समाचारं

आतङ्कस्य जीवाणुः बहु सहायकः भवति!मलसूक्ष्मजीवप्रत्यारोपणेन कर्करोगविरोधी चिकित्सा सक्रियता भवति, येन ट्यूमरस्य उन्मूलनं सुलभं भवति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▎WuXi AppTec सामग्री दल द्वारा सम्पादितम्  


प्रतिरक्षा-जाँच-अवरोधकानां (ICI) उद्भवेन PD-1/PD-L1 अथवा CTLA-4 इति लक्ष्यं कृत्वा ICI-चिकित्साभिः विविध-कर्क्कट-प्रकारेषु प्रभावी ट्यूमर-निष्कासनं दृश्यते सम्प्रति ICI चिकित्सा अद्यापि केषाञ्चन प्रमुखानां आव्हानानां सम्मुखीभवति, येषु एकं अस्ति यत् चिकित्सायाः प्रभावीरूपेण प्रतिक्रियां दत्तवन्तः रोगिणः अनुपातं कथं वर्धयितुं गौणप्रतिरोधस्य घटनां न्यूनीकर्तुं च शक्यते।


बहिः ICI वर्धयितुं उपायान् अन्वेष्टुं अतिरिक्तं अन्यः उपलब्धः सहायकः मानवतायाः अन्तः आगच्छति । २०२१ तमे वर्षे "विज्ञान" पत्रिकायाः ​​सूचना अस्ति यत् केचन मेलेनोमारोगिणः ICI प्रति उत्तमं प्रतिक्रियां ददति, अन्येषां तु प्रायः कोऽपि प्रतिक्रिया नासीत् ।ते ICI प्रति उत्तमं प्रतिक्रियां दत्तवन्तः रोगिणः मलवनस्पतिं दुर्बलप्रतिक्रियायुक्तेषु रोगिषु रोपणं कर्तुं प्रयतन्ते स्म, ततः परं ICI इत्यस्य लाभः अपि भवितुम् अर्हति इति निष्पन्नम्शोधकर्तारः मन्यन्ते यत् प्रत्यारोपितस्य मलवनस्पतिषु विशिष्टजीवाणुः टी कोशिकानां कार्यं सक्रियं कर्तुं शक्नोति तथा च ट्यूमरसूक्ष्मवातावरणस्य स्थितिं परिवर्तयितुं शक्नोति, येन ICI उत्तमं कार्यं कर्तुं शक्नोति।


चित्र स्रोतः 123RF


अधुना एकस्मिन् लघु...नैदानिक ​​परीक्षण , दक्षिणकोरियादेशस्य ग्वाङ्गजू विज्ञानप्रौद्योगिकीसंस्थायाः वैज्ञानिकाः पुनः प्रदर्शितवन्तः यत् मलसूक्ष्मजीवप्रत्यारोपणेन (FMT) ICI चिकित्सां वर्धयितुं क्षमता वर्तते।तदनुसारं प्रकाशितम्कोशिका मेजबान एवं सूक्ष्मजीवफलतः १३ रोगिणः परीक्षणे भागं गृहीतवन्तः, येषु जठरकर्क्कटः, अन्ननलिकाकर्क्कटः, यकृतकोशिकीयकार्सिनोमा च त्रयः प्रकाराः सन्ति, तेषां सर्वेषां मलसूक्ष्मजीवप्रत्यारोपणं तेभ्यः व्यक्तिभ्यः प्राप्तम्, येषां ICI चिकित्सायाः प्रति स्थायिप्रतिक्रिया आसीत्तेषु ६ रोगिणः FMT इत्यनेन लाभान्विताः अभवन् यदा ICI चिकित्सायाः सह संयोजनं कृतम् तदा कर्करोगस्य प्रगतिः नियन्त्रिता आसीत्, तथा च केषाञ्चन रोगिणां ट्यूमरस्य आयतनं महत्त्वपूर्णतया न्यूनीकृतम् ।



परीक्षणे भागं गृह्णन्तः स्वयंसेवकाः २०१९-२०२० तमे वर्षे नियुक्ताः आसन् तेषां प्रारम्भे पीडी-१ अवरोधकेन निवोलुमाब् इत्यनेन उपचारः कृतः, परन्तु तदपि केचन रोगिणः आरम्भादेव निवोलुमाब् इत्यस्य प्रतिक्रियां न दत्तवन्तः।


तदनन्तरं शोधकर्तारः रोगे एफएमटी-उपचारं योजयित्वा निवोलुमेब्-इत्यस्य उपयोगं निरन्तरं कर्तुं निश्चयं कृतवन्तः । FMTनिवोलुमाब् प्रति दीर्घकालीनप्रतिक्रियायुक्तेभ्यः व्यक्तिभ्यः मलस्य नमूनानि प्राप्तानि येषां चिकित्सायाः अनन्तरं १ वर्षाधिकं यावत् पूर्णं वा आंशिकं वा क्षमा अभवत्


▲अनुसन्धान आरेख(चित्र स्रोतः सन्दर्भः [१])


