समाचारं

"आक्रामक" दुष्टस्पर्धा इति नामकरणं कृतम्, ते च बहिः उत्प्लुत्य गतवन्तः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

आमुख

केचन अराजकताः संशोधितव्याः।

लेखक丨यांग जिंग

सम्पादक丨यांग जिंग

सम्पादक丨हे ज़ेन्ग्रोंग


उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तुं "क्रान्ति"-दुष्टस्पर्धां निवारयितुं च आवश्यकम् अस्ति ।


एते कतिचन शब्दाः न केवलं विगतवर्षे चीनस्य वाहन-उद्योगस्य वर्तमान-स्थितेः गहन-सारांशः, अपितु विगत-षड्-मासेषु श्रमस्य, संघर्षस्य च अनुभवं कृत्वा अनेकेषां उद्योग-प्रतिभागिभिः निर्गतं तात्कालिकं आह्वानम् अपि अस्ति |.


तथापि, दुःखदं यत् एषः आह्वानः शीघ्रं द्रव्यपरिवर्तनेषु न परिणतः "आवृत्तेः" अदृश्यस्य किन्तु शक्तिशालिनः प्रतिद्वन्द्विनः सम्मुखे, बहवः कम्पनयः अद्यापि सक्रिय-अथवा निष्क्रिय-अवस्थायां अग्रे गन्तुं बाध्यन्ते अनन्तप्रतियोगितायाः भंवरः।


अद्यतनीपर्यन्तं उच्चस्तरीयः राष्ट्रियसमागमः दुर्लभतया एव उद्योगे अस्मिन् उष्णविषये केन्द्रितः आसीत्, यत्र स्पष्टतया उक्तं यत् उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तव्यं यद्यपि वाहन-उद्योगस्य प्रत्यक्षं नामकरणं न कृतम्, तथापि एषः संकेतः निःसंदेहं उद्योगाय आशायाः झलकं आनयत् .



केचन कारकम्पनयः अस्य आह्वानस्य प्रतिक्रियायां अग्रणीः भूत्वा परस्परं नामकरणं आरब्धवन्तः । चिरकालात् "आवृत्त्या" पीडितस्य वाहन-उद्योगस्य कृते, एतत् उच्चस्तरीयं स्वर-सेटिंग् निःसंदेहं बाहौ एकः शॉट् अस्ति, अपितु एतत् न केवलं उद्योगस्य कृते दिशां दर्शयति, अपितु ये उत्सुकाः सन्ति, तेभ्यः मार्गदर्शनं अपि प्रदाति दुष्टप्रतिस्पर्धातः मुक्तिं प्राप्नुवन्तु, स्वस्थविकासं च कुर्वन्तु व्यवसायाः बहुमूल्यं विश्रामं ददति।


एषः क्षणः वाहन-उद्योगस्य कृते स्वस्य पुनः परीक्षणार्थं, संयुक्तरूपेण स्वस्थतरं, अधिकं स्थायि-प्रतिस्पर्धात्मकं पारिस्थितिकीतन्त्रं निर्मातुं च महत्त्वपूर्णः क्षणः भवितुम् अर्हति |. उद्योगस्य आत्म-अनुशासनस्य बैनरस्य अन्तर्गतं सर्वाणि कम्पनयः मिलित्वा विनाशकारी "क्रान्ति"-व्यवहारस्य प्रतिरोधाय कार्यं कुर्वन्तु तथा च तस्य स्थाने प्रौद्योगिकी-नवाचारं, गुणवत्तासुधारं, सेवा-अनुकूलनं च समर्पयन्तु, चीनीय-वाहन-उद्योगं च संयुक्तरूपेण उच्च-गुणवत्तायाः नूतन-पदे प्रवर्धनं कुर्वन्तु विकासः। ।


विक्रयसूची पुनः लक्षिता भवति


वस्तुतः २०२३ तः आरभ्य चीनस्य वाहन-उद्योगे परिवर्तनस्य घटना अधिकाधिकं स्पष्टा भविष्यति । प्रथमं भारं वहितुं शक्यते वर्धमानं भयंकरं मूल्ययुद्धम्।टेस्लातस्य वर्षस्य आरम्भे मूल्यकर्तने अग्रणीः अभवत्, अनेके कारकम्पनयः अपि तस्य अनुसरणं कृतवन्तः, येन सम्पूर्णः उद्योगः मूल्ययुद्धे पतितः


