समाचारं

हमास-नेतृणां उपरि आक्रमणस्य विवरणं प्रकाशितम् : तस्य निवासस्थानं प्रातःकाले वायुयानेन मार्गदर्शितेन तोपगोलेन आहतम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के स्थानीयसमये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) एकं वक्तव्यं प्रकाशितम् यत् हमास-नेता इस्माइल-हनीयेः इराणस्य राजधानी तेहरान्-नगरे इजरायल्-देशस्य वायु-आक्रमणेन मृतः इति इरान् इत्यनेन उक्तं यत् सः घटनायाः कारणस्य अन्वेषणं कुर्वन् अस्ति। पश्चात् ईरानी-आधिकारिकमाध्यमेन अस्य प्रकरणस्य केचन विवरणाः घोषिताः, यत् स्थानीयसमये प्रातः २ वादने अभवत् इति वायुप्रहारस्य कृते "वायुमार्गेण मार्गदर्शितस्य प्रक्षेप्यस्य" उपयोगः कृतः इति

नन्दू इत्यनेन पूर्वं ज्ञापितं यत् हमास-संस्थायाः वक्तव्यं जारीकृत्य ईरानी-माध्यमेन ईरानी-इस्लामिक-क्रांतिकारी-रक्षक-दलस्य शोक-वक्तव्यस्य उद्धृत्य उक्तं यत् ३१ तमे दिनाङ्के प्रातःकाले इस्माइल-हनीयेह-महोदयस्य तेहरान-नगरे तस्य आधिकारिकनिवासस्थाने आक्रमणं कृतम् अंगरक्षकाः आक्रमणे मारिताः। इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन अपि उक्तं यत् एतस्य घटनायाः कारणं परिमाणं च अन्वेषणं क्रियते, तस्य परिणामाः पश्चात् घोषिताः भविष्यन्ति।

३१ तमे स्थानीयसमये प्रातःकाले ईरानी-देशस्य आधिकारिकमाध्यमेन अस्य प्रकरणस्य केचन विवरणाः घोषिताः । इस्लामिक रिपब्लिक न्यूज एजेन्सी (IRNA) इत्यनेन उक्तं यत् स्थानीयसमये प्रातः २ वादने एषा घटना तदा अभवत् यदा इस्माइल हनीयेहस्य निवासस्थाने “वायुमार्गेण मार्गदर्शितेन प्रक्षेपकेन” आघातः अभवत्

इर्ना इत्यनेन अपि उक्तं यत् सम्प्रति आक्रमणस्य विवरणं, क्षेपणास्त्रप्रक्षेपणस्य स्थानं च निर्धारयितुं अग्रे अन्वेषणं प्रचलति।

इराणस्य फार्स् न्यूज एजेन्सी (फार्स्) इत्यनेन उक्तं यत् इस्माइल हनिया अस्मिन् समये देशस्य राष्ट्रपतिस्य उद्घाटनसमारोहे भागं ग्रहीतुं इरान्देशम् आगतः सः उत्तरे तेहरानदेशे दिग्गजानां छात्रावासस्य मध्ये निवसति स्म।

रिपोर्ट्ड् द्वारा : नाण्डु संवाददाता जिओ युए