परीक्षणे स्वयंसेवकाः प्रथमं स्वस्य मूलसूक्ष्मजीवकोशस्य दमनं समाप्तुं च प्रतिजीवकचिकित्सां प्राप्नुयुः, ततः कोलोनोस्कोपीद्वारा एफएमटी सम्पूर्णं करिष्यन्ति। अवलोकनकाले स्वयंसेविकानां प्रतिकूलघटना अत्यल्पानि अभवन् केवलं एकस्मिन् रोगे प्रतिरक्षासम्बद्धः जठरशोथः अभवत्, केषुचित् रोगिषु चकत्तेः, त्वचाकण्डूः च लक्षणानि आसन्


समग्रतया, ICI उपचारे FMT योजितस्य अनन्तरं १३ स्वयंसेवकानां मध्ये ५ मध्ये स्थिररोगस्य लक्षणं आसीत्, १ स्वयंसेवकस्य आंशिकं राहतं प्राप्तम्, वस्तुनिष्ठरोगनियन्त्रणस्य दरः च ४६.२% यावत् अभवत्यकृतकोशिकीयकार्सिनोमारोगिणां एकस्य अत्यन्तं विशिष्टः व्यवहारः आसीत् प्रथमस्य एफएमटी-उपचारस्य अनन्तरं तस्य कर्करोगस्य प्रगतिः आसीत्, अतः शोधकर्तारः तस्य स्थाने अन्यस्य दातुः मलस्य सूक्ष्मजीवस्य नमूनाम् अस्थापयत्द्वितीयः एफएमटी स्पष्टतया उत्तमचिकित्साप्रभावं जनयति स्म, तथा च ८ सप्ताहेभ्यः उपचारानन्तरं रोगी अर्बुदस्य आकारः ३०.५% संकुचितः ।


▲यकृतकोशिकीयकार्सिनोमा-रोगिणः FMT-पश्चात् ICI-उपचारात् महत्त्वपूर्णं लाभं प्राप्नुवन्ति, तथा च ट्यूमरस्य आयतनं महत्त्वपूर्णतया न्यूनीकरोति ।(चित्र स्रोतः सन्दर्भः [१])

किमर्थं एफएमटीद्वयम् एतावत् भिन्नम् अस्ति ? एतत् अद्यापि केषाञ्चन विशिष्टानां वनस्पतिपरिवर्तनानां सह सम्बद्धं भवितुम् अर्हति लेखकेन ज्ञातं यत् प्रथमस्य एफएमटी-पश्चात् रोगी आन्तरेषु बैक्टीरोइडेट्-सङ्ख्या (बैक्टीरोइड्स) स्तरः २.८७% तः ६.४% यावत् वर्धितः, यदा तु प्रीवोटेला (प्रीवोटेला) मूलतः १९.७५% तः ०% यावत् न्यूनीकृतः ।

द्वितीयः एफएमटी जीवाणुसमूहद्वयस्य अनुपातं विपर्यस्तं कृतवान् बैक्टीरोइडेट्सस्य अनुपातः शीघ्रमेव ०.९२% यावत् न्यूनीभूतः, तथा च प्रीवोटेला ०% तः ३८.४८% यावत् तीव्ररूपेण वर्धितः लेखकस्य मतं यत् एतेन ज्ञायते यत् एतौ जीवाणुद्वयं क्रमशः एफएमटी इत्यस्य प्रतिनिधित्वं करोति तथा च लाभप्रदजीवाणुः ये ICI इत्यस्य प्रभावशीलतां प्रवर्धयन्ति। तदतिरिक्तं Lactobacillus salivarius (लैक्टोबैसिलस लारियस) FMT इत्यस्य प्रभावं अपि प्रभावितं करिष्यति।

एते परिणामाः अधिकसटीक-एफएमटी-इत्यस्य अपि अधिकं प्रचारं करिष्यन्ति भविष्ये, प्रत्यारोपण-नमूनेषु कर्करोग-चिकित्सायाः महत्त्वपूर्णतया सहायतां कर्तुं शक्नुवन्तः सूक्ष्मजीव-वनस्पतिं योजयित्वा आर्ध-प्रयत्नेन द्विगुणं परिणामं प्राप्तुं शक्यते, येन अधिकाः कर्करोग-रोगिणः ICI-चिकित्सायाः लाभं प्राप्नुवन्ति

सन्दर्भाः : १.
[1] मल-सूक्ष्मजीव-प्रत्यारोपणेन प्रति-पीडी-1 अवरोधकस्य प्रतिरोधक-अवरोधक-अविच्छेदनीय-अथवा मेटास्टेटिक-घन-कर्क्कटेषु एण्टी-पीडी-1 अवरोधक-प्रभावशीलतायां सुधारः भवति, सेल होस्ट् एण्ड् माइक्रोब (2024) डोई: 10.1016/ज.चोम.2024.06.010.


अस्वीकरणम् : WuXi AppTec इत्यस्य सामग्रीदलः वैश्विकजैवचिकित्सास्वास्थ्यसंशोधनप्रगतेः परिचये केन्द्रितः अस्ति। अयं लेखः केवलं सूचनाविनिमयस्य प्रयोजनाय अस्ति अयं लेखः चिकित्सायाः अनुशंसा नास्ति । यदि भवन्तः चिकित्साविकल्पेषु मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।