वर्षस्य प्रथमार्धे इन्धनवाहनानां मूल्यानि बृहत्प्रमाणेन न्यूनीकृतानि, वर्षस्य उत्तरार्धे तु नूतनशक्तिब्राण्ड्-मध्ये मूल्ययुद्धं जातम्NIOशून्यं धावतिनेझा अन्येषां नूतनानां ऊर्जावाहनब्राण्ड्-संस्थानां मूल्य-आक्रमणं भिन्न-भिन्न-अङ्केषु आरब्धम् अस्ति । यद्यपि एतादृशेन मूल्ययुद्धेन विक्रयवृद्धिः किञ्चित्पर्यन्तं प्रवर्धिता तथापि एतेन निगमलाभानां बलिदानमपि कृतम्, येन स्थूललाभमार्जिनस्य न्यूनता अभवत्, केचन कारकम्पनयः हानिम् अपि अनुभवन्ति



ततः प्रौद्योगिक्याः अनुसन्धानस्य विकासस्य च त्वरणं तथा च विपण्यविन्यासः यथा, ईंधनवाहनकारकम्पनयः नूतन ऊर्जायाः प्रति परिवर्तनं त्वरयन्ति, तथा च विपण्यां नूतनानां ऊर्जावाहनानां संख्या इन्धनवाहनानां संख्यायाः अपेक्षया दूरम् अधिका अस्ति तस्मिन् एव काले शाओमी, हुवावे इत्यादयः प्रौद्योगिकीविशालाः अपि कारनिर्मातृणां पङ्क्तौ सम्मिलिताः, उद्योगे नूतनजीवनशक्तिं प्रविष्टवन्तः, परन्तु तत्सहकालं विपण्यप्रतिस्पर्धां तीव्रताम् अयच्छन्


उद्योगे प्रौद्योगिकीप्रगतेः प्रवर्धनार्थं बैटरीप्रौद्योगिकी, बुद्धिमान् वाहनचालनम्, वाहनानां इन्टरनेट् इत्यादिषु क्षेत्रेषु विभिन्नाः कारकम्पनयः अनुसन्धानविकासयोः निवेशं वर्धयन्ति परन्तु यथा यथा उद्योगे स्पर्धा तीव्रा भवति तथा तथा केषुचित् उद्योगेषु अराजकता बहुधा आरब्धा अस्ति । तदतिरिक्तं ऑनलाइन-ट्रोल्-इत्यपि लोकप्रियाः अभवन्, दुर्भावनापूर्वकं प्रतियोगिनां उपरि आक्रमणं कुर्वन्ति, मार्केट्-व्यवस्थां च बाधन्ते ।


अस्मिन् अव्यवस्थिते आक्रमणे अधिकांशकारकम्पनीषु लाभस्य दबावः क्रमेण वर्धमानः अस्ति । मूल्ययुद्धं यथा यथा प्रचलति तथा तथा सामान्यतया निगमलाभानां न्यूनता अभवत्, केचन कारकम्पनयः हानिम् अपि अनुभवन्ति । अन्ते उद्योगस्य अन्तः विग्रहाः अपि क्रमेण वर्धन्ते । तस्मिन् एव काले केषुचित् कारकम्पनीषु सार्वजनिकविवादाः अपि उद्भूताः सन्ति ।


परन्तु अस्मिन् उच्चस्तरीयराष्ट्रीयसभायां उद्योगे उष्णविमर्शितानां समावेशविषयाणां चर्चा दुर्लभा एव भवति .



