समाचारं

अन्यः सैन्यसाझेदारी! अमेरिका-ताइवान-देशयोः "गुप्तचर-साझेदारी" कर्तुं अन्यस्मिन् शस्त्र-विक्रय-अनुबन्धे हस्ताक्षरं कृतम् ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३१ जुलै दिनाङ्के वृत्तान्तः सिङ्गापुरस्य "Lianhe Zaobao" इति जालपुटे ३१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवान-अमेरिका-देशयोः ताइवानस्य सैन्य-कमाण्डस्य तथा नियन्त्रण-गुप्तचर-गुप्तचर-निगरानी-टोही-प्रणालीनां आँकडा-लिङ्क्-सुधारं कर्तुं उद्दिश्य शस्त्रविक्रय-अनुबन्धे हस्ताक्षरं कृतम्, यस्य कुलमूल्यं NT$2 अरब (NT$1 प्रायः कुलम् 0.22 युआन् अस्ति - अस्मात् जालपुटात् टिप्पणी)।

ताइवान-माध्यमानां समाचारानुसारं ताइवान-अधिकारिणः ई-क्रयण-जालस्थलेन जुलै-मासस्य ३१ दिनाङ्के घोषितं यत् अमेरिका-देशे ताइवान-देशस्य रक्षा-अधिकारिणां सैन्य-प्रतिनिधिमण्डलेन अद्यैव ताइवान-देशस्य अमेरिकन-संस्थायाः “सूचना-सञ्चार-प्रणाली-उन्नयन-योजना”-इत्यस्य निविदायां हस्ताक्षरं कृतम् , यस्य कुलराशिः २.०५८४४ अरब युआन् अस्ति, यत् ३१ दिसम्बर् २०२६ पर्यन्तं प्रभावी अस्ति ।

समाचारानुसारं उपर्युक्तानि निविदाप्रदर्शनस्थानानि न्यू ताइपेनगरस्य सिण्डियनमण्डले, काओहसिउङ्गनगरस्य ज़ुओयिङ्गमण्डले च सन्ति

अमेरिकीसर्वकारेण अस्मिन् वर्षे फरवरीमासे "लिङ्क्-१६ सिस्टम् अपग्रेड् एडवांस प्लानिङ्ग्" इति शस्त्रविक्रयपरियोजनायाः घोषणा कृता । ताइवानस्य रक्षाप्राधिकारिभिः तस्मिन् समये उक्तं यत् अस्मिन् शस्त्रक्रयणे संयुक्तयुद्धप्रतिमानां प्रभावशीलतां वर्धयितुं सैन्यअन्तरक्रियाशीलतां स्थापयितुं च ताइवानस्य सैन्यकमाण्डं नियन्त्रणं च गुप्तचरं, निगरानीयं, टोहीप्रणालीं च एकीकृत्य आँकडालिङ्कानां समग्रनियोजनं उन्नयनं च संयुक्तराज्यसंस्था भविष्यति

रिपोर्ट्-अनुसारं "लिङ्क्-१६" इति नाटो-देशैः प्रयुक्ता सामरिकसूचना-लिङ्क-प्रणाली अस्ति, यया विभिन्नानां सैन्यविमानानाम्, युद्धपोतानां, युद्धवाहनानां च वास्तविकसमये पाठस्य, चित्रस्य, स्वरस्य, अन्येषां सामरिकसूचनानाम् आदानप्रदानं भवति, यत्र मित्रराष्ट्रैः सह संचारः अपि अस्ति बलानि ।

समाचारानुसारं वर्तमानकाले ताइवानसैन्येन प्रयुक्ता प्रणाली केवलं "लाइट् वर्जन" एव अस्ति, सर्वेषु सक्रियसैन्यसाधनेषु अपि न विस्तारिता यतो हि ताइवानसेना आगामिषु कतिपयेषु वर्षेषु अमेरिकानिर्मितानि F-16V Block 70 युद्धविमानानि क्रमशः अधिग्रहीष्यति, तस्मात् सामरिकसूचनालिङ्कप्रणाल्याः उन्नयनं "अधिकं तात्कालिकं" अभवत्

ताइवानस्य सैन्यविशेषज्ञः सु जियुन् अस्मिन् वर्षे फरवरीमासे विश्लेषणं कृतवान् यत् अस्मिन् प्रकरणे अमेरिका-ताइवान-देशयोः गहनसैन्यसहकार्यं भवति, येन युद्धक्षेत्रस्य गुप्तचरसूचनायाः साझेदारी भवितुं शक्नोति।

पूर्वं विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः जुलै २३ दिनाङ्के ताइवानदेशाय अमेरिकीशस्त्रविक्रयणस्य विषये प्रश्नस्य उत्तरे अवदत् यत् "ताइवानजलसन्धिस्य पारं शान्तिं स्थिरतां च निर्वाहयितुम् आच्छादनेन अमेरिकादेशः कठिन- earned money of the Taiwanese people." Mao Ning said , ताइवानदेशः चीनस्य ताइवानदेशः, न तु चीनस्य आन्तरिककार्येषु हस्तक्षेपं कर्तुं अमेरिकादेशेन उपयुज्यमानः प्यादा। ताइवानदेशं प्रति अमेरिकीशस्त्रविक्रयणं एकचीनसिद्धान्तस्य, चीन-अमेरिकायाः ​​संयुक्तसञ्चारस्य त्रयाणां च उल्लङ्घनं करोति, चीनदेशः च तस्य दृढविरोधः अस्ति ।

मीडियाविश्लेषणेन सूचितं यत् भविष्ये ताइवानदेशाय अमेरिकीसैन्यसाहाय्यं अधिकं “संस्थागतं” भविष्यति । राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ इत्यनेन उक्तं यत् "शस्त्रविक्रयणं", "सैन्यसहायता" वा अन्यनामानि वा, ते सर्वे दुष्टाभिप्रायैः युद्धं ताइवानदेशं प्रति आकर्षितुम् इच्छन्ति।