्यत्र सम्मिलितः भविष्यति।

२०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनात् बाइडेन् इत्यनेन निवृत्तेः निर्णयानन्तरं बाइडेनस्य दलस्य एषः प्रथमः कोरसदस्यः अस्ति यः कार्यालयं त्यक्तवान् । राष्ट्रपतिना दलेन च सह व्हाइट हाउस्-मध्ये सेवां कर्तुं अहं गौरवान्वितः अस्मि इति डन्-महोदयेन विज्ञप्तौ उक्तं यत्, "राष्ट्रपति-बाइडेन्-उपराष्ट्रपति-हैरिस्-योः नेतृत्वाय, तेषां भागः भवितुम् अहं यत् अवसरं दत्तवान् तदर्थं च कृतज्ञः अस्मि अमेरिकनजनस्य सेवां कुर्वन्ति।" ”

डन् इत्यनेन प्रकटितं यत् सा आगामिमङ्गलवासरे (६ अगस्त) व्हाइट हाउस् इत्यस्मिन् स्वपदात् राजीनामा दास्यति यत् सः डेमोक्रेटिक पार्टी इत्यस्य बृहत्तमस्य सुपर पीएसी इत्यस्य फ्यूचर फोरवर्ड इत्यस्य वरिष्ठसल्लाहकाररूपेण सल्लाहं दास्यति। संस्थायाः २०२४ तमे वर्षे अमेरिकीनिर्वाचने हैरिस् इत्यस्य कृते समर्थनस्य घोषणा कृता, हैरिस् इत्यस्य अभियानस्य समर्थनार्थं ३० कोटि डॉलरं निवेशयितुं प्रतिज्ञा कृता अस्ति ।

विषये परिचिताः जनाः वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समीपे अवदन् यत् डन् फ्यूचर-फॉर्वर्ड्-सङ्घस्य सह सम्बद्धः भविष्यति, हैरिस्-अभियानेन सह समन्वयं करिष्यति च ।

डन् एकः वरिष्ठः डेमोक्रेट्-दलस्य सदस्यः अस्ति यः प्रथमवारं १९७८ तमे वर्षे व्हाइट हाउस्-मध्ये प्रवेशं कृत्वा तत्कालीन-अमेरिका-राष्ट्रपति-कार्टर्-इत्यस्य कृते कार्यं कृतवान् । सा २००८ तमे वर्षे २०१२ तमे वर्षे च पूर्व-अमेरिका-राष्ट्रपति-ओबामा-महोदयस्य अभियानेषु भागं गृहीतवती, २००९ तमे वर्षे च व्हाइट हाउस्-सञ्चारनिदेशिकारूपेण कार्यं कृतवती । २०१५ तमे वर्षे डन् बाइडेन् इत्यस्मै प्रचारसल्लाहं दत्तवान्, परन्तु तस्मिन् समये बाइडेन् इत्यनेन २०१६ तमे वर्षे अमेरिकीनिर्वाचनं त्यक्तुं निर्णयः कृतः ।

२०२० तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचने डन् पुनः बाइडेन्-दले केन्द्रभूमिकां निर्वहति स्म । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् निर्वाचनस्य प्रारम्भिकपदे डेमोक्रेटिक-पक्षस्य अन्तः बाइडेन्-महोदयस्य "लज्जाजनकपराजयः" अभवत्, परन्तु डन्-इत्यनेन विकसिता प्रचार-रणनीत्या अन्ततः बाइडेन्-महोदयस्य क्षयः विपर्ययितुं, डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं च जितुम् साहाय्यं कृतम् अतः सा बाइडेन्-विजयस्य महत्त्वपूर्णासु "योगदातृषु" अन्यतमा इति गण्यते ।

बाइडेन् इत्यस्य कार्यभारग्रहणानन्तरं डन् २०२१ तमस्य वर्षस्य जनवरीमासे व्हाइट हाउस् इत्यत्र कार्यं आरब्धवान्, अन्तरिमपदद्वयं च कृतवान् । २०२२ तमे वर्षे डन् डेमोक्रेटिकपरामर्शदातृसंस्थायाः एसकेडीके इत्यस्मात् राजीनामा दत्त्वा आधिकारिकतया अमेरिकादेशस्य राष्ट्रपतिस्य वरिष्ठसल्लाहकाररूपेण कार्यं कृतवान् । ततः परं सा व्हाइट हाउससञ्चारस्य निरीक्षणं कृतवती, नीतिप्रसारस्य प्रबन्धनं कृतवती, बाइडेन् इत्यस्य २०२४ तमे वर्षे अभियानस्य विषये सल्लाहं च दत्तवती ।