गतसप्ताहस्य समाप्तेः अनन्तरं एनआईओ अध्यक्षः किन् लिहोङ्ग् इत्यनेन सूचितं यत् एनआईओ इत्यनेन कदापि अन्यस्य कस्यापि संस्थायाः एनआईओ इत्यस्य नामेन साप्ताहिकसूचीं प्रकाशयितुं अधिकृतता न कृता, एषा सङ्ख्या कदापि अनुमोदितः नास्ति। "यदि भवान् अन्यः कम्पनी अस्ति तर्हि साप्ताहिकक्रमाङ्कनं प्रकाशयितुं मम ब्राण्डस्य उपयोगं किमर्थं करिष्यति?"


तस्मिन् समये एतयोः बृहत्पुरुषयोः विचाराः उद्योगे बहु चर्चां न प्रेरितवन्तः किन्तु गतवर्षस्य जुलैमासस्य आरम्भे एव ।Xpeng Motors इतिकार्यकारिणः अपि तदा उद्धृतवन्तःआदर्श कारसाप्ताहिकविक्रयदत्तांशसूची प्रकाशिता, सः च अवदत् यत् "कृपया आधिकारिकसूचनासु ध्यानं ददातु। रोडसाइड न्यूजः खलु अविश्वसनीयः अस्ति "प्रचारं निर्मातुं प्रतिदिनं वा प्रतिसप्ताहं वा विक्रयस्य घोषणायाः आवश्यकता नास्ति।


परन्तु ३० जुलै दिनाङ्के एनआईओ-प्रमुखद्वयस्य वचनं समाप्तं कृत्वा, देशस्य शीर्षाधिकारिणां निष्कासनानन्तरं च केचन कारकम्पनयः पुनः विक्रयसूचिकायाः ​​आलोचनां कृतवन्तः प्रथमः व्यक्तिः एनआईओतः एकः कार्यकारी आसीत्, सः च प्रत्यक्षतया ली क्षियाङ्ग इत्यस्य नामकरणं कृतवान्, यत् साप्ताहिकं क्रमाङ्कनं न्यूनाधिकं निम्नस्तरीयं व्याप्तिम् अस्ति, तत् स्थगयितुं चीनीयकारकम्पनीनां मिशनं अस्मिन् क्षणे अस्ति pass R&D इत्यनेन प्रौद्योगिक्याः सफलताः प्राप्यन्ते, किं न?


तदनन्तरम्शुभम् होल्डिङ्ग् समूहस्य वरिष्ठः उपाध्यक्षः याङ्ग ज़ुएलियाङ्गः एकं पदं अग्रे प्रेषितवान् यत् सः अपि साप्ताहिकसूचिकायाः ​​विरोधं करोति इति। परन्तु यत् रोचकं तत् अस्ति यत् एतौ कार्यकारिणौ टिप्पणीक्षेत्रस्य नियन्त्रणं गृहीतवन्तौ । एतेन पूर्णतया ज्ञायते यत् ली ऑटो इत्यनेन प्रकाशिता साप्ताहिकविक्रयसूचिका कारकम्पनीयां उपभोक्तृस्तरस्य च अतीव तीव्रविमर्शं जनयति।



अहं न जानामि यत् अस्य विषयस्य प्रतिक्रियारूपेण आसीत् वा, परन्तु ली क्षियाङ्गः अपि पश्चात् WeChat Moments इत्यत्र सन्देशं स्थापितवान्, तस्य सह पाठः नासीत्, केवलं चित्रम् एव आसीत्, यत् "कर्णौ आच्छादयित्वा घण्टां चोरयित्वा" इति कथा आसीत् । . एतेन वस्तुतः ज्ञायते यत् कारकम्पनीनां मध्ये तीव्रस्पर्धा दूरं समाप्तम् अस्ति। विशेषतः सूचीस्थानां एतेषां नूतनानां ऊर्जा/नवीनशक्तिकारकम्पनीनां कृते कोऽपि लघुवार्ता युद्धाय त्वरयति।


