समाचारं

नान्टोङ्ग-नगरस्य एकस्मिन् होटेले एकः रसोईया ग्राहकानाम् अतिसारं पूर्वमेव रोधयितुं स्वस्य व्यञ्जनेषु एंटीबायोटिक्स् इन्जेक्शन् कृतवान्!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

अधुना खाद्यसुरक्षाविषयः उष्णविषयः अभवत् ।

२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के सायं ५ वादनस्य अनन्तरं १२३४५ नागरिक-हॉटलाइन्-इत्यत्र नान्टोङ्ग-होटेल्-कर्मचारिणः आपत्कालीनः कालः प्राप्तः, सः कर्मचारी पृष्टवान् यत् - "अस्माकं होटेल्-इत्यनेन शाक-सूपस्य मध्ये जेन्टामाइसिन्-इञ्जेक्शन् योजितम् । अहं ज्ञातुम् इच्छामि किम् एतत् कानूनी खाद्य-संयोजकम् अस्ति वा? ” इति ।

तदनन्तरं प्रासंगिकविभागाः शीघ्रमेव आश्चर्यजनकनिरीक्षणं प्रारब्धवन्तः। कानूनप्रवर्तकानाम् अधिकारिणः होटेलस्य पाकशालायां कचरापेटिकायां प्रयुक्तानां जेन्टामाइसिन् सल्फेट् इन्जेक्शनस्य ४ पेटीः प्राप्तवन्तः, तथा च शेफस्य कार्यालये तस्यैव इन्जेक्शनस्य १०१ अप्रयुक्ताः पेटीः जप्तवन्तः। कानूनप्रवर्तकाः अपि स्थले एव मेनू-निरीक्षणं कृत्वा प्रासंगिकव्यञ्जनानां नमूनानि अपि गृहीतवन्तः । एकेन आधिकारिकपरीक्षणसंस्थायाः विश्लेषणानन्तरं होटेलस्य पाकशालातः निष्कासितेषु पक्वान्ननमूनेषु, अप्रकाशितेषु इन्जेक्शनेषु च जेन्टामाइसिन् इति घटकं ज्ञातम्

02

एतत् शल्यक्रिया वस्तुतः विस्फोटकम् अस्ति।

जेन्टामाइसिन् इत्यस्य उपयोगेन जीवाणु-आन्तरिक-संक्रमणानां (अतिसारः) चिकित्सा कर्तुं शक्यते अर्थात् पाकशास्त्रज्ञः जानाति यत् तस्य पक्वान्नस्य किमपि दोषः अस्ति, तस्मात् अतिसारः भविष्यति, अतः सः प्रथमं ग्राहकाय किञ्चित् अतिसार-निवारक-औषधं ददाति

एतत् शल्यक्रिया उपयोगी अस्ति वा इति न वदामः to take it.वृक्कस्य समस्यां जनयति। तदतिरिक्तं ६ वर्षाणाम् अधः बालकेषु, गर्भिणीषु, ६५ वर्षाणाम् अधिकेषु वृद्धेषु च जेन्टामाइसिन्-इत्यस्य प्रयोगः न करणीयः ।

पुलिस-रिपोर्ट् पठित्वा एंटीबायोटिक-इञ्जेक्शन्-युक्तानां व्यञ्जनानां १६००-तमेभ्यः अधिकेभ्यः भागेभ्यः विक्रीतम् ।

२०२३ तमे वर्षात् भोजनानन्तरं अतिसारस्य कारणेन सामूहिकभोजनविषदुर्घटनानां निवारणाय होटेलस्य शेफः चाङ्ग शा, शेफ फू च दशानाम् अनुसारं चिकनचटनी ब्रेज्ड् फिश माव, चिकन सॉस् ब्रेज्ड् ट्रॉटर् इत्यादीनि "प्रथमव्यञ्जनानि" पचन्ति tables, one एतत् औषधं युक्तस्य स्टू इत्यस्य कुलम् १,६१२ सर्विंग् विक्रीतम्, यस्य विक्रयराशिः ७७,३७६ युआन् अभवत् ।

अस्मिन् विषये च अन्यत् समस्या अस्ति यत् होटेल् एकस्मिन् क्रयणे १०० प्रतिजीवनानां पेटीः क्रीणाति। किं औषधालयेषु किञ्चित् सतर्कता नास्ति यत् औषधं कठोररूपेण उपयोक्तव्यम्?