तदतिरिक्तं डन् इत्यस्य पतिः बब् बाउरः बाइडेन् इत्यस्य व्यक्तिगतः वकीलः अस्ति, सः बहुवर्षेभ्यः डेमोक्रेटिक पार्टी इत्यस्य सेवां कृतवान् सः ओबामा प्रशासने व्हाइट् हाउस् इत्यस्य कानूनीपरामर्शदातृरूपेण अपि कार्यं कृतवान्

गतमासे २०२४ तमे वर्षे अमेरिकीनिर्वाचनस्य प्रथमे वादविवादे बाइडेन् इत्यस्य दुर्बलप्रदर्शनस्य कारणेन डन् इत्यस्य आलोचना केभ्यः डेमोक्रेटिक-पक्षस्य दातृभिः कृता आसीत् । रायटर्-पत्रिकायाः ​​अनुसारं डेमोक्रेटिक-पक्षस्य प्रमुखः वित्तपोषकः जॉन् मोर्गनः डन्-इत्यस्य पावर्स्-इत्येतयोः कृते त्रुटिं कृत्वा आरोपितवान् यत् “तेषां (विमर्शः) रणनीतिः बाइडेन्-इत्यस्य कृते आपदा आसीत्, परन्तु ट्रम्पस्य कृते एषा आपदा अभवत्

मोर्गनः अपि अवदत् यत् बाइडेन् दम्पत्योः मूल्यैः "मूर्खितः" अस्ति "तेषां गन्तव्यम्। एतत् वञ्चनं घृणितम् अस्ति। एतत् राजनैतिकं दुरुपयोगम् अस्ति।"

परन्तु अस्य विषयस्य परिचिताः जनाः अमेरिकीमाध्यमेभ्यः अवदन् यत् बाइडेन् स्वयमेव दलस्य सज्जतायाः विषये कुण्ठितः नास्ति तथा च सः अद्यापि डन्, बाल् इत्यादिषु कर्मचारिषु विश्वासं करोति इति केचन डेमोक्रेट्-दलस्य सदस्याः अपि अवदन् यत् बाइडेन्-महोदयस्य स्वस्य त्रुटयः दलस्य कर्मचारिणां उपरि दोषं दातुं अन्यायः इति, यत् ते विशिष्टं पश्चात्तापं, क्रोध-क्षमाकरणं च व्यवहारं मन्यन्ते

डन् व्हाइट हाउसतः निर्गन्तुं प्रवृत्तः इति वार्तायां बाइडेन् ३० तमे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् "सा २०२० तमस्य वर्षस्य निर्वाचनं जितुम् अस्मान् साहाय्यं कर्तुं प्रमुखा सदस्या अस्ति तथा च व्हाइट हाउसस्य अनिवार्यसदस्या अस्ति। सा बलवती अस्ति तथा च कृतवती अस्ति परीक्षां सहितवान्, तस्याः अनुभवः तस्याः बुद्धिः च अमेरिकनजनानाम् ऐतिहासिकपरिणामान् प्राप्तुं अस्मान् साहाय्यं कृतवती अहं तस्याः परामर्शस्य मैत्रीयाः च महतीं मूल्यं ददामि, मम कार्यकालस्य आगामिषु षड्मासेषु अपि तस्याः साहाय्यस्य अन्वेषणस्य च अवलम्बनं करिष्यामि।

सुपर पीएसी फ्यूचर फोरवर्ड इत्यस्य अध्यक्षः चान्सी मेक्लिन् इत्यनेन उक्तं यत् समूहः डन् इत्यस्य परिवर्तनस्य स्वागतं करोति।

बाइडेन् २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनात् स्वस्य निवृत्तेः घोषणां जुलैमासस्य २१ दिनाङ्के स्थानीयसमये कृतवान्, तथा च डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवाररूपेण निरन्तरं निर्वाचनं कर्तुं हैरिस् इत्यस्य समर्थनं करिष्यति हैरिस्-अभियानेन ३० दिनाङ्के उक्तं यत् हैरिस् ६ अगस्त-दिनाङ्के पेन्सिल्वेनिया-नगरे स्वस्य रनिंग-मेट्-सहितं प्रथम-सभां करिष्यति इति । सूत्रेषु रायटर्-पत्रिकायाः ​​समीपे उक्तं यत् हैरिस् अगस्तमासस्य ५ दिनाङ्कात् एव स्वसहभागिनं घोषयिष्यति इति अपेक्षा अस्ति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।