सारतः अद्यापि "जनमतस्य युद्धम्" अस्ति ।


वाहन-उद्योगे विक्रय-सूचीनां महत्त्वं खलु स्वतः एव दृश्यते । इदं न केवलं कारब्राण्ड्-माडलयोः विपण्यप्रदर्शनस्य मापनार्थं महत्त्वपूर्णं मापदण्डं वर्तते, अपितु उपभोक्तृणां कारक्रयणनिर्णयान् अपि गहनतया प्रभावितं करोति विशेषतः उपभोक्तृणां कृते विक्रयसूची यदा उपभोक्तारः कारं क्रीणन्ति तदा महत्त्वपूर्णः सन्दर्भः अभवत्, येन तेषां विपण्यप्रवृत्तिः अवगन्तुं अधिकसूचितविकल्पं च कर्तुं साहाय्यं भवति


कारकम्पनीनां कृते विक्रयसूची सम्पूर्णस्य वाहन-उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं अपि प्रभावितं करोति । उच्चविक्रययुक्ताः मॉडलाः ब्राण्ड् च प्रायः बृहत्तरं मार्केट्-भागं धारयितुं शक्नुवन्ति, येन ब्राण्ड्-प्रभावाः, स्केल-प्रभावाः च निर्मान्ति । एतेन न केवलं निर्मातृणां ब्राण्ड्-जागरूकतां प्रतिष्ठां च वर्धयितुं साहाय्यं भवति, अपितु तेषां विपण्यां अग्रणीस्थानं अधिकं सुदृढं भवति ।


नवीन ऊर्जा अथवा नूतनशक्तिकारकम्पनीनां कृते विक्रयसूचिकायाः ​​विमोचनं मूलतः विपणनसाधनं भवति यदि किञ्चित् उन्नतं भवति तर्हि "जनमतयुद्धम्" भविष्यति। अहं मन्ये एतत् पदं सर्वेषां परिचितम् अस्ति विगतवर्षद्वये चीनस्य वाहनविपण्ये जनमतस्य "युद्धक्षेत्रं" प्रचण्डं भवति, यस्य अन्तः न दृश्यते।



विक्रयसूची केवलं ली ऑटो इत्यस्य व्यवहारः नास्ति अनेके कारनिर्मातारः अपि च केचन वाहनमाध्यमाः अपि बहुसंख्यया विशेषता उपसर्गस्य उपयोगं कृतवन्तः तथा च मार्केट् खण्डानां कृते बहूनां सूचीं कृतवन्तः एकमात्रं उद्देश्यं स्वस्य ब्राण्ड् अथवा मॉडल् सूचीयाः शीर्षस्थाने सन्ति, येन उपभोक्तृणां ध्यानस्य मार्गदर्शनं विक्रयवृद्धिं च प्रवर्धयितुं उद्देश्यं प्राप्यते ।


अतः अनेकानि विक्रयसूचिकाः नूतनैः युक्तिभिः क्रीडितानि सन्ति, यथा "लघुवर्णैः आरभ्यमाणैः ब्राण्ड्-द्वारा चीनीय-विपण्ये नूतनानां बलानां विक्रयः", "जी-इत्यनेन आरभ्य ब्राण्ड्-विक्रयः", "वैश्विक-विपण्येषु स्वैप-करणीय-बैटरी-विक्रयः", "वर्गबॉक्स मॉडलस्य एकसप्ताहस्य विक्रयः" "सूची", "300,000 आरएमबी तः अधिकस्य शुद्धविद्युत् एमपीवी विक्रयसूची", "500,000 आरएमबी तः अधिकस्य उच्च-अन्तस्य शुद्धविद्युत् एसयूवी विक्रयसूची"...


प्रथमदृष्ट्या इदं प्रतीयते यत् एतेषां सूचीनां श्रेणीषु केचन मॉडल् अतीव उत्तमं प्रदर्शनं कुर्वन्ति, परन्तु यदि भवान् विविधानि विशेषतानि विलोपयति अथवा केवलं विक्रयस्य आँकडानि पश्यति तर्हि तत् आश्चर्यजनकं भविष्यति अतः एतासां सूचीनां विमोचनेन सह उद्योगः अपि वन्यरूपेण उपहासं कुर्वन् अस्ति यत् "यावत् विशेषणानि सम्यक् योजिताः भवन्ति तावत् कारकम्पनीनां क्रमाङ्कनं आकस्मिकरूपेण कर्तुं शक्यते" तथा च "यावत् उपसर्गविशेषणानि पर्याप्तं विशेषाणि सन्ति तावत् मम मित्राणि न करिष्यन्ति" इति मां ग्रहीतुं शक्नुवन्तु” इति ।