पुलिस-सूचनायां एतदपि उक्तं यत् अनेके स्थानीय-औषधालयाः होटेले नुस्खं न निर्गत्य अवैधरूपेण Daqindamycin Injection इति विक्रयं कृतवन्तः। अतः,एषः खाद्यसुरक्षाविषयः यत्र उपरितः अधः च श्रृङ्खलारूपेण सम्बद्धाः सन्ति, परस्परं च आच्छादिताः सन्ति ।

अन्तिमदण्डः अस्ति : १.

२३ एप्रिल दिनाङ्के न्यायालयेन आपराधिक-आकस्मिक-नागरिक-जनहित-मुकदम-प्रकरणे प्रथम-स्तरीय-निर्णयः घोषितः, अभियोजनपक्षस्य सर्वेषां दावानां समर्थनं कृत्वा विषयुक्तं हानिकारकं च खाद्यं उत्पादयित्वा विक्रयणं कृत्वा क्रमशः वर्षद्वयं एकवर्षं षड्मासं च कारावासस्य दण्डः दत्तः।

03

जेन्टामाइसिन् विषये कतिचन शब्दाः : १.

जेन्टामाइसिन् एकं व्यापकवर्णक्रमं एमिनोग्लाइकोसाइड् प्रतिजीवकं महत्त्वपूर्णं जीवाणुनाशकप्रभावं धारयति । अस्य क्रियातन्त्रं मुख्यतया जीवाणुराइबोसोमस्य ३०s उप-एककेन सह बन्धनं कृत्वा जीवाणु-प्रोटीन-संश्लेषण-प्रक्रियाम् अवरुद्ध्य जीवाणु-वृद्धिं प्रजननं च निरुध्यते

जेन्टामाइसिनस्य मौखिकं निर्माणं मुख्यतया आन्तरिकसंक्रमणस्य चिकित्सायाम् उपयुज्यते यतः सामान्यतया मौखिकप्रशासनानन्तरं रक्ते अवशोषिताः न भवन्ति, अतः आन्तरेषु तेषां सान्द्रता अधिका भवति, यत् आन्तरिकसंक्रमणस्य चिकित्सायै लाभप्रदं भवति

जेन्टामाइसिनस्य विस्तृतप्रयोगाः सन्ति, यत्र निम्नश्वसनमार्गस्य संक्रमणं, उदरसंक्रमणं, मूत्रमार्गस्य संक्रमणं, केन्द्रीयतंत्रिकातन्त्रस्य संक्रमणम् इत्यादयः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति तदतिरिक्तं कतिपयेषां नेत्रसंक्रमणानां चिकित्सायै जेन्टामाइसिन् नेत्रबिन्दवः सूचिताः सन्ति ।

स्वास्थ्यमन्त्रालयेन १९९९ तमे वर्षे मेमासे "सामान्यतया प्रयुक्तानां ओटोटोक्सिक-औषधानां नैदानिक-उपयोग-मानकानि" इति घोषितम् [२], यस्मिन् ३० औषधानि सन्ति ये सहजतया बधिरतां जनयितुं शक्नुवन्ति, तेषु जेन्टामाइसिन्-इत्येतत् अन्यतमम् अस्ति

अस्य विनिर्देशस्य अनुसारं : जेन्टामाइसिनस्य उपयोगात् पूर्वं वैद्यैः रोगी व्यक्तिगतस्थितेः मूल्याङ्कनं करणीयम्, यत्र आयुः, गुर्दाकार्यस्य स्थितिः अन्ये च कारकाः सन्ति, आवश्यकं निरीक्षणं च करणीयम् उपयोगस्य समये रोगी मूत्रपिण्डस्य कार्यस्य श्रवणस्य च नियमितरूपेण निरीक्षणं करणीयम् यत् सम्भाव्यप्रतिकूलप्रतिक्रियाणां समये एव पत्ताङ्गीकरणं, तेषां निवारणं च करणीयम् ।

refer to

[१] प्रतिवर्षं प्रायः ३०,००० बालकाः औषधविषेण कर्णमूर्च्छिताः भवन्ति ।

[2] सामान्यतया प्रयुक्तानां ओटोटोक्सिकौषधानां चिकित्साशास्त्रीयप्रयोगस्य मानकाः