नवीन ऊर्जावाहनविपण्यस्य तीव्रविकासेन बहवः नूतनाः विद्युत्वाहनकम्पनयः प्रवहन्ति, विपण्यस्पर्धा च अत्यन्तं तीव्रा अभवत् विपण्यभागाय स्पर्धां कर्तुं उपभोक्तृणां ध्यानं आकर्षयितुं च कारकम्पनीभिः स्वस्य ब्राण्ड् प्रभावं विपण्यप्रतिस्पर्धां च वर्धयितुं विविधाः रणनीतयः स्वीक्रियन्ते तेषु जनमतविषयाणां निर्माणार्थं विक्रयसूचीनां उपयोगः सामान्यविधिः अभवत् ।



अद्यतनसूचनाविस्फोटयुगे सामाजिकमाध्यमाः, नवीनमाध्यमाः च जनमतप्रसाराय महत्त्वपूर्णमञ्चाः अभवन् । कारकम्पनयः एतेषां माध्यमानां माध्यमेन विक्रयदत्तांशं, विपणनसामग्री इत्यादीनि विमोचयन्ति, येन नेटिजनानाम् ध्यानं चर्चां च शीघ्रमेव आकर्षयन्ति, अतः जनमतस्य उष्णस्थानं भवति अस्य जनमतवातावरणस्य निर्माणं ब्राण्ड्-प्रतिबिम्बं सुधारयितुम्, विक्रय-प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहति ।


विक्रयसूचिकायाः ​​स्पर्धायां कारकम्पनीनां मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत्, मुक्तगुप्तयुद्धानि अपि अभवन् केचन कारकम्पनयः स्वस्य विक्रयक्रमाङ्कनं ब्राण्ड्-प्रतिबिम्बं च सुधारयितुम् अतिशयोक्तिपूर्णप्रचारस्य, प्रतिद्वन्द्वीनां तुच्छीकरणस्य च उपयोगं कर्तुं शक्नुवन्ति । एषा प्रतिस्पर्धास्थितिः न केवलं विपण्य-अराजकतां वर्धयति, अपितु उपभोक्तृणां कृते विकल्पान् अपि सृजति ।


अतः दीर्घकालं यावत् "जनमतयुद्धस्य" उदयस्य सम्पूर्णस्य वाहन-उद्योगस्य प्रतिमाने गहनः प्रभावः भवितुम् अर्हति । जनमतस्य क्षेत्रे ये कारकम्पनयः उत्तमं प्रदर्शनं कुर्वन्ति ते फलतः अधिकं विपण्यभागं उपभोक्तृमान्यतां च प्राप्नुवन्ति, क्रमेण च उद्योगस्य नेतारः इति उद्भवन्ति, यदा तु ये कारकम्पनयः जनमतस्य हानिम् अनुभवन्ति, ते क्रमेण हाशियाः अथवा समाप्ताः अपि भवितुम् अर्हन्ति


ज्ञातव्यं यत् वाहन-उद्योगः प्रौद्योगिकी-आधारितः उद्योगः अस्ति । वर्धमानं भयंकरं "जनमतयुद्धं" सम्मुखीकृत्य सम्पूर्णस्य वाहन-उद्योगस्य अपि चिन्तनस्य आवश्यकता वर्तते । अधिकं निष्पक्षं पारदर्शकं च विक्रयमूल्यांकनव्यवस्थां कथं स्थापयितव्यम्? उत्पादस्य गुणवत्तां, प्रौद्योगिकीस्तरं, सेवास्तरं च सुधारयित्वा कारकम्पनीनां विपण्यमान्यतां प्राप्तुं मार्गदर्शनं कथं करणीयम्? एतेषां विषयेषु सम्पूर्णस्य उद्योगस्य एकत्र चिन्तनं समाधानं च करणीयम्।


|याङ्ग जिंग

मध्याह्ने न निद्रातु

अपराह्णे दुर्घटना